Title: Kāśyapīya Garuḍapañcākṣarīkalpa A.k.a: Kāśyapasaṃhitā Author: Kāśyapa Name: GaPaKa.txt Category: Pāñcarātra/Gāruḍatantra/Viṣacikitsā (Śaiva) Published: © Yatirāja Sampatkumāramuni (1933) Notes: * Introduction, prastāvanā, and textual variants were -not- typed in * “ḷ” is used to represent both lingual and vocalic “l” * “?” in text are reproduced from EDITION * My doubts are expressed following “%” at end of line * Verse divisions follow edition’s somewhat idiosyncratic system * Lacunae in edition are represented by dashes (----) ** minor spelling corrections and emendations to the printed edition have been made silently for improved searchability ** ** edition contained quite a number of errors. I have fixed what was immediately apparent, but many many doubtlessly remain. Please contact the Centre for Tantric Studies to correct errors. Input: M. Slouber (mjsl at berkeley dot edu) Revision: 1.0 Released: 1 July 2008 %% kāśyapīya garuḍapañcākṣarīkalpa [p.1] prathamo 'dhyāyaḥ kāśyapaṃ taṃ mahātmānam ādityasamatejasaṃ | abhivādyābhisaṅgamya gautamaḥ paryapṛcchata || 1.1 || Gautamaḥ –– tvaṃ hi vedavidāṃ śreṣṭho jñānānāṃ paramo nidhiḥ | prajāpater ātmabhavo bhūtabhavyavid uttamaḥ || 1.2 || tvatto nāsty adhikaḥ kaścid anyo vettā hitaṃ prabho | tāratārānutāraṃ ca mantram aṣṭākṣaraṃ param || 1.3 || dvādaśārṇaṃ ṣaḍarṇaṃ ca stotramantram ataḥ param | vyūhamantracatuṣkaṃ ca vyūhāntaram ataḥ param || 1.4 || [p.2] tato vibhavamantrāṃś ca lakṣmīmantragaṇaṃ tathā | pañcāyudhamanuṃ caiva viṣvaksenamanuṃ tathā || 1.5 || śritamantram anantasya prasāsād avadhāritam | śrīmadgaruḍapañcārṇaṃ śrotum icchāmi vaibhavam || 1.6 || yady anugrahapātraṃ māṃ manyase gatakilbiṣam | tavaiva śirasā pādau nato 'smi kamalāruṇau || 1.7 || Kāśyapaḥ –– sādhu sādhu tvayā pṛṣṭaṃ jagatāṃ hitakāmyayā || 1.7 || śrīmadgaruḍapañcārṇaṃ māhātmyaṃ tad anantaram | ṛṣyādimudrāṃ mantrasya dhyānaṃ sarvārthasādhakam || 1.8 || pūrvaṃ sevāvidhiṃ caivābhyarcanaṃ tadanantaram | nānāyantravidhānaṃ ca śaktyādikam ataḥ param || 1.9 || pravakṣyāmi śrutaṃ pūrvaṃ mahādevena bhāṣitam | śṛṇu sarvaṃ muniśreṣṭha sāvadhānena cetasā || 1.10 || [p.3] nirvikalpasamādhānacetaso yoginaḥ sadā | antaḥ paśyanti yaj jyotis tan namāmi sadāśivam || 1.11 || purā kailāsaśikhare harārādhanatatparaḥ | dharaḥ sarvātmanā tatra tapyate suciraṃ tapaḥ || 1.12 || prasannas tapasā tasya purastād vṛṣabhadhvajaḥ | praṇatārtiharaḥ śambhur āvir āsīd umāsakhaḥ || 1.13 || taṃ dṛṣṭvā devadeveśaṃ dharaḥ suravarārcitam | praṇipatya yathānyāyaṃ pṛṣṭavān idam eva hi || 1.14 || prasannaḥ śubhayā vācā yad avocad umāpatiḥ | tad ahaṃ sampravakṣyāmi śṛṇu gautama suvrata || 1.15 || varṇāntaṃ māyayā yuktaṃ prathamaṃ varṇam ucyate | pavargaprathamāyuktaṃ dvitīyaṃ varṇam ucyate || 1.16 || trayodaśaṃ binduyutaṃ tṛtīyaṃ varṇam ucyate | vahnijāyāṃ tataś coktvā pañcārṇaṃ mantram uddharet || 1.17 || [p.4] varṇāntaṃ mandarayutaṃ vahnijāyāsabindukam | evaṃ garuḍamantro 'yaṃ sarvakarmasukhāvahaḥ || 1.18 || dṛṣṭaprayogabahulaṃ dṛṣṭādṛṣṭārthasādhakam | ākaraṃ sarvasiddhīnāṃ divyaṃ paramagāruḍam || 1.19 || āyurārogyavijayadhanadhānyasamṛddhidam | putradaṃ vākpradaṃ nṝṇāṃ sarvasaubhāgyavardhanam || 1.20 || rājavaśyaṃ lokavaśyaṃ strīpuṃvaśyaṃ tathaiva ca | sarvarakṣākaraṃ mantraṃ sarvaśatrunibarhaṇam || 1.21 || dvandvatārānutāraṃ ca mahāmāyāṃ ramām api | kāmarājaṃ ca tasyānte lakṣmīṃ bījacatuṣṭayam || 1.22 || mantrādau yojayen mantrī sarvasiddhikaraṃ param | yuddhe tu vijayaṃ rājā prāpnuyād yuddhadurmadaḥ || 1.23 || sarvavyādhipraśamanaṃ sarvamaṅgalamaṅgalam | saptakṣudrakaraṃ mantraṃ saptakṣudraharaṃ tathā || 1.24 || [p.5] kṛtyāśūnyakaraṃ caiva kṛtyāśūnyaharaṃ param | śāntikaṃ pauṣṭikaṃ caivāpy aṣṭaiśvaryakaraṃ param || 1.25 || bahunā 'tra kim uktena caturvargaphalapradam | sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ sahajaṃ tathā || 1.26 || śaṅkāviṣam iti proktaṃ hālāhalaviṣaṃ tathā | yathā sūryas tamo hanyād garuḍo 'pi tathā viṣaṃ || 1.27 || ṛṣir dakṣo 'sya mantrasya rudraś ceti vikalpitaḥ | paṅktir gāyatram ity uktaṃ chandasīti vidur budhāḥ || 1.28 || lakṣmīlakṣmīśasahito garuḍo devatā smṛtā | mantrādivarṇo bījaṃ syāt svāhāśaktir iti smṛtā || 1.29 || ādyantapraṇavopetān mantravarṇān nyaset kramāt || 1.30 || aṅguṣṭhādi kaniṣṭhāntaṃ karayor ubhayor api | karanyāsaṃ tataḥ kuryān mantreṇānena mantravit || 1.31 || [p.6] mūrdhāsyahṛdaye nābhau pādayor akṣara nyaset | (śṛṣṭikrama) nābhipādaśirovaktrahṛdayeṣu sthitiṃ nyaset || 1.32 || pādādimūrdhaparyantaṃ saṃhāranyāsalakṣaṇam | aṅgamantram atho vakṣye sarvarakṣākaraṃ param || 1.33 || jvalajvalapadaṃ coktvā tasyopari mahāmate | svāhāntaṃ jātisaṃyuktaṃ hṛnmantraṃ hṛdaye nyaset || 1.34 || %(jvala jvala mahāmate svāhā hṛdayāya namaḥ) tato garuḍaśabdānte cūḍāmaṇipadaṃ vadet | svāyuktaṃ svāhayā yuktaṃ śiromantram iti smṛtam || 1.35 || %(garuḍacūḍāmaṇi svā? svāhā śirase vaṣaṭ) tato garuḍaśabdānte śikhāyai vahnijāyayā | śikhāyai vauṣaḍ ity evaṃ śikhāmantram iti smṛtam || 1.36 || tato garuḍaśabdānte prabhañjanayugaṃ vadet | prabhañjanayugasyānte mardanātha vimardanam | mūrdhādi kavacaṃ mantraṃ nābhyantaṃ kavacaṃ nyaset || 1.37 || [p.7] ugrarūpapadasyānte dhāraketi padaṃ vadet | sarvasarpapadaṃ coktvā bhayaṅkarapadaṃ vadet || 1.38 || bhīṣayadvayam uccārya sarpaṃ dahapadadvayaṃ | bhasmīkuru yugaṃ paścād vahnijāyāntam uccaret || 1.39 || netramantram iti proktaṃ netratrayasamanvitam || 1.40 || apratihatapadaṃ coktvā śāsanānte ca varma phaṭ | svāhāntaṃ mantram uccārya tarjanyaṅguṣṭhayor nyaset | astramantram idaṃ proktaṃ pārśvayor ubhayor nyaset || 1.41 || namaḥ sudarśanāyeti svāhā cāstrāya phaṭ budhaḥ | digbandhanam anenaiva kārayen mantravittamaḥ || 1.42 || tatpuruṣāyaśabdānte vidmaheti padaṃ vadet | suparṇapakṣapadasyānte āyaśabdaṃ prayojayet || 1.43 || dhīmahīti padaṃ paścāt tanno garuḍaḥ pracodayāt | eṣā gāyatrir uddiṣṭā cakramudrāṃ pradarśayet || 1.44 || [p.8] paścāt sannidhimudrāṃ ca mantreṇānena kārayet || 1.45 || oṃ namaḥ pakṣirājāya vedapakṣayuga prabho | vainateya namas te 'stu garuḍāya namo namaḥ | anenāñjalimudrāṃ ca darśayen mantravittamaḥ || 1.46 || praṇavādiyutān sarvān ācaret susamāhitaḥ || 1.47 || bījaṃ piṇḍaṃ ca saṃjñā ca padaṃ ceti caturvidham | khāntaṃ viṣṇusamāyuktaṃ candrakhaṇḍena bhūṣitam | %gāṃ? ādyantaṃ praṇavopetaṃ garuḍaikākṣaraṃ param || 1.48 || ṛṣir dakṣo 'sya mantrasya paṅktir viṣṭara eva ca | devatā ca suparṇo 'sya bījaṃ śaktiḥ svayaṃ bhavet || 1.49 || svayam evāṅgulikaraṃ dehavyāpakam eva ca | dīrghādyaṅgaṃ tataḥ śeṣaṃ pūrvavad vāñchitapradam || 1.50 || piṇḍamantraṃ pravakṣyāmi sarveṣāṃ hitakārakam || 1.51 || viṣṇoḥ padaṃ vahniyutaṃ māyākhaṇḍendubhūṣitam | [p.9] aśeṣajagataḥ piṇḍaṃ mahāmāyeti viśrutam || 1.52 || ṛṣir brahmāsya mantrasya chando gāyatram ucyate | suparṇo devatā prokto hakāraṃ bījam ucyate || 1.53 || asya śaktir mahāmāyā hy aṅgulyādiḥ svayaṃ bhavet | dīrghādyaṅgaṃ tataḥ śeṣaṃ pūrvavat sarvam ācaret || 1.54 || vainateyāya śabdānte namaḥ praṇavapūrvakam | ṛṣir asya pulastyas tu paṅktiś chanda udāhṛtam || 1.55 || garuḍo devatā prokto vakāro bījam ucyate | namaḥ śaktir iti proktā pañcāṅgaṃ svayam eva ca || 1.56 || taccheṣaṃ pūrvavat kṛtvā daśākṣaram ihocyate | oṃ namaḥ pakṣirājāya vahnijāyāntam uccaret || 1.57 || ṛṣir dakṣo 'sya mantrasya virāṭ chanda udāhṛtam | garuḍo devatā prokto praṇavaṃ bījam ucyate || 1.58 || svāhā śaktir iti proktā pañcāṅgaṃ svayam eva ca | śeṣaṃ pūrvavad ity uktaṃ padamantraṃ bhavet svayam || 1.59 || [p.10] varṇāntaṃ mādanayutaṃ vahnijāyāsabindukam | kūṭagāruḍam ity uktaṃ sarvasiddhikaraṃ param || 1.60 || ṛṣir vaiśravaṇaś chando virāṭ syāt garuḍaḥ smṛtaḥ | devatā praṇavaṃ bījaṃ svāhā śaktir itīritā | dīrghādyaṅgaṃ tataḥ sarvaṃ pūrvavat susamācaret || 1.61 || padamantrasya vakṣyāmi vidhiṃ gautama suvrata | dakṣiṇāmūrtir ity ukta ṛṣir asya vidhīyate || 1.62 || chando 'sya jagatī proktā mahātārkṣyo 'sya devatā | praṇavaṃ bījam ity āhuḥ namaḥ śaktir iti smṛtā || 1.63 || śeṣaṃ pūrvavad ity uktaṃ mantrapāṭha ihocyate || 1.64 || oṃ kṣīm oṃ namo bhagavate aṣṭakulanāgabhūṣaṇāya vainateyāya nāgaśoṇitadigdhāṅgāya suparṇāya sarvalokarakṣaṇonmukhāya sarvabhūtabhayaṅkarāya sarvāṇḍāntaravāsine daśottarāvaraṇātītāya guṇātītāya sarvagatāya sarveśvarāya pakṣirājāya bhagavadvāhanāya garuḍāya sarvāṇḍāntarakṣobhanāśāya [p.11] brahmādicaturakṣarānusvārāya yugāntarabījāya mātur arthe śāpakamocanāya amṛtāharaṇadakṣāya hana hana daha daha mama śatrūn nāśāya gavadaṅghrikiraṇāṅkitaśarīrāya sarvatejomayāya sumukhāya supratiṣṭhitāya sarvagatāya sarvanāgabhakṣaṇapriyāya bhagavadaṅgarakṣaṇāya dhvaje pratiṣṭhitāya garalanāśanāya sarvavighnavināśāya vainateyāya svāhāḥ ---|| 1.65 || nāgākṛṣṭimanor asya ṛṣī rudraḥ prakīrtitaḥ | chando mahāvirāḍ āsīt devatā garuḍaḥ smṛtaḥ | praṇavaṃ bījam ity uktaṃ huṃ phaṭ śaktir ihocyate || 1.66 || oṃ kṣmyrūm jmyrūm hamyrūm oṃ namo bhagavate bāṣpanādāya vajranakhāya vāmapādāya indrāya vinatāputrāya suparṇapakṣi rājapakṣi garuḍapakṣi garuḍa sarvapakṣīśvarapakṣi vajrapakṣi maratakapakṣi mātaṅgapakṣi sarvapakṣi sarvapāpaharapakṣi [p.12] sarvaśatruharapakṣi sarvajanavaśyakarapakṣi oṃ śrīṃ aiṃ klīm saum kṣmyūm jhraum ām kroṃ proṃ nmṝṃ hnīm haṃsaḥ prahaṃsaḥ yaralavaśaṣasaha oṃ yāvat goṣṭhātmane hum hrām hrīm ehy ehi ananta vāsuki takṣaka kārkoṭaka padma mahāpadma śaṅkhapāla gulika aṣṭakulanāgān sarvanāgān