%Viṣavaidyasārasamuccayam %by Cerukulappurath Krishnan Nambūtiri (1879–1966 CE) %commented on by author's disciple Valloor Sankaran (V.M.C.) Namboodiri (1917–) %partially translated by commentator's disciple K.P. Madhu %typed from edition published by Ullannoor Mana Trust, Venkitangu, Thrissur, 2006. This edition has useful introductions, commentary, translations, and appendices. %There was also a Malayalam edition published in 1961. %typed and lightly edited by Michael Slouber in Hamburg Germany, 2010. Śrīsadāśivāya namaḥ Pūrvabhāgaḥ Viṣavaidyasārasamuccayam tarkāmbhoruhasārasundarasudhām āsvādya tuṣṭāśayaṃ saṃgītāmṛtasāgarāntaragataṃ bhūdevacūḍāmaṇim / vedāntopanādhivāsarasikaṃ kaiśorakāntārajaṃ vande 'haṃ gurum ādareṇa satataṃ śrīvāsudevāhvayam // 1.1 // yatpādāmbujam āśritā hi bahavaḥ śāstrābdhiparāṅgatāḥ yatkāruṇyalavena nirdhanajanāḥ vitteśatām āgatāḥ / yatkīrtyā viśadīkṛtaṃ jagad idaṃ śvīsaṅgaṃ mākhyālaya śrīmadvipraśiromaṇiṃ guṇanidhiṃ vande tam asmadgurum // 1.2 // udvāsya kālithamahiṃ viṣadūṣitāntāṃ śuddhaṃ cakāra yamunāṃ kṛpayā purā yaḥ / so 'yaṃ bhavābdhiviṣayāhi vigīrṇagātrān asmān punātu bhagavān acirād apāṅgaiḥ // 1.3 // vande vighneśvaraṃ vāṇīṃ kumāravihagādhipau / svagurūn api vighnānāṃ apanutyai punaḥ punaḥ // 1.4 // nirīkṣya viṣatantrāṇi tebhyaḥ sārasamuccayaḥ / hitāya garalārtānāṃ samāsāt kriyate mayā // 1.5 // %[durdinanirūpaṇam] sārpanakṣatratithyādidoṣaviṣṭayāghamaṅgalam / mṛtyudagdhādiyogaṃ ca samyag ālocya buddhimān // 1.6 // sādhyāsādhyavibhāgaṃ ca jñātvā yuñcyāt bhiṣañjitam / no cet prayāti vaidyo 'sau hāsyatāṃ janasaṃsadi // 1.7 // %[amṛtakalānirūpaṇam] śuklapakṣe 'mṛtaṃ puṃsāṃ dakṣiṇe 'nyatra vai viṣam / strīṇāṃ tadviparītena viparītaṃ tathāsite // 1.8 // %[durdeśanirūpaṇam] udyāne ca nadītīre śūnyagehe catuṣpathe / devālaye śmaśāne ca valmīke drumakoṭare // 1.9 // aṭavyāṃ tṛṇapuñje ca grāmānte jīrṇakūpake / caityasthāne prapāyāṃ ca sabhāyāṃ yāgamandire // 1.10 // aśvatthajambūmūle ca vaṭodumbaraveṇuṣu / rathyāsandhau biladvāre vetrapatrāśmakūṭake // 1.11 // śigruśleṣmātakākṣeṣu jīrṇaprākārage tathā / śailāgrasaudhadvīpeṣu daṣṭo yadi na jīvati // 1.12 // %[marmavibhāgaḥ] pādayor madhyataḥ kukṣau nābhau hṛtkucamadhyataḥ / urasiskandhayoḥ kaṇṭhe tuṇḍe gaṇḍasthaleṣu ca // 1.13 // śaṅkhabhrūmadhyato mūrdhni kakṣayor guhyadeśataḥ / cibukendriyaś cāpi dormadhye mastake tathā // 1.14 // sarpeṇa yadi daṣṭaḥ syāt tadrakṣā naiva vidyate / iti deśavibhāgena nindyam āhuś ca tādvidaḥ // 1.15 // %[dūtavibhāgaḥ] puṣpādihastaḥ śubhavāk dhairyavān nirmalāmbaraḥ / varṇaliṅgasamānaś ca hṛṣṭo dūtaḥ śubhāvahaḥ // 1.16 // %[śubhaśakunāḥ] prasthāne maṅgaloktiḥ paṭahamuravajasnigdhagambhīranādaḥ śaṅkhadhvānaṃ ca nīradhvajasitakusumakṣīradadhyājyahālāḥ / viprau kanyā nṛpo gaur api kulavanitā 'laṃkṛtā hemarupye dantīty ete narāṇām abhimukhagatayaḥ kurvate kāryasiddhim // 1.17 // %[aśubhadūtāḥ] advāragaḥ śastrapāṇir bhūgatākṣaḥ pramādavān / daṇḍapāśādihastaś ca khinno gadgadabhāṣaṇaḥ // 1.18 // śuṣkakāṣṭhāśritas tailenābhyaktaḥ kandharāṃśukaḥ / kṛṣṇalohitapuṣpādihasto muktaśiroruhaḥ // 1.19 // kucamardī nakhacchettā tṛṇādicchit padālikhan / aṅgahīno vaṭur vyagro rudan rāsabhagas tathā // 1.20 // etādṛśo yadā dūtas tadā tasyāśubhaṃ dhruvam // 1.21 // %[nindyaśakunāḥ] rogārto muktakeśaḥ pracalitacaraṇaḥ kṛṣṇaraktārdravāsaḥ śastrī daṇḍī viṣaṇṇaḥ pravinatavadano vāmataḥ pāśahastaḥ / raṇḍā kubjaḥ kṣatāṅgaḥ kṣapaṇakasugatāv asthidhārī kapardī jātāś ced vaidyakān abhimukhagatayo daṣṭakasyāntakās te // 1.22 // paścime vāmabhāge vā dūto gatvā vaded yadi / daṣṭākhyā pūrvakaṃ nāsti viṣam asti viparyaye // 1.23 // dūtas tu dakṣiṇaṃ prāṇya daṣṭam uktvā punaś ca saḥ / vāme gataś ced anyena śamitaṃ tadviṣaṃ viduḥ // 1.24 // vāmasthaḥ pannagaṃ pūrvam uktvā dakṣiṇagaś ca saḥ / yadi taṃ mohitam iti vaded daṣṭam atandritaḥ // 1.25 // ekabhāgasthitau dūtam ārutau śubhadāyinau / bhinnabhāgasthitau tau tu rogiṇo mṛtyusūcakau // 1.26 // dūtavākyasthavarṇeṣu hṛteṣu guṇasaṃkhyayā / śeṣaiḥ sādhyaṃ kṛcchrasādhyam asādhyaṃ ca vadet kramāt // 1.27 // tathā tadvākyavarṇāni hṛtvā ca vasusaṃkhyayā / darvī maṇḍalī rājīmat saṃkarān api mūṣikam // 1.28 // kīḍakaṃ cānṛtaṃ caiva nirviṣaṃ parikalpayet / caturdikṣu sthito dūtaḥ phaṇinaṃ sūcayed ahim // 1.29 // koṇeṣu ghoṇasaṃ tadvat tanmadhyeṣu ca rājilam / tatrāpi sūkṣmadeśeṣu vṛṣādīn sūcayet tathā // 1.30 // evaṃ susūkṣmam ālocya cikitsām acared budhaḥ / dūto dikṣu pradhānāsu sthito daṣṭaṃ naraṃ tathā // 1.31 // koṇeṣu sūcayen nārīṃ tiraś ca śvasane 'thavā / yadi dūtasya vākyādau kaḥ kiṃ kuḥ ke 'pi ko bhavet // 1.32 // ekadvitriś caturdantāt kramāt kiṃcid viṣaṃ vadet / dūto yad aṅgaṃ spṛśati tad daṣṭaṃ daṣṭakasya ca // 1.33 // niścalaḥ sukhas tiṣṭhet sukhaṃ vadati tasya saḥ / jaṅgamānāṃ viṣāṇāṃ vai mukhyaṃ sarpaviṣaṃ viduḥ // 1.34 // tasmāt teṣāṃ daṃśacihnaṃ viṣavegādikān api / tāccikitsāṃ ca vakṣye 'haṃ yathāmati samāsataḥ // 1.35 // %[dantakṣatavivaraṇaḥ] dantair lālāpariklinnair vaktrair bahubhir anvitā / daṃśaś codvamijo jñeyo nirviṣaś ca bhaven nṛṇām // 1.36 // śuṣkair nimnaiś ca dantair yaḥ kṣudhārtenorageṇa saḥ / jāto gurutaro jñeyaḥ sarake śyāmale tathā // 1.37 // ṛjubhiḥ spṛṣṭanāgena jāto gurutaro mataḥ // 1.38 // kiṃcillāraktair yutair bahubhiś ca madena saḥ / jātaḥ kālaviṣo jñeyaḥ bhiṣagbhiḥ sumanīṣayā // 1.39 // dantatrayeṇa saṃyuktaṃ vistīrṇaṃ piśitānvitam / raktapūrayutaṃ yattat kruddhanāgodbhavaṃ param // 1.40 // mṛtyukāraṇam ālocya pratyākhyāya prayojayet / raktalālāyutaiś chinnair vicitraiḥ piśitānvitaiḥ // 1.41 // daṃśakair yat tu dṛśyate kṛcchrasādhyamuśanti tat / sthānabhraṣṭoragāj jātam iti vaidyavido viduḥ // 1.42 // %[viṣavyāptinirūpaṇaḥ] sthitvā mātrāśataṃ daṃśe garalaṃ daṣṭakasya tat / lalāṭaṃ punar āsādya netrayor vadane tataḥ // 1.43 // nāḍīṃś ca dhātūn drāg eva jale tailam ivāviśet / dhātor dhātvantaragatiṃ vegam āhur manīṣiṇaḥ // 1.44 // gātrastambho gurutvaṃ pavanarugasakṛt pāravaśyaṃ ca nidrā romāñco yaccharīre bhavati vidur amuṃ jaṅgamair daṣṭam eva / yasminn ārohabuddhir grasanavipularuk śophakaṇḍū pradāhāḥ daṃśe sakṣveḍam etad daśanam itarathā nirviṣaṃ vai naśaṇām // 1.45 // romāñcaṃ tvaci saṃsthitaṃ prakurute gharmāmbu raktasthitam saṃtāpaṃ ca vivarṇatāṃ piśitagaṃ chardiṃ ca vepan tataḥ / asthiny akṣigalopaghātam athavā hikkāṃ ca niḥśvāsakṛt majjasthaṃ tv atha mohakāri ca mṛtiṃ śukle narāṇāṃ viṣam // 1.46 // %[darvīkarādivibhāgaḥ] phaṇimaṇḍalirājīlāḥ kramād vātādikopanāḥ / miśraliṅgavyantirākhyāḥ saṃnipātaprakopanāḥ // 1.47 // rūkṣaḥ śuṣko 'sito daṃśaḥ phaṇīnāṃ bhīṣaṇo bhavet / pītaḥ soṣmāsaśophaś ca pṛthur ghoṇasasambhavaḥ // śītasnigdho 'tiśophaś ca sāndraraktaḥ sitaprabhaḥ / daṃśo rājīmatāṃ jñeyaḥ vyantirāṇāṃ tu miśritaḥ // 1.48 // ketakī pāṭalīmallī kaṇavīrasagandhakān / daṃśānāghrāya jānīyād darvyādīnāṃ yathākramam // 1.49 // ekadvibahavo daṃśāḥ daṣṭaṃ viddhaṃ ca khaṇḍitam / adaṃśam avaluptaṃ syād daṃśam eva caturvidham // 1.50 // %[maraṇalakṣaṇavibhāgaḥ] yasyāṅgeṣu svedakampau jaḍatā ca muhur muhuḥ / niśvāso hṛdaye todaḥ bhramaṇaṃ netrayor bhṛśam // 1.51 // śleṣmapittodvamir dantanakhānāṃ śyāvatādhikam / sa gacchen niyataṃ mṛtyor vaśam evaṃ vidāṃ matam // 1.52 // yasya daṃśakṣatāt kṛṣṇaṃ raktaṃ kṣarati daṃśake / nīlamaṇḍalaśophaś ca vacaḥ syāt sānunāsikam // 1.53 // dṛgrāgaḥ kakṣayor hastatalayārśśrotramūlayoḥ / [sic] dantakṣatapratikṛtiḥ saṃtāpaṃ ca tadāturaḥ // 1.54 // %[parīkṣaṇaḥ] mṛtyoḥ samīpaṃ samprāptaḥ nahi tatra pratikriyā / niśāmārdrāṃ samādāya garavegasamanvitām // 1.55 // kukkuṭakṣataje piṣṭvā limped daṣṭakalebaram / [sic] uṣṇaṃ yadi bhavet sādhyaṃ viparītamato 'nyathā // 1.56 // %[mṛtalakṣaṇaḥ] na ca kuryāt kriyān tatra niṣphalaṃ nātra saṃśayaḥ / lalāṭamadhye śastreṇa viddhe raktaṃ na dṛśyate // 1.57 // kṛṣṇaṃ vā dṛśyate svalpaṃ jalasekavidhau tathā / na romaharṣaś cāmbhasu kṣiptaśvet plavate ca yaḥ // 1.58 // daṇḍatāḍanato yasya rekhā na paridṛśyate / taṃ muktajīvitaṃ vidyāt nātra kāryā vicāraṇā // 1.59 // daṣṭakaṃ prāṇasaṃdigdhaṃ toyādhāre nimajjayet / bahavo budbudāḥ sadyaḥ dṛśyate cen mṛtaś ca saḥ // 1.60 // no ced avahitas tiṣṭhet nāḍikārdhaṃ bhiṣak tataḥ / tatraiko dṛśyate tadvat kiṃcit kālavilambane // 1.61 // budbudāntaram ālakṣya samuddhṛtya javena tām / rūkṣanasyāñjanair vaidyo yatnena parirakṣayet // 1.62 // evaṃ śāstradṛśā samyak parīkṣya garalāturam / sādhyaṃ cet sādhayec chīghraṃ pratyākhyāyetaraṃ sudhī // 1.63 // %[darvīkaraviṣavegalakṣaṇas tatcikitsā ca] phaṇīnāṃ prathame vege daṃśe dāho bhṛśaṃ bhavet / raktamokṣaṃ tatra kuryāt sirāvedhādibhir bhiṣak // 1.64 // dvitīye śyāvagātratvaṃ granthayaḥ sambhavanti ca / vedhayitvā sirāṃ tatra saghṛtaṃ maricaṃ pibet // 1.65 // niḥtodaḥ pāravaśyaṃ ca nidrā ca syāt tṛtīyake / śītodakena tatrādau sośīraṃ candanaṃ pibet // 1.66 // viṣe caturthage gātratodaḥ saṃkocavān bhavet / viṇmūtrayor vibandhaś ca tatra kuryāt bhiṣag jitaṃ // 1.67 // taṇḍulīyāśvagandhe ca piṣṭvā toyena pāyayet / pañcamasthaṃ viṣaṃ kuryāt bādhiryaṃ hṛdayavyathām // 1.68 // madhye vidhyet sirāṃ stanye ṭaṅkaṇaṃ pāyayet sudhīḥ / ṣaṣṭhe hṛdroganiśvāsahidhmā mūrchādimān bhavet // 1.69 // rūkṣaṃ nasyāñjane kuryāt bhṛṅgarājarasena vā / saptame prāṇanāśaḥ syāt tatra kuryāt bhiṣagvaraḥ // 1.70 // %[darvīkarasāmānyacikitsā] nasyāñjanādikaṃ samyak kṛtvā prāṇasya rakṣaṇam / kiṃśukasvarase piṣṭvā vacāhiṅgūṣaṇāni ca // 1.71 // sarvadarvīviṣaṃ hanyāl lepanāt paramauṣadham / tilvakārkasnuhikṣīre pratyekaṃ paribhāvitam // 1.72 // saptāhaṃ ṭaṅkaṇaṃ sarpadaṣṭānāṃ paramaṃ hitam / pānanasyāvalepeṣu guptam etan manīṣibhiḥ // 1.73 // rasonahiṅgusavyoṣam arkadugdhena bhāvitam / nasyapānādinā hanyāt sarvadarvīviṣaṃ kṣaṇāt // 1.74 // unmattapatraṃ sindhūtthaṃ nāgavallīdalānvitam / piṣṭvā tadgatatoyena nasyaṃ darvīviṣe hitam // 1.75 // śirīṣapuṣpasvarase maricaṃ bahubhāvitam / saṃśoṣya tadrasenaiva kārayed añjanādikam // 1.76 // arkapatraṃ salavaṇaṃ piṣṭvā candanavāriṇā / sarvadarvīviṣaṃ hanyāl lepanān nātra saṃśayaḥ // 1.77 // evaṃ darvīkaraviṣe sāṃkṣipyoktaṃ bhiṣag jitam / atha maṇḍalidaṣṭānāṃ cikitsātrocyate mayā // 1.78 // %[maṇḍaliviṣavegalakṣaṇas tatcikitsā ca] tvacisthe maṇḍaliviṣe pītatā tvaci dāhavān / tatrādbhiḥ śītalaiḥ siñcet sajalaṃ candanaṃ pibet // 1.79 // dvitīye vepathur dehe pāṇḍutā ca prajāyate / vimucya raktaṃ tatrādau limpet sośīracandanam // 1.80 // pāyayec ca jalenaitat ghoṇasānāṃ viṣāpaham / tṛtīye maṇḍaliviṣe nidrā tṛṣṇā ca jāyate // 1.81 // madhukośīraśītaiś ca lepanaṃ viṣanāśanam / caturthe mūkatātodau saśopho jvaritasya vai // 1.82 // tatra śītena toyena triphalāṃ pāyayet bhiṣak / asthiny akṣinirodhaś ca dāhaś cittabhramas tathā // 1.83 // tatra raktaṃ vimucyādau pāyayet candanaṃ jale / sādo 'ṅgeṣu ca sarvatra nāsārodhaṃ ca ṣaṣṭhage // 1.84 // punarnavaśiphāṃ piṣṭvā pāyayet koṣṇāvāriṇā / rodhaḥ sarvendriyāṇāṃ ca śuklage mṛtir eva vā // 1.85 // nasyāñjanādi kurvīta rūkṣaṃ tatra bhiṣagvaraḥ / %[maṇḍalīsāmānyacikitsā] māñjiṣṭhā lodhrabilvārkarajanīdvayacandanaiḥ // 1.86 // śirīṣapāṭalīmūlasaralaiś ca samāṃśakaiḥ / pānalepādikaṃ kuryāt maṇḍalīkṣveḍanāśanam // 1.87 // varṣābhusnukdineśānāṃ mūlaṃ piṣṭvā vilepayet / gomūtreṇa ca daṃśe tan maṇḍalīkṣveḍanāśanam // 1.88 // yaṣṭayāhvacandanośīrarāsnābhallātakīr api / piṣṭvā kṣīreṇa pānādyair maṇḍalī viṣanāśanam // 1.89 // navanītadadhikṣaudraṃ saindhavavyoṣasaṃyutam / pānalepādibhir hanyād ghoṇasāhiviṣaṃ kṣaṇāt // 1.90 // nimbatvak nīlikāmūle piṣṭvā nīlīrasena tat / bhakṣayed viṣaśāntyarthaṃ raktamaṇḍalidaṣṭakam // 1.91 // %[viṣopadravacikitsā] dhurdhūraphalam antasthasaindhavena samaṃ pacet / āranāle 'tha tat piṣṭvā lepayec chophahṛt param // 1.92 // unmattatintriṇīpatraṃ mahiṣīśakṛtā samam / piṣṭvā lepaṃ ca kurvīta maṇḍalīviṣanāśanam // 1.93 // sasaindhavena koṣṇena sarpiṣā secayet vraṇam / śophoṣṇatodanāśāya guhyam etat paraṃ budhaiḥ // 1.94 // prasravaṃ pītavarṇaṃ syān maṇḍalīgarale yadi / naktamālatvacaṃ piṣṭvā koṣṇatoyena pāyayet // 1.95 // uṣṇārto yadi daṣṭaḥ syāt tadā sevyaṃ sacandanam / pāyayel lepayed vāpi sadyo naṣṭaviṣo bhavet // 1.96 // tṛṣṇārto maṇḍalīdaṣṭaḥ rambhākandajalaṃ pibet / sakṣīraṃ yadi mūrdhārti syān mūlaṃ kākatiktakam // 1.97 // piṣṭvā kṣīreṇa pibatas sadyo naśyet śirorujam / paktvā cāmalakīcarmakṣīre mustānvitaṃ samam // 1.98 // candanenāpi saṃyuktaṃ piṣṭvā limpel lalāṭikām / raktaṃ vamati ced daṣṭaḥ kṣīre nimbadalaṃ pibet // 1.99 // āraṇyapāṭalīmūlaṃ piṣṭvā vā pāyayet tathā / jvarārto yadi daṣṭaḥ syāt tintriṇīmūlavalkalam // 1.100 // kṣīre piṣṭvā pibet sadyo mucyate daṣṭako jvarāt / ādhmānaṃ sarpadaṣṭasya jāyate cet bhiṣak tadā // 1.101 // sindhūttham abhayāṃ viśvaṃ pāyayet koṣṇavāriṇā / mūtrarodho yadi bhavet tadailāṃ kaṇayānvitām // 1.102 // piṣṭvā koṣṇajale peyaṃ nālikerodake 'thavā / kāñcyā dhārāñ ca kurvīta nābhau tadrodhaśāntaye // 1.103 // hidhmāyāṃ vyoṣamṛdvīkāṃ bījapūrarasānvitām / lihyād vā kṣaudrasaṃyuktaṃ vālakasya rajo 'thavā // 1.104 // vāstirugvartanānāhe phalavartiṃ prakalpayet / sāragvadhāṃ satrivṛtāṃ sopakulyāṃ harītakīm // 1.105 // pibed ghṛtena sakṣaudrāṃ vastiśūlādināśinī / bhūnimbakaṭukātrāyantīndrayavān samān // 1.106 // dvau bhāgau citrakād aṣṭau kuṭajād vāriṇā pibet / viṣātisārodāvartakāsaśvāsajvarāpaham // 1.107 // raktātisāre kuṭajasya mūlādvalkaṃ tadambhasy athavā tvacaṃ vā / koṣṇena toyena supiṣṭamadyāt sadyo vinaśyaty atisārarogaḥ // 1.108 // triphalāyāḥ kaṣāyeṇa trivṛtā bhāvitā tryaham / āloḍya sarpiṣā pītā viṣaśvayathunāśinī // 1.109 // %[viṣajanyavātavikāracikitsā] pibed eraṇḍatailaṃ vā chāgamāṃsarasānvitam / aikadhyaṃ ghṛtatailaṃ vā medhyamāṃsarasāśanaḥ // 1.110 // kārpāsamūlaṃ maricaṃ haridre naladaṃ nalam / pippalīṃ svārjikāṃ kuṣṭhaṃ jalenāloḍya pāyayet // 1.111 // unmattaṃ viṣavātena tathāpasmāriṇaṃ naram / sāmānyavidhir evālaṃ sarvopadravaśāntaye // 1.112 // viśeṣavidhir atroktā śīghraṃ rogopaśāntaye / %[rājilaviṣavegalakṣaṇas tatcikitsā ca] tvacisthe rājilaviṣe daṣṭaḥ śuklatanur bhavet // 1.113 // raktaṃ vimucya sahasā śuṇṭhīṃ koṣṇajale pibet / dvitīye daṃśapaicchilyam aruṇatvak ca jāyate // 1.114 // daṃśaṃ tatrāgnitaptena dahel lohena vaidyakaḥ / gulūcīṃ pāyayet