Audio Recording of Verses to Memorize from Goldman Devavāṇīpraveśikā



At the request of a student, I have recorded myself reciting each of the verses in the Goldman Sanskrit primer, Devavāṇīpraveśikā, which are flagged for memorization.

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ /
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāso ‘smyahaṃ
rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara //

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासो ऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥

yadā yadā hi dharmasya glānirbhavati bhārata /
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham //

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥

bho dāridrya namastubhyaṃ siddho 'haṃ tvatprasādataḥ |
paśyāmyahaṃ jagatsarvaṃ na māṃ paśyati kaścana ||

भो दारिद्र्य नमस्तुभ्यं सिद्धो ऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥

jānāmi dharmaṃ na ca me pravṛttiḥ |
jānāmyadharmaṃ na ca me nivṛttiḥ ||

जानामि धर्मं न च मे प्रवृत्तिः।
जानाम्यधर्मं न च मे निवृत्तिः ॥

ito na kiṃcitparato na kiṃcidyato yato yāmi tato na kiṃcit |
vicārya paśyāmi jaganna kiṃcitsvātmāvabodhādadhikaṃ na kiṃcit ||

इतो न किंचित्परतो न किंचिद्यतो यतो यामि ततो न किंचित् ।
विचार्य पश्यामि जगन्न किंचित्स्वात्मावबोधादधिकं न किंचित् ॥

keyūrā na vibhūṣayanti puruṣaṃ hārā na candrojjvalā
na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ|
vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate
kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam ||

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वल
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥

pūjyate yadapūjyo 'pi yadagamyo 'pi gamyate |
vandyate yadavandyo 'pi sa prabhāvo dhanasya hi ||

पूज्यते यदपूज्यो ऽपि यदगम्यो ऽपि गम्यते ।
वन्द्यते यदवन्द्यो ऽपि स प्रभावो धनस्य हि ॥

citāṃ prajvalitāṃ dṛṣṭvā vaidyo vismayamāgataḥ |
nāhaṃ gato na me bhrātā kasyedaṃ hastalāghavam ||

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥

tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpaṃ ratiṃ mā kṛthāḥ
satyaṃ brūhyanuyāhi sādhupadavīṃ sevasva vidvajjanān |
mānyānmānaya vidviṣo 'pyanunaya pracchādaya svān guṇān
kīrtiṃ pālaya duḥkhite kuru dayāmetatsatāṃ lakṣaṇam ||

तृष्णां छिन्द्धि भज क्षमां जहि मदं पापं रतिं मा कृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् ।
मान्यान्मानय विद्विषो ऽप्यनुनय प्रच्छादय स्वान् गुणान्
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ॥

dvandvo dvigurapi cāhaṃ madgṛhe nityamavyayībhāvaḥ |
tatpuruṣa karma dhāraya yenāhaṃ syāṃ bahuvrīhiḥ ||

द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥

goṣpadīkṛtavārāśiṃ maśakīkṛtarākṣasam |
rāmāyaṇamahāmālāratnaṃ vande 'nilātmajam ||

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ॥

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ ||

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥

kujantaṃ rāma rāmeti madhuraṃ madhurākṣaram |
āruhya kavitāśākhāṃ vande vālmīkikokilam ||

कुजन्तं राम रामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥

vālmīkermunisiṃhasya kavitāvanacāriṇaḥ |
śṛṇvanrāmakathānādaṃ ko na yāti parāṃ gatim ||

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन्रामकथानादं को न याति परां गतिम् ॥

dhanyā drakṣyanti rāmasya tārādhipasamaṃ mukham |
sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca ||

धन्या द्रक्ष्यन्ति रामस्य ताराधिपसमं मुखम् ।
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ॥

rājā daśarathaḥ svargaṃ jagāma vilapansutam |
gate tu tasminbharato vasiṣṭhapramukhairdvijaiḥ ||
niyujyamāno rājyāya naicchadrājyaṃ mahābalaḥ |
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ ||

राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ।
गते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥

dharmakṣetre kurukṣetre samavetāḥ yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||

धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥

āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma |
stambhānarohannipapāta bhūmau nidarśayansvāṃ prakṛtiṃ kapīnām ||

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ।
स्तम्भानरोहन्निपपात भूमौ निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥

valibhirmukhamākrāntaṃ palitairaṅkitaṃ śiraḥ |
gātrāṇi śithilāyante tṛṣṇaikā tāruṇāyate ||

वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तारुणायते ॥

durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san |
maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṃkaraḥ ||

दुर्जनः परिहर्तव्यो विद्ययालंकृतो ऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयंकरः ॥

bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti |
caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca ||

बोधाय जातो ऽस्मि जगद्धितार्थमन्त्या भवोत्पत्तिरियं ममेति ।
चतुर्दिशं सिंहगतिर्विलोक्य वाणीं च भव्यार्थकरीमुवाच ॥

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ||

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