ājñāpaya āviśa ākruṣṭa manuṣyadaṣṭakān guhapuruṭo ghuruḷu śrīghuruḷu ghuruḷu ghuruḷu ghora ghora nīlakaṇṭha sarvaṃ khila khila mada mada khudi khudi hram hrām hrīm hrūm kṣmyūm huṃ phaṭ svāhā || 1.67 || stutimantra ṛṣiḥ proktaḥ kāśyapaḥ śakvarī smṛtā || 1.68 || garuḍo devatā prokto praṇavaṃ bījam ucyate | svāhā śaktir iti proktā mantrasyāṅgam ihocyate || 1.69 || oṃ namo bhagavate aṣṭakulanāgabhūṣaṇāya aruṇakanīyase nāgaśoṇitaliptāṅgāya saptapātālavāsine sarvajana- [p.13] vikṣobhakarāya mahāmerusadṛśavapuṣe puruṣottamavāhanāya vinatānandakarāya trailokyakṣobhaṇāya devadānavagandharvoragamathanāya mātur arthe amṛtam ādāya nāgamohanāya hana hana vighnaṃ vināśaya hum phaṭ svāhā || 1.70 || iti kāśyapīye garuḍapañcākṣarīkalpe ṛṣyādimudrā, bīja, piṇḍasaṃjñāpadādimantragaṇavidhiḥ prathamo 'dhyāyaḥ || %%%%%%%%%%%%%% [p.14] dvitīyo 'dhyāyaḥ atha dhyānaṃ pravakṣyāmi sarvasiddhikaraṃ param | māhendramaṇḍalaṃ kṛtvā pītaṃ vajravibhūṣitam || 2.1 || digvidiṅmadhyamaṃ caiva navabhāgaṃ prakalpayet | cintayen madhyamaṃ devaṃ mahāmerusamaprabham || 2.2 || ājānutaḥ suvarṇābham ākaṭyās tuhinaprabham | kuṅkumāruṇam ākaṇṭhād ākeśāntaṃ sitetaram || 2.3 || svastikaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam | pātālasparśipādāgraṃ brahmāṇḍagatamaulinam || 2.4 || nīlogranāsikāvaktraṃ triyakṣaṃ cārukuṇḍalam | daṃṣṭrākarālavadanaṃ kirīṭamukuṭojjvalam || 2.5 || sarvābharaṇasaṃyuktaṃ sarvāvayavasundaram | kapilākṣaṃ garutmantaṃ suvarṇasadṛśaprabham || 2.6 || [p.15] dīrghabāhuṃ bṛhatskandhaṃ nāgābharaṇabhūṣitam | ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ || 2.7 || takṣakaḥ kaṭisūtraṃ tu hāraḥ kārkoṭakaḥ smṛtaḥ | padmo dakṣiṇakarṇe tu mahāpadmas tu vāmataḥ || 2.8 || śaṅkhaḥ śiraḥpradeśe tu gulikas tu bhujāntare | ity evaṃ bhūṣaṇair yuktaṃ mahāpadmasthitaṃ prabhum || 2.9 || mahāpakṣaṃ mahāsattvaṃ mandasmitamukhāmbujam | aṣṭabāhudharaṃ devam aṣṭāyudhavibhūṣitam || 2.10 || śaṅkhaṃ cakraṃ sudhākumbhaṃ nāgamuṣṭiṃ gadām asim | bhagavatpādavinyastakaram aṣṭabhujaṃ kramāt || 2.11 || svāṃse nidhāya lakṣmīśaṃ kālamegham ivotthitam | caturbāhum udārāṅgaṃ puṇḍarīkāyatekṣaṇam || 2.12 || sarvābharaṇasañchannaṃ śaṅkhacakragadādharam | varadābhayahastaṃ ca pītāmbaradharaṃ vibhum || 2.13 || vāmāṅke saṃsmarel lakṣmīṃ pītavarṇāṃ śucismitām | āliṅgya dakṣiṇakare vāme paṅkajadhāriṇīm || 2.14 || [p.16] śuklamālyāmbaradharāṃ sarvābharaṇabhūṣitām | udiyāya yathā meruḥ savidyudvāridaṃ vahan || 2.15 || dhyātvaivaṃ madhyame bhāge sthitam āsīnam eva vā | dvibhujaṃ pūrvadigbhāge kṛtāñjalipuṭaṃ vibhum || 2.16 || pītābhaṃ śuklavasanaṃ sarvābharaṇabhūṣitam | suparṇaṃ sumukhaṃ pūrṇaṃ sthitam āsīnam eva vā || 2.17 || dakṣiṇe ṣoḍaśabhujaṃ garuḍaṃ bhīmavigraham | bhīmākṣaṃ bhīmavadanaṃ raktābhaṃ kṛṣṇavāsasam || 2.18 || bhīmāṭṭahāsasaṃyuktaṃ daṃṣṭrādi? bhayānakaṃ | kṛṣṇamālyānulepaṃ ca sthitam āsīnam eva vā || 2.19 || prodyaddhastair dadhānaṃ rathacaraṇapavī somakumbhaṃ sitādriṃ nṛtyatsarpaṃ ca kheṭaṃ musalam api sṛṇiṃ dakṣiṇe lambitāgraiḥ | vāmaiḥ śaṅkhaṃ śatāśraṃ pracalitataṭitaṃ cāyasaṃ daṇḍam ugraṃ śyenāsyaṃ muṣṭimudre guṇam atijavanaṃ cintayed raktapadme || 2.20 || paścime vainateyākhyaṃ sitaṃ bāhucatuṣṭayam | svetāmbaradharaṃ saumyaṃ śvetamālyānulepanam || 2.21 || [p.17] nāgapāśaṃ sudhākumbhaṃ śaṅkhacakre vahan bhujaiḥ | sitapaṅkajamadhyasthaṃ sthitam āsīnam eva vā || 2.22 || uttare saṃsmaret tārkṣyaṃ raktābhaṃ citravāsasam | ṣaḍbhujaṃ śaṅkhacakre ca śatavaktrāgnim eva ca || 2.23 || śvetācalaṃ tarjanīṃ ca talapraharam eva ca | mukuṭādivibhūṣāṅgaṃ citramālyānulepanam | dhyāyet paṅkajamadhyasthaṃ sthitam āsīnanam eva vā || 2.24 || āgneye cintayel lakṣmīṃ padmagarbhasamaprabhām | śvetamālyāmbaradharāṃ sarvābharaṇabhūṣitām || 2.25 || kirīṭamukuṭāṃ saunyāṃ dvibhujāṃ padmasaṃsthitām | pāśāṅkuśadharāṃ devīm abhīṣṭaphaladāyikām || 2.26 || nairṛte cintayet kīrtiṃ tadvallakṣaṇalakṣitām | pītābhāṃ śuklavasanāṃ padmadvayavibhūṣitām || 2.27 || vāyavye tu jayāṃ dhyāyed vidrumābhām anūpamām | nīlāmbaradharāṃ devīm utpaladvayadhāriṇīm || 2.28 || aiśāne saṃsmaren māyāṃ bhinnāñjanacayaprabhām | [p.18] citrāmbaradharāṃ devīṃ citramālyānulepanām || 2.29 || sarvā lakṣmīsamā dhyāyet sthitāsīnā hy athāpi vā || 2.30 || ākuñcya sarvam aparaṃ pravisārya pādaṃ tiryaṅmukhaṃ caṭulacakravivṛttaśaṅkham | anyonyaghaṭṭitakaraṃ lalaśabdayuktam uḍḍīyamānam aniśaṃ smara duḥkhaśāntyai || 2.31 || evaṃ dhyātvā japen mantraṃ lakṣadvādaśakaṃ tathā | daśāṃśaṃ tarpayen nityaṃ tadvaddhomaṃ ghṛtena vā | śālipiṣṭamayaṃ nāgaṃ ghṛtāktaṃ ca tathā hunet || 2.32 || atha yantrāṇi mukhyāni vadāmi munisattama | pañcayantrāṇi tārkṣyasya sadyaḥpratyayavanti ca || 2.33 || adbhutārthadyotakāni sarvasampatkarāṇi