paścāt soṣaṇāṃ koṣṇavāriṇā // 1.115 // tṛtīyake bhaved uṣṇaṃ viṣe rājilasambhave / mukhe netre jalasrāvaḥ tatra saindhavasaṃyutam // 1.116 // vyoṣaṃ ca madhunā lihyāt caturthe vāṅnirodhanam / śophatodajvarāścasyas tatra kuryāt tu pūrvavat // 1.117 // [sic] asthisthe rājilaviṣe śleṣmā cātipravardhate / hikkāṃ ca galabhaṅgaṃ ca karoti sahasātra tu // 1.118 // raktaṃ vimucya sindhūtthaṃ savyoṣaṃ madhunā pibet / majjasthe rājilaviṣe hṛdrukśvāsanirodhanam // 1.119 // mūrchā ca jāyate tatra lavaṇaṃ laśunānvitam / kāravallīrase dattvā tadviṣaṃ kṛcchrato jayet // 1.120 // saptame mṛtir eva syāt tatra mūrdhni vilikhya tat / siddhauṣadhaṃ nyaset kuryāt rūkṣanasyāñjanādikam // 1.121 // %[rājilasāmānyacikitsā] gomayāmbuni cāloḍya madhusaindhavamāgadhīḥ / pāyacecchāribākandaṃ nasyaṃ kuryāc chivāmbunā // 1.122 // āraṇyakāravallīnāṃ mūlaṃ kṣīreṇa pāyayet / vahninirguṇḍikāpatrasvarase vyoṣakalkitam // 1.123 // nasyaṃ kuryād yathāvasthaṃ rājilānāṃ viṣe 'khile / kimpākam aśvagandhaṃ ca nīlīmūlasamanvitam // 1.124 // āranālena sampiṣya peyaṃ rājīmatāṃ viṣe / saṅkarāṇāṃ viṣe sarvaṃ prāguktam upayojayet // 1.125 // yathādoṣaṃ yathāliṅgaṃ yathāvasthaṃ bhiṣagvaraḥ / %[chardicikitsā] maricāñjanavaidehī gairikair vihitaṃ rajaḥ // 1.126 // bījapūrakasāreṇa sahitaṃ chardināśanam // 1.127 // darvīkarādyakhilasarpaviṣāturāṇāṃ tadvegacihnam atha tadviṣalakṣaṇaṃ ca / saṃkṣipya tat pratividhiṃ jagato hitārtham uktaṃ mayātra sudhiyaḥ kṛpayā punantu // 1.128 // // iti pūrvabhāgaḥ samāptaḥ // // atha uttarabhāgaḥ // ākhuvṛścikalūtādi viṣāṇāṃ lakṣaṇaṃ punaḥ / tāccikitsāṃ ca vakṣye 'haṃ yathāmati samāsataḥ // 2.1 // %[ākhuviṣacikitsā] śukleṇātha purīṣeṇa mūtreṇāpi nakhais tathā / daṃṣṭrābhir vā kṣipantīha mūṣikāḥ pañcathā viṣam // 2.2 // %[sāmānyalakṣaṇāḥ] jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca / piṇḍikopacayaś cogrā visarpāḥ kiṭibhāni ca // 2.3 // parvabhedo rujas tīvrāḥ mūrchāṅgasadanaṃ jvaraḥ / daurbalyam aruciśvāsavamathur lomaharṣaṇam // 2.4 // tvaksthe tu mauṣike doṣe todakaṇḍūś ca jāyate / kṣīre śirīṣapañcāṅgaṃ raktaṃ hṛtvātha pāyayet // 2.5 // raktasthe granthayo dāhā jāyante 'sya tadā bhiṣak / raktaṃ vimucya payasā pāyayet taṇḍulīyakam // 2.6 // tṛtīye pītamūtratvaṃ śiroruk jvaravān bhavet / pāyayen mūlam aṅkolāt kṣīre vā kāñcike 'thavā // 2.7 // medasthe parvaṇāṃ bhedā jāyante maṇḍalāni ca / śirīṣapatrasvarase makkuṇaṃ pāyayet tadā // 2.8 // pañcamasthe vṛṣaviṣe vamir dāhaś ca vedanā / jāyante tatra nasyādi sarvaṃ tailena kārayet // 2.9 // majjasthe tadviṣe mūrchādāhau syātāṃ tadā bhiṣak / śirīṣapañcakarasaṃ nāvanādiṣu yojayet // 2.10 // saptamasthe viṣe mṛtyur avaśyaṃ bhavitā nṛṇām / tadrakṣām āśu kurvīta siddhair nasyāñjanādibhiḥ // 2.11 // %[ākhuviṣasāmānyacikitsā] mustālavaṇavarṣābhūr nīlīmūlaiḥ supeṣitaiḥ / pānalepādi kurvīta kṣīre kanyārase 'thavā // 2.12 // arkasya mūlaṃ saśiriṣapañcakaṃ māleyayuktaṃ madhunāplutaṃ ca tat / kṣīreṇa pītaṃ vinihanti mauṣikaṃ viṣaṃ yathāghorataraṃ tamorkaḥ // 2.13 // %[nīlīkarañjādikaṣāyam, ākhuviṣāya] nīlīkarañjapicumandaśirīṣaśigru- mustograviśvasurabhuruhacandanāni / ebhiḥ samāṃśasahitaiḥ paripakvam ambhaḥ śīghraṃ vināśayati mūṣikadoṣajālam // 2.14 // bṛhatīmūlataḥ tulyān triphalāñ cūrṇayet tataḥ / snuhikṣīreṇa sampiṣṭvā gulikāḥ kārayet bhiṣak // 2.15 // dhṛtvā tāḥ sphāṭike pātre śoṣayed ātape punaḥ / ekaikāṃ saghṛtāṃ prātar bhakṣayed annamiśritām // 2.16 // sarvākhūnāṃ viṣaṃ hanti guptam etan manīṣibhiḥ / trāyantīsvarase siddhaṃ śaṅkhapuṣpī varānvitam // 2.17 // ghṛtaṃ pānādibhir hanyād aśeṣākhuviṣaṃ kṣaṇāt / śirīṣapatrasvarase tad pañcāṅgena kalkitam // 2.18 // pakvaṃ tailaṃ nihanty āśu mauṣikaṃ doṣasaṃcayam / śaṅkhapuṣpīrase siddhaṃ yaṣṭīmadhukakālkitam // 2.19 // tailaṃ daśaguṇakṣīram ākhūnāṃ viṣajit param / kārpāsapallavaṃ piṣṭvā kṣīreṇāloḍya tat punaḥ // 2.20 // ākaṇṭhamagnaḥ salile pītvā prakṣipya bhājanam / pṛṣṭhataḥ salile bhūyo nimajjanam athācaret // 2.21 // %[vṛścikaviṣalakṣaṇas tadcikitsā ca] evaṃ dinatrayaṃ kāryam ākhūnāṃ viṣaśāntaye / viṣāṇāṃ vṛścikotthānāṃ vegacihnāny ataḥ param // 2.22 // taccikitsāṃ ca vakṣye 'haṃ upakārāya dehinām / avirataparikampacchardivibhrāntiśūla- śramajalaparitāpāḥ romabhedaś ca yasya / bhṛśataram api tṛṣṇā daṃśadeśe ca raktaṃ vidur iha naram enaṃ vṛścikenaiva daṣṭam // 2.23 // tvacisthe vṛścikaviṣe muhus todo bhavet tathā / rudhirasthe 'ṅgadāhaś ca hikkāgranthis tṛtīyake // 2.24 // caturthe kaṇṭhaśoṣaś ca jvaras tīvro 'tha pañcame / ṣaṣṭhe ca manasas tāpaḥ saptame netraraktatā // 2.25 // maraṇaṃ ca bhavet tatra śīghraṃ kuryāt pratikriyām / raktaṃ hared ugraviṣeṇa daṣṭe śṛṅgādibhir vātra tu vṛścikeṇa / vyathātiśāntyai param etad eva kāryaṃ suvijñena