ca || 2.34 || vahnimaṇḍalamadhye tu praṇavodaramadhyage | kṣmīṃ tu nāmasamāyuktaṃ tadbahiḥṣaḍaraṃ likhet || 2.35 || [p.19] areṣu śaktisaṃyuktaṃ pañcārṇaṃ vilikhet tataḥ | chidreṣv aṅgaṃ tataḥ padmaṃ saptārṇaṃ varuṇānvitam || 2.36 || daleṣu vilikhet tatra kesareṣu svarān likhet | bahiḥṣoḍaśapatrābje ṣoḍaśārṇamanuṃ likhet || 2.37 || kādisāntaṃ likhen mantrī kesareṣu sabindukam | haṃ kṣārṇāṅkuśapāśena vaidarbhaṃ veṣṭayed budhaḥ || 2.38 || oṃ namaḥ pakṣirājāya hrīṃ kṣipaḥ praṇavaṃ tataḥ | vahnijāyātha varmāstraṃ ṣoḍaśārṇam idaṃ smṛtam || 2.39 || nigrahānugrahaparaṃ sarvasampatsamṛddhidam | dhāraṇād asya yantrasya sarvarakṣākaraṃ bhavet || 2.40 || grāmakṣetragṛhādīnāṃ purapattanakādiṣu | rakṣāvidhānaṃ tatroktaṃ yantreṇānena kārayet || 2.41 || madhye tāraṃ trikoṇaṃ śrutidalanalinaṃ sāstravarmadvikaṃ tadbāhye kiñjalkabhāge kacaṭatapayaḷakṣāṣṭavargaṃ supadmam | madhye sādhyakriyākhye tad anuguṇavaśābhyāsavac caitad evaṃ yantraṃ nyastaṃ svahaste viṣamaviṣagaṇaṃ saṃhared apy asādhyam || 2.42 || [p.20] yantraṃ tv athānyaṃ viṣavegaśāntyai caturdalaṃ paṅkajabindutāram | chidrasthayādyarṇacatuṣkayukta- daḷodarasthāpitamantravarṇam || 2.43 || bāhyasthavṛttojjvalahaṃsavarṇaṃ svanāmasaṃdarśitavarṇasaṅgham | pāśāṅkuśodbhāvitaśaktibījaṃ vikhaṇḍitakṣvelaharaṃ tad etat || 2.44 || ṣaṭkoṇakoṇasthitacakramantraṃ tacchidrasāṅgaṃ bahirambujaṃ ca | patrasthaśaktyaṅkuśapāśahaṃsa- varmāstraśaktyaṅkitacandrabījam || 2.45 || tadbāhyavṛttakṣipavahnijāyā samanvitaṃ tārakasādhyayuktam | etat tu saṃkrāmaṇakṛd viṣāṇāṃ madhyasthabāhyāṣṭakabījayuktam || 2.46 || [p.21] ṭhaṃkāramadhyasthitasāgnijāntaṃ kalāvṛtaṃ khaṇḍayugāntarastham | mahāmṛtasyandicaturbhujena bījena yuktaṃ salilaprayoge || 2.47 || etat tu daṣṭasya ca mūrdhni cintyaṃ kiṃcāmbu saṃplāvya ca daṃśakānām | sarvāṅgasandhau ca sirāmukheṣu hṛnnābhiguhyāsyaśiraḥpradeśe | śaṅkāviṣārteṣu ca gharmapitta- tīvrajvaronmādiṣu jantuṣu syāt || 2.48 || ārādhanavidhiṃ vakṣye sādhakānāṃ hitāya vai | snātvā śuddhaḥ prasannātmā varṇāśramavidhiṃ caret || 2.49 || pādaprakṣālanaṃ kṛtvā tathācamya vidhānataḥ | yāgabhūmiṃ praviśyātha guruvandanapūrvakam || 2.50 || prāṇāyāmatrayaṃ kṛtvā ūrdhvapuṇḍradharas tathā | nyāsaṃ kṛtvā vidhānena lakṣmīśaṃ garuḍopari || 2.51 || [p.22] dhyātvā yāgopayuktaṃ ca dravyaṃ saṃprokṣya mantravit | pātraśuddhiṃ tataḥ kṛtvā śuddhatoyena pūrayet || 2.52 || yajed ādhāraśakyādīn parivārān samarcayet || 2.53 || aṅgāvaraṇam abhyarcya mūrtyāvaraṇam apy atha | lakṣmyādīnāṃ tṛtīyaṃ tu kumudādīn anantaram | indrādīn arcayet paścāt pañcārṇamanum arcayet || 2.54 || āsanāvāhanaṃ pādyam arghyam ācamanīyakam | snānaṃ vastraṃ bhūṣaṇaṃ ca gandhapuṣpasudhūpakam || 2.55 || dīpaṃ naivedyakaṃ caiva puṣpāñjalim ataḥ param | pradakṣiṇanamaskārodvāsanānīti ṣoḍaśa || 2.56 || ṣoḍaśenopacāreṇa pūjayet puruṣottamam || 2.57 || patraṃ puṣpaṃ phalaṃ toyaṃ dhūpaṃ dīpaṃ nivedyakam | sarvaṃ bhaktyā samāyuktaṃ pūjayen mantravittamaḥ || 2.58 || iti śrīgaruḍapañcākṣarīkalpe kāśyapīye dvitīyo 'dhyāyaḥ || %%%%%%%%%%%%%%%%%%% [p.23] tṛtīyo 'dhyāyaḥ Gautamaḥ –– namaste brahmaputrāya kāśyapāya mahātmane | śrotum icchāmi mantrasya viniyogaṃ vadasva me || 3.1 || viniyogaṃ pravakṣyāmi samāhitamanāḥ śṛṇu | śāntikaṃ pauṣṭikaṃ caiva rakṣāvidhim ataḥ param || 3.2 || vaśyam ākarṣaṇaṃ caiva saptakṣudravidhiṃ tathā | evaṃ krameṇa kurvīta mantrī mantreṇa mantravit || 3.3 || pañcagavyaṃ ghṛtaṃ caiva pāyasaṃ ca tilaṃ hunet | pañcapātakayukto 'pi sadyaḥ pāpaiḥ pramucyate || 3.4 || hutvā guḷūcīrayutam apamṛtyuṃ vināśayet | ghṛtāktadūrvayā homam āyuṣkaram iti smṛtam || 3.5 || [p.24] ghṛtāktasiddhārthahomādṛnanāśo bhaviṣyati | annair annasamṛddhiḥ syāt payasā paśumān bhavet || 3.6 || kiṃśukaiḥ kleśanāśaḥ syāt nyagrodhaiḥ sthānaśuddhidam | nandyāvartaprasūnena hutvārthaṃ yācitaṃ labhet || 3.7 || mātuluṅgaprasūnena aśvatthasamidhāpi vā | māhiṣājyahutād dhomāt kanyāsiddhir bhaviṣyati || 3.8 || putrajīvasamitpuṣpaphalaiḥ putram avāpnuyāt | yadvarṇaṃ juhuyāt puṣpaṃ tadvarṇaṃ vastv avāpnuyāt || 3.9 || spṛśann aṣṭasahasraṃ tu japtvā brāhmīghṛtaṃ pibet | jyotiṣmatīghṛtaṃ vāpi medhākaram iti smṛtam || 3.10 || nīvāravañjulair hutvā vṛṣṭikṛt payasānvitaiḥ | hutvā hāridracūrṇena bhasmanā vā samanvitaiḥ || 3.11 || apāmārgāmrapatrair vā juhuyāt jvaraśāntikṛt | hutvāpāmārgakhadiraiḥ trimadhvaktaiḥ sahasrakam || 3.12 || rājayakṣmā vinaśyanti nātra kāryā vicāraṇā | [p.25] ājyāktabilvasamidhā pramehaṃ nāśayet kṣaṇāt || 3.13 || tilair arkasamidbhir vā saghṛtair juhuyāt tataḥ | mahodaraṃ codarasthaṃ gulmaśūlādi nāśayet || 3.14 || madhutritayahomaṃ vā kapilāsarpiṣāpi vā | masūrikāḥ śamaṃ yānti tathā śāntiṃ visarpikāḥ || 3.15 || kṣīravṛkṣasamiddhomo gogajāśvādirogahṛt | sakṣaudraśarkaraṃ sadyo raktasrāvam apohati || 3.16 || ghṛtagugguluhomena sarvopadravanāśanam | śālmalīṃ viṣṇuparṇīṃ ca vādakṣetre vinikṣipet || 3.17 || sahasrajapamātreṇa nirvivādo bhaviṣyati | raktapadmaṃ bilvaphalaṃ tilamiśraṃ gulodanam || 3.18 || nandyāvartaprasūnaiś ca karavīrair madhuplutaiḥ | sarvatra vijayaṃ homāt sādhakasya na saṃśayaḥ || 3.19 || patraṃ bailvaṃ hunen mantrī dhanadhānyavivṛddhaye | vrīhyādidhānyahomena tat tad dhānyaṃ labhen naraḥ || 3.20 || [p.26] dvijāḥ palāśair nṛpatir aśvatthair vaiśyajātayaḥ | audumbaraiś ca śūdrāś ca svarkajaiś ca kramād dhunet || 3.21 || kamalair bhūsurastrīṇāṃ kahlārair jātibhis tathā | nṛpāṅganānāṃ vaśyārthī huned aṣṭasahasrakam || 3.22 || campakair vaiśyanārīṇāṃ pāṭalaiḥ śūdrayoṣitām | gajāripuṣpair gaṇikāṃ yonipuṣpair avaṃśajām || 3.23 || eraṇḍakusumai raṇḍāṃ vaśīkuryād yathākramam | lavaṇaṃ madhusaṃyuktaṃ sarvavaśyakaraṃ bhavet || 3.24 || tathā tuṣṭim avāpnoti nātra kāryā vicāraṇā | sādhyanāmasamāyuktaṃ sarṣapeṇa vilepitam || 3.25 || aṣṭottaraśatenaiva citābhasmābhimantritam | ripugehe kṣipen mūrdhni kṣaṇād uccāṭanaṃ bhavet || 3.26 || vaibhītakaṃ hunen mantrī māhiṣājyasamanvitam | gṛhakṣetrādikaṃ hitvā bhāryāputrādibhiḥ saha | kṣaṇād uccāṭayec chatrūn nātra kāryā vicāraṇā || 3.27 || [p.27] manujāsthimayaṃ kīlaṃ pañcāṅgulasamanvitam | sādhyanāmasamāyuktaṃ sarṣapeṇa vilepitam || 3.28 || aṣṭottarasahasraṃ tu dakṣinābhimukho japet | mātṛsthāne khanen mantrī maraṇaṃ nātra saṃśayaḥ || 3.29 || sādhyarkṣe pratimāṃ kṛtvā prāṇasthāpanakaṃ tathā| snuhyarkapayasā liptam uṣṇavārigataṃ tu tat || 3.30 || jvaragrasto bhavec chatrur nātra kāryā vicāraṇā || 3.31 || nimbakākālayaṃ hutvā tat tailena vimiśritam | aṣṭottarasahasreṇa kṣaṇād vidveṣaṇaṃ bhavet || 3.32 || khaṃ madhye nāma saṃlikhya tadbāhye ṭāntam eva ca | bāhyedaṃ yantram ālikhya bahirvarmāṣṭakaṃ likhet || 3.33 || haridrālepanaṃ kṛtvā japed aṣṭasahasrakam | pītapuṣpaiḥ samabhyarcya pavanaṃ sthāpayet tataḥ | snuhīkṣīrais tu bhūkṣiptaṃ mohayed bhuvanatrayam || 3.34 || duttūrakāṣṭhadīpte 'gnau tatsarvāṅgaṃ pṛthak pṛthak || 3.35 || [p.28] tatsaṃpiṣṭarasenāktaṃ tattailaṃ vā hunet tataḥ | aṣṭottarasahasraṃ tu saptāhān mohayed ripūn || 3.36 || garuḍasya padadvandvaṃ madhye kukṣau ca saṃsthitam | dhyātvā sadā japen mantraṃ sarvarakṣākaraṃ bhavet || 3.37 || sauvarṇe rājate tāmre bhūrjapatre paṭe 'tha vā | paṭṭake vilikhed yantraṃ pañcakaṃ kṛtaśaktikam || 3.38 || abhiṣekaṃ tataḥ kṛtvā dhārayed yantram uttamam | āyurārogyam aiśvaryaṃ vijapaṃ śatrunāśanam || 3.39 || dhanadhānyasamṛddhiś ca putrakṣetragṛhādayaḥ | yantradhāraṇamātreṇa sarvarakṣākaraṃ bhavet || 3.40 || iti śrīmatkāśyapīye garuḍapañcākṣarīkalpe viniyogavidhis tṛtīyo 'dhyāyaḥ %%%%%%%%%%%%%%%%%%%%%% [p.29] caturtho 'dhyāyaḥ Gautamaḥ -- namaḥ sarvajña viprendra brahmaputra mahāmate | viṣavegena loke 'smiñ jantūnāṃ nāśanaṃ bhavet || 4.1 || kenopāyena mucyante viṣopahatacetasaḥ | tad brūhi tad aśeṣeṇa namas te ṛṣisattama || 4.2 || Kāśyapaḥ–– sarvaṃ te kathayiṣyāmi samāhitamanāḥ śṛṇu | sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ grahajaṃ tathā || 4.3 || śaṅkāviṣam iti proktaṃ pañcadhā mama śambhunā | nāgānāṃ nāma janmāpi daṃśarūpaṃ ca kāraṇam || 4.4 || ceṣṭitaṃ viṣavegaṃ ca marma dūtasya lakṣaṇam | sthānavārādikaṃ caiva śakunāni trayodaśa | [p.30] tattvāny etāni yo vetti sa vidvān iti me matiḥ || 4.5 || śeṣavāsukitakṣākhyakārkoṭābjamahāmbujāḥ | śaṅkhapālādiguḷikāvaṣṭhau divyoragāḥ smṛtāḥ || 4.6 || darvīkarā maṇḍalino rājilā vaitakās tathā | catvāraḥ prākṛtāḥ sarpās teṣāṃ lakṣaṇam ucyate || 4.7 || bhrūmastakalasad binduḥ stabdhākṣaḥ śeṣa ucyate || 4.8 || vāsukiḥ svastikaśirāḥ vāmapārśvanirīkṣakaḥ | pañcabindulasan mūrdhā dakṣiṇāpāṅgavīkṣakaḥ || 4.9 || śīghragāmī ca satataṃ takṣakaḥ sa udāhṛtaḥ | rekhāṅkitagalaḥ śaṅkho lasan mūrdhā sadā nataḥ || 4.10 || ardhacandrāṅkitorasko nāgaḥ kārkoṭakaḥ smṛtaḥ | pucchasañcalanaḥ padmaḥ padmabhūṣitavigrahaḥ || 4.11 || sadā nimeṣakaḥ kaṇṭhe rekhātrayavibhūṣitaḥ | mūrdhnīndīvaracihnaś ca mahāpadma udāhṛtaḥ | śaṅkhāṅkitaśirāḥ śaṅkhapālaḥ paśyan muhur muhuḥ || 4.12 || [p.31] kauṭilyaṃ bhogasaṅkocaḥ śvāso netrārdhamīlanam | gūhanaṃ svalpaceṣṭā ca guliko miśralakṣaṇaḥ || 4.13 || anantaguḷikau viprau raktau vahnisamudbhavau | vāsukiḥ śaṅkhapālaś ca pītāvindrodbhavau nṛpau || 4.14 || mahābjatakṣakau vaiśyau kṛṣṇāvanilasambhavau | padmakārkoṭakau śūdrau śuklāv ambudhisambhavau || 4.15 || nāgānāṃ vaṃśajāḥ sarpās tat tal lakṣaṇasaṃyutāḥ | daśāṣṭapañcatriguṇāḥ śatamūrdhānvitāḥ kramāt || 4.16 || phaṇivaṃśādibhūtānāṃ nāgānām ugratejasām | teṣām ekaikam utpannāḥ sutāḥ pañcaśataṃ punaḥ || 4.17 || ajarāmaraṇā ghorās te sarve kāmarūpiṇaḥ | tadanvayodbhavāḥ sarpā asaṃkhyeyās tato 'bhavan || 4.18 || svargavāridhipātālaparvate bhūtaleṣv api | nivasanti mahānāgā mahāvīryā mahābalāḥ || 4.19 || tataḥ prākṛtacihnaṃ ca śṛṇu vakṣyāmi gautama || 4.20 || rathāṅgalāṅgalaśirās tīvrā darvīkarāḥ smṛtāḥ | [p.32] ghoṇāgradantayor dorghāc chatramūrdhā ca maṇḍalī || 4.21 || svastikāṅkitamūrdhānaś citrāḥ snigdhāś ca tiryagāḥ | rājilā vaitikā miśracihnā miśraguṇānvitāḥ || 4.22 || darvīkarāditritayā vātapittakapholbaṇāḥ | caturthā vaitakāḥ sarpāḥ tridoṣaguṇabhūṣitāḥ || 4.23 || bālyayauvanavārddhakyavarṣāditritayeṣu te | viṣolbaṇakramā miśrā ṛtusandhivayāsu ? vai || 4.24 || darvīkarodbhavāḥ sarpāḥ ṣaṭtriṃśadbhedakāḥ smṛtāḥ | maṇḍalīḥ ṣoḍaśabhidā rājilāṃśās trayodaśa || 4.25 || vaitakāṃśasamudbhūtāḥ sarpāś caikādaśa smṛtāḥ | āṣāḍhāditrimāse syād garbho māsacatuṣṭaye || 4.26 || atikrānte tathāpy aṇḍān sarpakādi ? prasūyate | pañcāṅguloruṇaḥ kṛṣṇamūrdhā sarpastrimāsataḥ || 4.27 || aṇḍabhedo bhavet teṣāṃ sphuṭitān sphuṭitān graset | śiṣṭās tato vipacyante te ca strīpunnapuṃsakāḥ || 4.28 || [p.33] yo jātaḥ kārttike māse tāmasas tu nirudyamaḥ | mārgaśīrṣe balodriktaḥ pauṣe dīrgho viṣolbaṇaḥ || 4.29 || unmīlya netre saptāhāt kṛṣṇo māsād bhaved ahiḥ | dvādaśāhā tsavo yasya ? dantāḥ syuḥ sūryadarśanāt || 4.30 || % -sic- dvātriṃśaddinaviṃśatyo catasras teṣu daṃṣṭrakāḥ | kālī karālī kamarī kālarātrīti saṃjñitāḥ | etāś catasro viṣadā vāmadakṣiṇabhāgataḥ || 4.31 || punar mātaram anveti māsāt svecchaṃ caraty asau | ṣaṇmāse syāt karāyāmas tadā kṛttiṃ vimuñcati || 4.32 || kroḍāśaniśikhiśyenabiḍālanakulīvṛkāḥ | nighnanti cen netrakarṇau jīved varṣaśataṃ punaḥ || 4.33 || dve śate dve ca viṃśatyā daśanā nirviṣāḥ smṛtāḥ | catvāraḥ saviṣā dantā jantuhiṃsanatatparāḥ || 4.34 || sūryādisaptavāreṣu śeṣādīn yojayed budhaḥ || 4.35 || yathāsaṅkhyaṃ kramān nāgān gulikena vivarjitān | [p.34] saptabhāgaṃ dinaṃ kṛtvā rātrāv api ca kalpayet || 4.36 || arkavārādisaṃkhyādi divārātraṃ prakalpayet | iti krameṇa nāgānām udayaṃ kalpayed budhaḥ || 4.37 || gulikaṃ parvasandhisthaṃ kecid āhur manīṣiṇaḥ | śaṅkhena vā mahāvjena saha tasyodayena vā || 4.38 || %sic dvayor dvināḍikāmātram antaraṃ guḷikodayaḥ | iṣṭaḥ sa ? kālaḥ sarvatra sarpadaṃśo 'tininditaḥ || 4.39 || asādhyam iti tatkāle sarpadaṣṭe tu kā kathā | tasmin kāle kṛtaṃ karma śubham apy aśubhaṃ bhavet || 4.40 || tasmāt sarvāṇi karmāṇi tadā mantrī vivarjayet | daṣṭaṃ viddhāvaliptaṃ ca khaṇḍitaṃ ca vidur budhāḥ || 4.41 || kṣatam ekaṃ bhaved daṣṭaṃ dvidaṃśaṃ viddham ucyate | tridaṃśam avaliptaṃ syāt bahudaṃśaṃ tu khaṇḍitam || 4.42 || ekadaṃśaṃ viṣaṃ nāsti dvidaṃśaṃ mantrasādhakam | tridaṃśam auṣadhenaiva caturthaṃ maraṇapradam | [p.35] daṣṭasya kāraṇaṃ vakṣye teṣām aṣṭavidhaṃ tathā || 4.43 || bhītir unmattatā kṣuc ca tathākrāntiś ca dṛptatā | sthānārthitā pūrvavairam aṣṭamaṃ kālacoditam || 4.44 || daṃśam ekaṃ kṣataṃ vakram aparaṃ ca na dṛśyate | bhītavyālakṛtaṃ tat tu viṣaṃ tatra na vidyate || 4.45 || daṣṭadantadvayaṃ vakraṃ lālāktaṃ sukumārakam | ādiśet saviṣaṃ kiñcid unmattenāhinā kṛtam || 4.46 || daṃśamadhye tu lālāktaṃ khaṇḍitaṃ yatra dṛśyate | kṛtaṃ kṣudhārtavyālena kṛcchrasādhyaṃ tad ucyate || 4.47 || dṛśyante yatra vakrāṇi subahūni kṣatāni ca | ākrāntāhikṛtaṃ tat tu viṣaṃ naivātra vidyate || 4.48 || kṣatāni raktamiśrāṇi lālāktāni bahūni ca | viṣadarpodbhavaṃ tasmād asādhyam iti kecana || 4.49 || lālāktāni suraktāni māṃsamadhyagatāni ca | kṣatāni yatra sādhyaṃ tad viṣaṃ sthānārthinā kṛtam || 4.50 || ṛjudaṃśadvayaṃ yatra vakram ekaṃ kṣataṃ param | [p.36] vairodbhavaṃ hi tad vidyād asādhyam iti kecana || 4.51 || tridaṃśam ekadaṃśaṃ vā kṣataṃ kṣatajabhīṣaṇam | asādhyaṃ tadviṣaṃ khyātaṃ kālacodanayā kṛtam || 4.52 || dāhī pipīlikāsparśī kaṇḍūrogarujānvitaḥ | saṃtāpagrathito daṃśaḥ saviṣo 'nyas tu nirviṣaḥ || 4.53 || daṃśaceṣṭā mayā proktā kāladaṣṭasya kathyate || 4.54 || bhedā daśaiva tatrādau romaharṣo bhaviṣyati | dāhasvedau kaphaś caiva sarvāṅgodvejanaṃ punaḥ || 4.55 || sarvāṅgapāravaśyaṃ ca lālāsrāvaḥ pralāpanam | smṛtimohaḥ kramāt tasya daśamaṃ maraṇaṃ bhavet || 4.56 || yasyāvasthā bhavanty evaṃ taṃ vidyāt kāladaṣṭakam | śītāmbhasābhiṣiktasya naiva romodgamo bhavet || 4.57 || tāḍitasyāpi daṇḍena tac cihnaṃ naiva lakṣyate | gātre śastrakṣataṃ dadyāt kṣatajakṣaraṇaṃ nahi || 4.58 || kṣiptasya salile yasya plavanaṃ ca bhaviṣyati | daṣṭadaṃ ? taṃ vijānīyān muktamantravicāraṇam || [p.37] evaṃ vadanti vidvāṃsaḥ kāladaṣṭasya lakṣaṇam || 4.59 || paścāt putro 'tha mitraṃ ca taile nikṣitya buddhimān | kāladaṣṭasya dehasya pratibimbaṃ parīkṣayet || 4.60 || sammīlanaṃ ca nayanam utphullaṃ vivṛtaṃ mukham | mṛto 'yam iti