bhiṣakjanena // 2.26 // arkapatrarasenāśvagandhapiṣṭena nāvanam / kuryān maricayuktena kṛṣṇanimbena lepanam // 2.27 // takreṇa tābhyāṃ yuktena dhārāṃ vātra samācaret / tintriṇīsvarasenātra sasindhūtthena nāvanam // 2.28 // añjanaṃ netrayoḥ kuryād anenaiva viṣāture / karañjapallavaṃ samyak karābhyāṃ parimardya tat // 2.29 // daṃśe liptaṃ viṣaṃ hanyād vṛścikottham ayatnataḥ / rāmaṭhaṃ jūrṇitaṃ kāṃsyabhājane nyasya tat punaḥ // 2.30 // tāmbūlīdalatoyena mardayitvātha lepayet / daṃśe vṛścikajaṃ doṣam āśu naśyen na saṃśayaḥ // 2.31 // barhīkukkuṭapiñchābhyāṃ saindhavena tilena ca / dhūpanaṃ vṛścikotthānāṃ viṣāṇām āśunāśanam // 2.32 // nimbapatranarakeśaharidrā vajratāladaladhānyatuṣaiś ca / dhūpanaṃ saghṛtapiñchayutaṃ tad vṛścikotthagaralaṃ vinihanyāt // 2.33 // %[lūtāviṣacikitsā] viṣaṃ tu lālā nakhamūtradaṃṣṭrā rajaḥpurīṣair atha cendriyeṇa / saptaprakāraṃ visṛjanti lūtās tadugramadhyāvaravīryayuktam // 2.34 // %[lūtāviṣasāmānyalakṣaṇaḥ] daṃśapradeśe piḍakāḥ śophasphoṭaḥ samantataḥ / kārṣṇyaṃ todaḥ śiroruk ca jvaraḥ syāl lūtikāviṣe // 2.35 // lūtānāṃ prathame vege kaṇḍūkārṣṇyaṃ ca jāyate / vimucya raktaṃ tulasīṃ rajanīṃ ca vilepayet // 2.36 // pāyayec ca tathordhvaṃ tu prakampo romaharṣaṇam / jāyate bhṛśam atrādau payasā tulasīṃ pibet // 2.37 // vege tṛtīye visphoṭaḥ śophas tṛṣṇā ca jāyate / candanośīramadhukaiḥ pānalepanam iṣyate // 2.38 // caturthe lūtikāvege jvaravisphoṭake tathā / maṇḍalāni bhaveyuś ca mūlaṃ nīlīśirīṣayoḥ // 2.39 // tadrasenaiva piṣṭvā tat pānalepādikaṃ hitam / śoṣaḥ pañcamage dehajihvayoś ca prajāyate // 2.40 // taṇḍulīyakamūlaṃ tu payasā tatra pāyayet / ṣaṣṭhasthe tāluśirasor vedanā jvaramohakṛt // 2.41 // sugandhyuśīranīlībhiḥ candanaṃ payasā pibet / saptame lūtikādoṣe gate tṛṣṇā prajāyate // 2.42 // mohamūrche ca bhavatas tatra kuryād yathāvidhi / lūtaghnauṣadhibhir nasyapānādikam atandritaḥ // 2.43 // %[lūtāviṣasāmānyacikitsā] śirīṣapañcakaṃ piṣṭvā payasā pāyayet prage / lepayen naktamālasya vāriṇā tadviṣāpaham // 2.44 // nirguṇḍītulasīnīlīsvarase sādhusādhitam / tagaraṃ laśunaṃ vyoṣaṃ kuṣṭhaṃ madhukaṃ candanam // 2.45 // gopāṅganāśvagandhā ca viṣavegaṃ rajany api / etaiḥ sukalkitais tailaṃ lūtāviṣavināśanam // 2.46 // etaiḥ supācitaḥ kvāthaḥ lūtānāṃ viṣahṛt param / nirguṇḍīśāribośīrakuṣṭhāmbunatacandanaiḥ // 2.47 // nīlikāpāṭalīmūlasurasāpatmakāhvayaiḥ / viṣavegānvitair ebhiḥ kaṣāyo lūtikārtinut // 2.48 // eṣo 'smatdṛṣṭaphalako virekatrivṛtānvitaḥ / lodhraṃ sevyaṃ patmakaṃ patmareṇuḥ kālīyākhyaś candanaṃ yac ca raktaṃ / kāntāpuṣpaṃ dugdhinīkāmṛṇālaḥ lūtāḥ sarvā ghnanti sarvakriyābhiḥ // 2.49 // laśunaturagagandhā nīlikālī tuṣābhiḥ kvathita iha kaṣāye kālkitaiḥ sādhupiṣṭaiḥ / trikaṭurajanikuṣṭhośīragandhāśvagandhaiḥ pacatu pibatu sarpir lūtikārtipraśāntyai // 2.50 // siddhaṃ prasthe laśunatulasīkākamācyaśvagandhā- nīlī toye trikaṭurajanī candanośīrayuktaiḥ / knuptaiḥ kalkaiḥ yad api tulasīmūlasiddhe kaṣāye sarpiḥ sarvaṃ harati garalaṃ lūtajātaṃ visarpam // 2.51 // %[alarkaviṣacikitsā] sārameyena daṣṭasya daṃśāt kṛṣṇaṃ kṣarasy asṛk / śophatodajvarāś ca syur bhayaṃ ca janasaṃsadaḥ // 2.52 // sasaindhavena pakvena sārpiṣā daṃśam ādahet / āranālena sampiṣṭvā limped vāṅkolamūlakam // 2.53 // lehatailājyapākeṣu sarvatraiva ca yojayet / aṅkolaṃ sārameyānāṃ viṣeṣu paramauṣadham // 2.54 // %[siddhauṣadham] laśunaṃ vyāghrapānmūlaṃ pṛthag ardhāṃśakaṃ bhavet / aṅkolacarmaṇo 'ṃśāni rase tat paripiṣya ca // 2.55 // dugdhena vā 'ranālena dinatrayam athācaret / evaṃ ca pathyabhuṅmartyaḥ śvaviṣāt parimucyate // 2.56 // caturthe 'hni ca kurvīta pathyaṃ pūrvavad āturaḥ / nīlīkarañjamūlābhyāṃ kvāthaḥ śvaviṣanāśanaḥ // 2.57 // %[nīlīkarañjādikaṣāyam] nīlīkarañjatulasīpicumandalodhra- dārvīyavāṣabṛhatīdvayaparpaṭābdaiḥ / vyoṣaṃ śirīṣasuradārv api tulyabhāgaiḥ siddhaṃ payaḥ parihared viṣavibhramaṃ ca // 2.58 // guḍūcīsārataś cūrṇaṃ kaṭutrayasamanvitam / sitayā sarpiṣā yuktaṃ bhuktaṃ hanti viṣaṃ śunām // 2.59 // %[alarkaviṣaviśeṣacikitsā] unmattabījaṃ sampiṣya tatpatrasalilena tat / pātavyaṃ śvaśṛgālānāṃ viṣeṣu paramauṣadham // prātaḥ pītvā tato yāmatrayānte pariṣecayet / daṣṭasya mūrdhni toyena śītena nitarāṃ bhiṣak // 2.60 // pathyaṃ dinatrayaṃ kuryāt tataḥ pūrvavad āturaḥ / %[nakulaviṣalakṣaṇas tadcikitsā ca] kṛṣṇās tālvoṣṭhadantāḥ syur netre rakte jvaras tathā // 2.61 // grīvābhaṅgo vāṅnirodho viṣe nakulasambhave / nirguṇḍīkanyakābhṛṅgasvarase parimelitā // 2.62 // kṛṣṇā liptāthavā pītā nihanty etad viṣaṃ kṣaṇāt / %[mārjāraviṣalakṣaṇas tadcikitsā ca] daṃśe kaṇḍūś ca visphoṭas tālau nābhyāṃ ca nīlimā // 2.63 // jvaras todavamiḥ syātāṃ viṣe mārjārasambhave / pathyāṃ sakṣāracitrāntāṃ madhunā pāyayen naram // 2.64 // tryūṣaṇaṃ saindhavaṃ cātra limpet bhṛṅgarasānvitam / rāmaṭhaṃ bhṛṅgarase liptvā pītvā viṣaṃ jayet // 2.65 // %[vājīviṣalakṣaṇas tadcikitsā ca] yasya daṃśe sadā bhedo rudhirasravaṇaṃ tathā / netre ca mukulaprāye sāśruṇī bhavatas tadā // 2.66 // taṃ vidyād vājinā daṣṭaṃ tatra kuryāt cikitsitam / vacā lodhrāśvagandhāś ca piṣṭvā kṣīreṇa pāyayet // %[vānaraviṣalakṣaṇas tadcikitsā ca] daṃśaś ca kṛṣṇo rudhirātivisrutir bhedaś ca sādo yadi romaharṣaḥ / śyāvāś ca dantoṣṭhayugatvacaḥ syur vidyād amuṃ vānarajāti daṣṭam // 2.67 // piṣṭvā śirīṣapañcāṅgaṃ payasā pāyayec ca tat / lepayec ca śamaṃ yāyād garalaṃ vānarodbhavam // 2.68 // %[naraviṣalakṣaṇas tadcikitsā ca] mūkatvaṃ gātratodaś ca jvaraś cātīva yasya ca / śyāmadantoṣṭhayugmatvaṃ mukhe lālāparisrutiḥ // 2.69 // netrayoḥ raktimā ca syus taṃ vidyān nṛviṣārditam / taṇḍulīyavacānīlīḥ piṣṭvā kṣīreṇa pāyayet // 2.70 // lepayec ca viṣān martyo mucyate naradantajāt / %[maṇḍūkaviṣalakṣaṇas tadcikitsā ca] daṃśapradeśe piḍakāḥ saśophāḥ kaṇḍūś ca tīvrajvaratṛṭbhramādyāḥ / ādhmānam ete ca bhavanti yasya vidur naraṃ durduradaṣṭam enam // 2.71 // %[brāhmaṇīviṣalakṣaṇas tadcikitsā ca] atra rāmaṭhasaṃyuktaṃ tryūṣaṇaṃ paripiṣya ca / payasāṃ pānalepādyair maṇḍūkagaralaṃ haret // brāhmaṇīdaṃśasambhūtaṃ viṣaṃ prāyo 'hivat bhavet / nīlīmūlakaṣāyo 'tra pātavyas tat praśāntaye // 2.72 // śigrunimbakarañjānāṃ dīrghavṛntaśirīṣayoḥ / tvaciḥ sampiṣya pātavyaṃ brāhmaṇīviṣaśāntaye // 2.73 // kṛkalāsaviṣasyāpi vidhir eṣaḥ praśasyate / %[śatapadīviṣalakṣaṇas tadcikitsā ca] śatapāddaṃśajaṃ tasya rasajaṃ ca viṣaṃ dvidhā // 2.74 // śirīṣapañcakaṃ daṃśe kaṭutrayasamanvitam / piṣṭvā vilepanādīn ācaret tat praśāntaye // 2.75 // rasaje tu viśeṣeṇa koṭhārūṃṣi bhavanti ca / tvaci vaivarṇyakaṇḍūtiḥ syātāṃ tatra bhiṣagjitam // 2.76 // bhūnimbaketakīpatraṃ keratailena bharjitam / lepayet tasya śāntyarthaṃ nīlītailaṃ ca yojayet // 2.77 // āragvadhādivargeṇa kaṣāyaś ca paraṃ hitaḥ / āragvadhendrayavapāṭalikākatiktā- nimbāmṛtāmadhurasā sruvavṛkṣapāṭhāḥ / bhūnimbasairyakapaṭolakarañjayugma- saptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // āragvadhādir jayati chardīkuṣṭhaviṣajvarān / kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // %[gaulikāviṣalakṣaṇas tadcikitsā ca] naktamālaniśādvandvabhūtīkārkāsthibhiḥ samaiḥ // 2.78 // savyoṣair viṣanāśāya gaulikāyāḥ pralepayet / %[makṣikāviṣalakṣaṇas tadcikitsā ca] piṣṭvāñjaliṃkaraṃ samyaṅ navanītena saṃyutam // 2.79 (1) // pralepanaṃ prakurvīta makṣikāviṣaśāntaye / %[tāmbūlanāgaviṣalakṣaṇas tadcikitsā ca] ikṣvākupatrasvarasasya pānam tāmbūlanāgasya viṣaṃ nihanti / sadyothavāmbhodaravasya toye hiṅgu samāloḍya pibed viṣārtaḥ // 2.79 (2) // %[garaviṣalakṣaṇas tadcikitsā ca] udarasthe gare martye bahūpadravān bhavet / gare pakvāśayasthe tu virekeṇa viśodhayet // 2.80 // āmāśayasthite tasmin rogiṇaṃ vāmayed bhiṣak / %[garasthānanirṇayaparīkṣā] nīlīdalāny upādāya piṣṭvā kṣīreṇa lepayet // 2.81 // udaraṃ rogiṇo yatra na śuṣyati cirād api / tatrasthaṃ garalaṃ vidyād ity āhur garakovidāḥ // 2.82 // kṛtaśuddheḥ punas tasya doṣaśeṣakṣayāya ca / mūlaṃ tu śvetapārantyāḥ piṣṭvā kṣīreṇa pāyayet // 2.83 // samantrakaṃ yathāśāstram athavā pṛthukāhvayam / viṣavegaṃ ca rudrākṣaṃ suvarṇaṃ vacayānvitam // 2.84 // iti saṃkṣepataḥ proktaṃ garadoṣacikitsitam / %[sthāvaraviṣalakṣaṇas tadcikitsā ca] atha sthāvarajātānāṃ viṣāṇāṃ lakṣaṇāni ca // 2.85 // taccikitsāṃ pravakṣyāmi yathāmati samāsataḥ / patrapuṣpaphalatvagbhir niryāsakṣīrabījakaiḥ // 2.86 // kandamūlarasaiś cāpi sthāvarāṃśair viṣodbhavaḥ / vadati ca bahuvākyaṃ tāpakhedajvarāḥ syur janayati vamisādau mohaviṇmūtrarodham / iti vividhavikārāḥ yatra paśyānti ghorāḥ vidur iha naram ārtaṃ sthāvarotthair viṣais tam // 2.87 // nīlīmūlaṃ saindhavaṃ taṇḍulīyaṃ kiṇve piṣṭvā pānalepādi kuryāt / kṣīreṇaitat saindhavonaṃ pibed vā sadyo naśyet sthāvarotthaṃ viṣaṃ tat // 2.88 // nīlīmūlaṃ tv atra tatpatratoye piṣṭvā pānāl lepanāt secanād vā / sadyo naśyet sthāvaraṃ jaṅgamaṃ vā doṣaṃ tv etat sarvavidvadbhir uktam // 2.89 // navanītaṃ viṣaṃ hanyād āśu bhallātakodbhavam / śatadhautaghṛtenātra lepanaṃ paramauṣadham // 2.90 // %[paśūnāṃ viṣalakṣaṇas tadcikitsā ca] daṃśe śopho romaharṣo jvaraś ca mūrdhnaḥ kampo netrayoś cāprasādaḥ / lālāsrāvaḥ phenayukto gavāṃ syur vidyād evaṃ tad viṣaṃ jaṅgamottham // 2.91 // chedaṃ ca dāhaṃ ca vicūṣaṇaṃ vā kurvīta tasyātivivṛddhikāle / ghṛtena sindhūtthayutena dhārāṃ sadyo vidadhyād viṣaśāntaye 'tra // 2.92 // vacānāgarasindhūtthapippalīmaricaiḥ samaiḥ / khāryā piṣṭair viṣaṃ hanyāt gavāṃ jaṅgamasambhavam // 2.93 // nīlīmūlaṃ niśādvandvaṃ taṇḍulīyakasaṃyutam / śirīṣapañcakenāpi yuktaṃ khāryāsu peṣitam // 2.94 // pānādyair naśyati kṣveḍaṃ paśūnāṃ paramaṃ hitam / lavaṇaṃ laśunaṃ caiva mañjarīpatraje rase // 2.95 // peyaṃ catuṣpadāṃ sadyo viṣaghnaṃ tan nṛṇāṃ api / śirīṣahiṅgulaśunaṃ vacāmaricasaṃyutam // 2.96 // piṣṭvāranāle pānādyair viṣaṃ hanyād gavāṃ kṣaṇāt // 2.97 // sataṇḍulīyakaṃ śarapuṅkhapatraṃ rasena yuktaṃ girikarṇikāyāḥ / samanvitaṃ cābhiṣaveṇa sadyo nihanti pānād garalaṃ paśūnām // 2.98 // // viṣāturapathyāpathyāḥ // tailaṃ māṣaṃ kulatthaṃ guḍam api lavaṇaṃ madyamīnāmiṣāmlāḥ takraṃ dadhyahninidrā niśi punar athavā jāgaraḥ strīprasaṅgaḥ / dhūmo vahnyātapau ca prapuruṣapavano dhūmapatrādi sevā varjyā ete viṣārtair aniśam iti jagur vaidyaśāstrārthavijñāḥ // 3.1 // pathyaṃ bhuktau viṣārteṣv api ca bahuguṇaṃ taṇḍulaṃ ṣaṣṭikākhyaṃ grāhyaṃ kūśmāṇḍajātaṃ phalam api sutarāṃ taṇḍulīyādiśākam / gavyaṃ dadhnāvihīnaṃ hitam iha madhurasnigdhalaghvannajātaṃ yuktyā samyagvicāryaṃ garalagativaśād doṣadūṣyādi sarvam // 3.2 // %[svedadravyāḥ] musalīlāṅgalīnimbaśirīṣabakulāni ca / patrāṇi khāryāṃ nikṣipya paktvāsvedaṃ samācaret // 3.3 // dhānyasvedaṃ ca manyante kecit teṣu priyaṃgavaḥ / śreṣṭhāḥ svedavidāvuktaṃ sarvaṃ snāne ca yojayet // 3.4 // tailaṃ tu nīlītoyena siddhaṃ tanmūlakālkitam / viṣārte tatparaṃ pathyaṃ snāne 'bhyaṅgādi karmaṇi // 3.5 // niśāgaralavagākṣais triścatuḥpañcabhāgikaiḥ / yuktaṃ vipakvaṃ salilaṃ caturbhāgāvaśeṣitam // 3.6 // snānārtham upayuñjīta viṣārtānāṃ paraṃ hitam / kṣīre dhātriphalaṃ paktvā piṣṭvā mūrdhni dhārayet // 3.7 // nīlīmūlaṃ sakarpūram uttamāṅge vilepayet / devadālīniśādvandvaṃ mūrdhni lepād viṣāpaham // 3.8 // pāṭhā śirīṣamūlābhyāṃ gṛhadhūmaṃ sasaindhavam / bhṛṅgatoyena sampiṣṭvā mūrdhni lepo viṣāpahaḥ // 3.9 // candanośīrasindhūtthaṃ viṣavegaṃ kaṭutrayam / piṣṭvā bhṛṅgarase mūrdhni lepanaṃ viṣanāśanam // 3.10 // vyāghracarmavilālāsthinakulāṅgaruhaiḥ samaiḥ / cūrṇitair meṣadugdhāktair dhūpaḥ sarvaviṣāpahaḥ // 3.11 // %[sarpasāmānyacikitsā] lakṣaṇair atra pūrvoktaiḥ sarpajātir viśeṣataḥ / na jñāyate viṣasyāptir bhiṣajā ced ihocyate // 3.12 // sāmānyato viṣārtānāṃ rakṣaṇāya cikitsitam / %[sadyodaṣṭacikitsā] daṣṭamātro daśed āśu tam eva pavanāśinam // 3.13 // yaṣṭiloṣṭādikaṃ dantaiḥ chitvā cānu sasaṃbhramam // 3.14 // niṣṭhīvena samālimped daṃśaṃ karṇamalena vā / %[ariṣṭābandhanaḥ] daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule // 3.15 // kṣaumādibhir veṇikayā siddhair mantraiś ca mantravit / ambuvat setubandhena bandhena stabhyate viṣam // 3.16 // na vahanti sirāś cāsya viṣaṃ bandhābhipīḍitāḥ / niṣpīḍyānūddhared daṃśaṃ marmasandhyagataṃ tathā // 3.17 // na jāyate viṣavego bījanāśādivāṅkuraḥ / dahed vā hemalohādyair daṃśaṃ maṇḍalivarjitam // 3.18 // %Cf. Suśruta 5.5.7 bhasmasāt kurute vahniḥ kṣaṇena viṣasaṃcayam / pracchāyāntarariṣṭāyāḥ māṃsalaṃ tu viśeṣataḥ // 3.19 // aṅgaṃ sahaivadaṃśena lepayed agadair muhuḥ / candanośīrayuktena salilena ca secayet // 3.20 // viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā / rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam // 3.21 // sirāvedhe na śaktaś cet śṛṅgādyair nihared asṛk / ādau jīvasya rakṣārtham agadaṃ tūpayojayet // 3.22 // ghṛtena gośakṛtsāraṃ pāyayet pūrṇamātrayā / %[hṛdayāvaraṇaḥ] pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam // 3.23 // hṛdayāvaraṇe cāsya śleṣmā hṛdy upacīyate / pravṛttagauravotkleśa hṛllāsaṃ vāmayet tataḥ // 3.24 // dravaiḥ kāñcikakaulatthatailamadyādivarjitaiḥ / %[vamanauṣadhaḥ] ikṣvākuphalato madhyaṃ mastunā parimelitam // 3.25 // vamanārthaṃ prayuñjīta viṣārte paramaṃ hitam / tena takraṃ supakvaṃ vā pibet samadhusaindhavam // 3.26 // %[Oothu (blowing of medicine)] viśvaduḥsparśamarica viṣavegān samāṃśakān / vaktre dhṛtvā daṣṭakasya karṇayor mūrdhni cāsakṛt // 3.27 // phūtkāraṃ yugapat kuryuḥ sapañcāśataṃ śanaiḥ / tvagādi dhātutrayagaṃ viṣaṃ hanyād idaṃ param // 3.28 // samūlapuṣpaṃ varakanyakāyāḥ patraṃ supiṣṭvā payasā ca peyam / toyena vā sarvaviṣeṣu sarvaṃ kāryaṃ vilepādikam agryam etat // 3.29 // pānena lepavidhināpi ca nāvanena toyena ṭaṅkaṇarajaḥ parimelitena / nāśaṃ prayāti garalaṃ nikhilaṃ kṣaṇena naiśaṃ tamas taruṇabhāskararaśmineva // 3.30 // taṇḍulīyāśvagandhe ca gṛhadhūmasamanvite / piṣṭvā toye gavāṃ pānalepādyair nirhared viṣam // 3.31 // hastena hiṅgusahitārkavijīrṇapatra- liptena daṣṭakamukhaṃ bahuśaḥ pidadhyāt / dṛṣṭaṃ tad etad acirād agadaprabhavāt sarpādijaṃ garalam āśu vināśam eti // 3.32 // katakabījasupakvakaṣāyake bahubhāvitam ambarakhaṇḍakam / ravikareṣu viśoṣya tilotthite parikalayya ca nāvanam ācaret // 3.33 // dinakṛj jīrṇapatreṇa lavaṇaṃ hiṅgu vā saha / piṣṭvā narāmbunā lepo niḥśeṣaviṣanāśanaḥ // 3.34 // naktamāladalaṃ piṣṭvā mahiṣīśakṛtā samam / daṃśe nidhāya badhnīyād viṣaśophaharaṃ param // 3.35 // śītāmbunā candanakalkitena sekaṃ prakurvīta bhujaṃgadaṃśe / śophaṃ sadāhaṃ rujam āśu hanti naiśaṃ tamo bālaravir yathaitat // 3.36 // kṛṣṇapakṣe ca pañcamyāṃ śigrubījaṃ samāhṛtam / turyāronendusaṃjñena yojayitvā punar bhiṣak // 3.37 // ketakīmūlaniṣvavāthe supiṣṭvā gulikīkṛtā / ṭaṅkaṇaṃ cūrṇayitvātra samāliṇya viśoṣitā // 3.38 // mūtrasaṅge viṣārtānāṃ prayoktavyā sukhāmbunā / guptam etat paraṃ śāstre bhiṣagbhiḥ sumanīṣibhiḥ // 3.39 // %[trimūrti] nimbanīlīkarañjānāṃ mūlaṃ tatpatravāriṇā / piṣṭvā pānādinā sadyo nihanti nikhilaṃ viṣam // 3.40 // %[guṭikāḥ] kośātakīvacāhiṅguśirīṣaṃ vyoṣasaṃyutam / arkakṣīreṇa sampiṣṭvāpy ajamūtre 'thavā punaḥ // 3.41 // śigruvalkarase pānaṃ nasyaṃ droṇodakena ca / rasena nāgavallīnām añjanaṃ parikalpayet // 3.42 // %[aśvagandhādiguṭikā (laghu)] rambhāmbhasā bhāvitam aśvagandhaṃ vacā śiriṣaṃ ca kaṭutrayaṃ ca / pānādi tat tat kriyayopayogād uttiṣṭhate takṣakadaṣṭako 'pi // 3.43 // kaṇāviṣau saindhavaṭaṅkaṇau ca sampiṣya hiṅguṃ haritālayuktam / vajrāmbunā tāṃ gulikāṃ ca kṛtvā pānādi vaikuṇṭhajalena kuryāt // 3.44 // %[mṛtasaṃjīvani] śirīṣabījaṃ viṣaśaribe ca vacāṃ rasāḍhyāṃ haritālayuktām / sadevadālībakulāsthihiṅgu- manaḥśilāvyoṣapalāṇḍuyuktām // 3.45 // vajrāmbupiṣṭāṃ gulikāṃ ca kṛtvā chāyāsu śuṣkāṃ khalu koṣṇatoye / pānaṃ ca lepaṃ nṛjalena sarvaṃ nasyaṃ ca vaikuṇṭhajalena kuryāt // 3.46 // tenaiva śiraso lepaḥ stanyenāñjanam eva ca / mṛtasaṃjīvanisaṃjñā gulikaiṣā viṣāpahā // 3.47 // śakrajicchaktinirbhinnaḥ saumitrīsukhadāyinī / mṛtasaṃjīvanī pūrvaṃ tadvan nṛṇāṃ sukhāvahā // 3.48 // %[hiṅgvādiguṭikā] hiṅguvyoṣāśvagandhāmahiṣaśiśuśakṛtsaindhavais tulyabhāgair arkendukṣīra piṣṭvā punar api gulikā bhāvitā saptavāram / pānādyaiḥ kṣvelajālaṃ jayati vamati ced daṣṭakaḥ pītamātre mṛtyor gehaṃ prayāti drutataram amunā śambhunā rakṣito 'pi // 3.49 // %[aśvagandhādiguṭikā (bṛhat)] naktamālatarukoṭaramadhye nikṣiped atha turaṃgamagandhām / tanmukhaṃ ca śakalena kenacid dārujena sutarāṃ pidhāya ca // 3.50 // māsam atra nihitāṃ punaś ca tām evam eva picumandakoṭare / sthāpanena pariśodhya tāṃ punaḥ koṭare 'pi ca kadambadāruje // 3.51 // dīrghavṛntatarukoṭhare 'thavā saṃnidhāya pariśodhya pūrvavat / taṇḍulīyakaniśādvayānvitāṃ vatsanābhadhavalārkasaṃyutām // 3.52 // hematāmrarajasā ca melitāṃ nīlikādalarasena peṣayet / vāsaratritayayugmam athaikaṃ candanāmbuni ca pañcavāsaram // 3.53 // nāgarotthasalile dinatrayaṃ peṣayec ca gulikāṃ vidhīyatām / etad eva phaṇināṃ viṣe 'khile ghoṇasādigarale ca yojayet // 3.54 // alam eṣa prabhāveṇa sarvatra garalāmaye / kim anyair garalārtānāṃ auṣadhaiḥ parikalpitaiḥ // 3.55 // %[viṣahārilehyam] mṛdaṅgaphalikābījaṃ svarase nāgavīrudhaḥ / samyak piṣṭvā tato dhīmān nidadhyāt kāṃsyabhājane // 3.56 // tatas tasya jalaṃ śuddham uddhṛtya śubhabhājane / nimbatailaṃ samānāṃśam atra kṛtvā bhiṣagvaraḥ // 3.57 // gandhakaṃ cūrṇayitvāsmin yuñjyāt pañcamabhāgikam / tattulyaṃ śivabījaṃ ca tāmbūlarasaśodhitam // 3.58 // ullikhet pāṇinā sarvam ekīkṛtya yathāvidhi / yāvan nirjalam etat syād garalaghnarasāyanam // 3.59 // maricaṃ śvetaguñjāyāḥ phalaṃ bakulabījakam / jambīrasalile samyak piṣṭvā ca viṣamohite // 3.60 // añjanaṃ nayanadvandve karotu nikhile viṣe / rasena hiṅgu maricaṃ saguñjā bakulāsthi ca // 3.61 // vaikuṇṭhatoye sampiṣṭvā nāvanaṃ viṣanāśanam / kaṭutumbīphalāsthīni śivaretaś ca gandhakam // 3.62 // piṣṭvā śirīṣapatrāṇāṃ rasena divasatrayam / kaṭutumbīrase dattvā taiḥ kalkaiḥ vipaced ghṛtam // 3.63 // tatpralepāt viṣaṃ hanyād darvyādīnāṃ dantakṣate / %[stambhitaviṣacikitsā] upakuñjikayā siddhaṃ kvāthaṃ kṣīrasamanvitam // 3.64 // pītvā viṣaṃ jayet stabdham apathyācaraṇādibhiḥ / śirīṣasāramūlatvakpatrapuṣpaphalaiḥ kṛtaḥ // 3.65 // kvāthaḥ pītaḥ sasarpiṣko nihanty āśu purātanam / garalaṃ dhātulīnaṃ vā payasā kvathito 'thavā // 3.66 // garavegayuto vaiṣaḥ kvāthas tatra tarāṃ hitaḥ / śītodakena daṣṭasya dhārāṃ mūrdhani kārayet // 3.67 // ghṛtākte nitarāṃ śaityaṃ yāvat syāt tāvad ācaret / tatas tu jaḍatāśāntyai maricaṃ koṣṇavāriṇā // 3.68 // peyaṃ tadviṣanirhāre salilaṃ paramauṣadham / viṣāpāye 'dhikaṃ kruddhaṃ doṣaṃ paścād upācaret // 3.69 // śamanaiḥ śodhanair yadā yathāvad vihitauṣadhaiḥ / nīlīdalarase siddhaṃ ghṛtaṃ tanmūlakalkitam // 3.70 // %[maṅgalam] snehanārthaṃ prayuñjīta viṣārteṣu paraṃ hitam / yo vā lokān viṣārtān sukhayati nitarāṃ pakṣajaiḥ sāmaghoṣair yo 'sau daityāriketau vilasati hariṇādhiṣṭhitaṃ taṃ khagendram / cañcatsauvarṇapakṣāñcitaṃ dhavalagalaprollasatsarparājaṃ vande vandāruvṛndān abhimataphalasaṃdohanaiḥ pūrayantam // 3.71 // ajñānād athavā bhrāntyā yad asamyag mayoditam / samyag ālokya tatsarvaṃ kṣantum arhanti sajjanāḥ // 3.72 // // śubham astu //