vijñeya iti śāstrasya nirṇayaḥ || 4.61 || yasmin daṃśe kṣarati rudhiraṃ śyāmalaṃ mecakaṃ syāt dāhaḥ svedo 'vayavajaḍatā romaharṣo 'ṅgakampaḥ | dantoṣṭhānām atha vikaṭatā bhāratī sānunāsā mohaḥ pūrvādhikavikṛtir ity ucyate kāladṛṣṭaḥ || 4.62 || dhātor dhātvantaraprāptir viṣavega iti smṛtaḥ || 4.63 || gatvādidhātavaḥ sapta viṣavegaṃ tv ihocyate ? | mātrā pañcaśataṃ daṃśe sthitvā tad vardhate viṣam || 4.64 || viṣasya prathame vege romaharṣo bhaviṣyati | vege dvitīye prasvedo mukhaśoṣaś ca jāyate || 4.65 || vege tṛtīye vaivarṇyaṃ caturthe vepathur bhavet | [p.38] vege tu pañcame hikkā galabhaṅgo 'ndhatā bhavet || 4.66 || ṣaṣṭhe vege ca niśvāsaḥ smṛtimohaś ca jāyate | saptamo nāma yo vegas tam eva maraṇaṃ viduḥ | śarīrāvayave yasya daṣṭe jantur na jīvati || 4.67 || vego romāñjamādyo racayati viṣajaḥ svedavaktrāpaśoṣau tasyordhvaṃ tatparau dvau vapuṣi janayato varṇabhedapralāpau | yo vegaḥ pañcamo 'sau nayanavivaśatāṃ kaṇṭhabhedaṃ ca hikkāṃ ṣaṣṭho niśvāsamohau vitarati ca mṛtiṃ saptamo daṣṭakasya || 4.68 || yasyāṅgānāṃ jaḍatvaṃ śvayathur avayavodvegadāhau pralāpo viḍbhedaḥ keśaluñchaḥ svakaram aruṇatāpāṅgayor bhrāntir akṣaṇoḥ | tṛṣṇāsṛk kampaśūlā hṛdi ca vikaṭatā dantadantacchadānāṃ śyāmaṃ ca svedapittodgamanam anukalaṃ romakūpādiṣu syāt || 4.69 || lālāsrutir vamamṛtī pariveṣabimbe ? nāsāśrayāṇi vacanāni ca sandhibhedaḥ | pūrvādhikā vikṛtayo vivṛtā bhaveyuḥ yasya pratikṣaṇam asau kila kāladaṣṭaḥ || 4.70 || [p.39] devālaye śūnyagehe valmīkodyānakoṭare | dvisandhyayoś caityatarau śmaśāne sindhusaṅgame || 4.71 || dvīpe catuṣpathe saudhe gahane vetrapadmayoḥ | parvatāgre biladvāre jīrṇakūpāśmakūṭayoḥ || 4.72 || śigruśleṣmātakākṣeṣu jambvaudumbaraveṇuṣu | vaṭe ca jīrṇaprākāre sarpadaṃśo 'tininditaḥ || 4.73 || indriyeṣu ca hṛtkakṣabhrūmadhyakucakukṣiṣu | tālvoḥ śaṅkhe gale mūrdhni cibuke nābhimadhyake || 4.74 || doḥpādamadhyasandhau ca daṃśaḥ sarpasya ninditaḥ || 4.75 || puṣpādihastaḥ śubhavāk cīraśuklāmbaro 'malaḥ | liṅgavarṇaḥ samānaś ca daṣṭe dūtaḥ śubho mataḥ || 4.76 || daṇḍī muṇḍī ca liṅgī ca varṇivarṇottamādhamāḥ | kaṇṭhe kṛtāmbarastabdho muktakeśo 'śrumiśritaḥ || 4.77 || śastrī gaṅgadakaṇṭhaś ca rajjuhasto viṣādavāk | [p.40] astrī ca dravyahastaś ca śuṣkakāṣṭhasamāśritaḥ || 4.78 || kaṇṭakolkādihasto vā śukletarapaṭāvṛtaḥ | puruṣāṇāṃ ca yat strī syāt strīṇāṃ tu puruṣo bhavet || 4.79 || asahāyaḥ strīsahāyo mahiṣāśvādisaṃsthitaḥ | vidhavāsṛtahasto vā medinyāṃ nyastalocanaḥ || 4.80 || kāṣṭhakārpāsahastaś ca –––––––– | tailābhyaktottamāṅgaś ca kubjaḥ kāṇo 'tha vāmanaḥ || 4.81 || āśyāvadantaḥ śrāntaś ca aṅgahīno digambaraḥ | ete vivarjitāḥ proktāḥ kaṇṭakādikṣateṣv api || 4.82 || kiṃ punaḥ sarpadaṣṭānām iti śāstrasya nirṇayaḥ | %edition reads: “sarpadṛṣṭānām”, and “śāsrasya.” ulkākaṇṭakakāṣṭhādi gṛhītvā na dvitīyakam || 4.83 || āgatya tvarito brūyāt so 'pi kālena coditaḥ | digādiṣu sthito dūtaḥ śeṣādīn sūcayed ahīn || 4.84 || antagulikau viprau śakreśānadiśādhipau | vāsukiḥ śaṅkhapālaś ca nṛpau vahnikuberayoḥ | [p.41] takṣakaś ca mahābjaś ca vaiśyau yamasamīrayoḥ || 4.85 || padmakārkoṭakau śūdrau yātudhānapracetasoḥ | ete diśāṃ mahīpālās teṣāṃ mantrair viṣaṃ haret || 4.86 || vātāgnīndrā jalātmāno vargeṣv arṇacatuṣṭaye | mahābjatakṣakau vāyuvargaprathamasambhavau || 4.87 || anantagulikau vahnivargadvitayasambhavau | padmakārkoṭakau pāśicaturthāntargatau smṛtau || 4.88 || dūtaḥ sthitaś ced vāmāṅghrau dakṣiṇe vā dvayor atha | iḍāmāvāhayed vāyuṃ piṅgalāṃ vā dvayor api || 4.89 || ābhyāṃ dvābhyāṃ pṛthak sarpān vidyāt strīpunnapuṃsakān | dūtaḥ spṛśati yad gātraṃ tasmin daṃśam udāhṛtam || 4.90 || na bhogam iti saṃvāde na viṣaṃ veti nirdiśet | dūtakāle yato jīvaḥ pārśve daṃśas tato 'nyataḥ || 4.91 || agre dūtasya vāmāṅghriḥ śubho 'nyas tādṛśo 'nyathā | dūtāṅgacalanaṃ duṣṭaṃ tat sthitir niścalā śubhā || 4.92 || [p.42] jīvapārśve śubho dūto daṣṭe 'nyasya samāgamaḥ | yojayed dakṣiṇenoktaṃ duṣṭaṃ vāmena jīvavit || 4.93 || jīvo gatāgato duṣṭaḥ śubho dūtanivedane | dūtasya vākyaṃ daṣṭākhyaṃ pūrvam āhur vininditam || 4.94 || tribhaktair asya vākyārṇair viṣaṃ nirviṣakālataḥ | ādyaiḥ svarādyaiḥ kādyaiś ca viṣe bhinnā lipir dvidhā || 4.95 || svarā jīvas tanur varṇa iti jñeyā ca mātṛkā | vātāgnīndrā jalātmāno vargeṣv arṇacatuṣṭaye || 4.96 || napuṃsakāḥ pañcamāḥ syuḥ svarāś cakrāmbuyonayaḥ | duṣṭau dūtasya vākyādau vātāgnī madhyamo hariḥ || 4.97 || praśastā vāruṇā varṇā atra duṣṭā napuṃsakāḥ | jīvārkābhudayau jñeyau svakṣetreṣu tathodayaḥ || 4.98 || śukragurvor vidhoḥ sṛṣṭir dūtakāle śubhā matā | muktvā mandaṃ grahāḥ sarve gacchanto 'stamaśobhanāḥ || 4.99 || dūtāgatiṃ vadet pūrvaṃ sāṅghridaṃśādisūcakān | [p.43] prasthāne maṅgalaṃ vākyaṃ garjitaṃ meghaniḥsvanaḥ || 4.100 || pradakṣiṇaṃ phalaṃ vṛkṣaṃ puṣpaṃ sasyaṃ jalodanam | gītavāditraśabdaś ca siddhaye śrutam īdṛśam || 4.101 || ākranditaṃ ca nārīṇāṃ dakṣiṇe virutaṃ kṣutam | ānarthyasūcakaṃ vākyam īdṛśaṃ syād asiddhaye || 4.102 || veśyā vipro nṛpaḥ kanyā gaurdantī murajadhvajau | kṣīrājye dadhi śaṅkho 'mbu chatraṃ bherī phalaṃ surā | taṇḍulaṃ hema rūpyaṃ ca siddhaye 'bhimukhā amī || 4.103 || sakāṣṭhaḥ sānalaḥ kārur malināmbarabhārabhṛt | galanto kharagomāyūlūkakaṅkakapidvijāḥ || 4.104 || māhiṣāhiśavau māṃsaṃ niṣādaḥ patanaṃ vadhaḥ | kalahaḥ sarvajātīnāṃ saṃmārjanavilepane || 4.105 || tailaṃ kapālaṃ kārpāsaṃ bhasmety etāny asiddhaye || 4.106 || anye ca ye 'nuśiṣyante siddhyasiddhyoś ca sūcakāḥ | nāsādyaṅgādayo nityaṃ jijñāsyā devamiśrakān ? || 4.107 || [p.44] kṛttikā bharaṇī svātī mūlaṃ pūrvatrayāśvinī | viśākhārdrā makhāśleṣā citrā śravaṇarohiṇī | tārāḥ syuḥ sarpadaṣṭasya duṣṭau mandakujau tathā || 4.108 || pañcamī cāṣṭamī ṣaṣṭhī riktā daṣṭasya ninditāḥ | tasyātininditā kṛṣṇā pañcamī ca trayodaśī || 4.109 || sandhyā catuṣṭayaṃ duṣṭaṃ dagdhayogāś ca ninditāḥ | evaṃ krameṇa jñātvaiva lakṣaṇaṃ samudāharet || 4.110 || iti kāśyapīye garuḍapañcākṣarīkalpe nāgopadravādilakṣaṇavidhiś caturtho 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%%%% [p.45] pañcamo 'dhyāyaḥ Gautamaḥ –– namas te mama nāthāya sarvajantuhitaiṣiṇe | viṣasaṃhārarūpaṃ ca tatkramaṃ vada suvrata || 5.1 || Kāśyapaḥ –– samantragaṇam auṣadhaṃ prativadāmi saṃkṣepataḥ kalau jhaṭiti sādhakaṃ garalaguptyabhivyañjanam | samastasukhakāraṇaṃ sakalajantusādhāraṇaṃ vikhaṇḍitasirollasadviṣavināśane lampaṭam || 5.2 || khaṃ bījarahitaṃ mantraṃ pṛthivī sampupuṭīkṛtā | saṃstambhayeti vīpsānte vadanāt stambhayed viṣam || 5.3 || vyatyayāt khagarāṇ mantro medinījalabījayoḥ | saṃplāvayadvayaṃ brūyāt plāvanād amṛtīkṛtaḥ || 5.4 || [p.46] taj japtvā veṇuvīṇādiśaṅkhabheryādiniḥsvanaiḥ | sahasotthāpayed daṣṭam ambhasāṃ cābhiṣecanāt || 5.5 || vyatyayād eva vipater medinīvahnibījayoḥ | dahapacadvayābhyāsāj japtvā saṃstambhayed viṣam || 5.6 || samīramedinībījaṃ vyatyayād vipater manuḥ | saṅkrāmayadvayaṃ brūyād gaccha gaccheti bhāṣaṇāt || 5.7 || vyatyayād vipater vyomamedinībījayor api | saṃkṣipa ha prakṣipa ha dvayaṃ viṣaharaṃ param || 5.8 || tāraṃ śaktiṃ ca tāraṃ ca proṃ yaṃ hrīṃ ṭhaṃ padānvitam | tāraṃ ca cakramantraṃ ca tāraṃ kurukulle padam | vahnijāyāsamāyuktaṃ gāruḍaṃ viṣanāśanam || 5.9 || ājānoḥ svarṇavarṇo himagirisadṛśo nābhito vahnirocir ākaṇṭhād ā ca mūrdhno gaganaruciratho nāsikāśyāmavakraḥ | evaṃ vyāptāṇḍadehaṃ pracalitagarutaṃ bhūjalākāśatejo vātānāṃ maṇḍaleṣu smarati viṣagaṇastobhasaṃkrāmaṇādau || 5.10 || [p.47] mantrāḥ –– oṃ ṭham ṣṭraum hum phaṭ –– asya ṛṣiḥ kāśyapaḥ, paṅktiś chandaḥ devatā mahātārkṣyaḥ ṭham bījam hum śaktiḥ nāgākṛṣṭir viniyogaḥ | pañcākṣarīvat ṣaḍaṅgaḥ | āgacchantu mahānāgāḥ ananta, gulika, vāsuki, takṣaka, kṣaraṃ kita ? śaṅkhapāla, mahābja, kārkoṭaka, padma, oṃ namo bhagavate garuḍāya nāgaśatro bhagavan, nāgalokam ākramya hana bhrāmaya hulu muru khili, namo namaḥ | am ananta, kam kham gam gham ṅam | ām im vāsuke, cam cham jam jham ñam | īm um takṣaka, ṭam ṭham ḍam ḍham ṇam | ūm ṛm-kārkoṭaka, tam tham dam dham nam | ṝm lṛm-padma, pam pham bam bham mam | ḹm em mahāpadma, yam ram lam vam | aim om śaṅkhapāla, śam ṣam sam ham | aum am gulika, aum kṣam aḥ paṭ ha bandha [p.48] mohaya mohini sānnidhyaṃ kuru | pralayāgnitejasotthaṃ karaṇātmajātavedase svāhā | eṣa sarpākarṣaṇaḥ || 5.11 || suparṇa pataṅgādhipate gulu garja nāgān trāsaya bhrāmaya muhya kaḍḍi āviśa suparṇapataṅgagaruḍa ājñāpayati svāhā | anenāpi sarpoccāṭanaṃ bhavati || 5.12 || oṃ kām nām mam kṣam kṣipa om ṣam-ṣam ṣam-pakṣi-ṣam-om-ṣam-svāhā asya mantrasya dakṣaprajā- patirudrāv ṛṣī. paṅktir gāyatrī chandaḥ | lakṣmīnārāyaṇa- saṃprītaḥ garuḍo nārāyaṇo devatā | kṣīm bījam, svāhā śaktiḥ caturvidhapuruṣārthe viniyogaḥ | ṣam iti karanyā sādikaṃ kṛtvā jvala jvala ityādi ṣaḍaṅgaṃ kuryāt paścāt aṣṭa nāgavidyānyāsaḥ | pādādi mūrdhaparyantaṃ am-ananta kam kham gam gham ṅam ām ityādi paścāṅgadūṣiṇīvidyānyāsaḥ akṣimataṅgiketyādi paścāt prārthanādijapāntaṃ pūrvavat sarvaṃ samāpayet || 5.13 || [p.49] ataḥ paramārādhanakramo vakṣyateḥ –– “brāhme muhūrta utthāya” ityādi smṛtyuktavarṇā- śramavidhiṃ kṛtvā pādaprakṣālanaṃ kṛtvā garuḍavandanapūrvakaṃ śrīmadgaruḍaṃ saṃsmṛtya yāgabhūmiṃ praviśya āsana upaviśya prāṇān āyamya yathāvidhi nyāsādikramaṃ kṛtvā arghyapātraṃ śuddhodakena pūrayitvā tasmin sugandhādi dravyaṃ yuṅktvā ādhāraśaktyādīn yajet || 5.14 || auṃ ām ādhāraśaktyai namaḥ | om-am anantāya namaḥ | om kūm-kūrmāya namaḥ | oṃ-kam kandāya namaḥ | om sahasrādityodayaprabhāmaṇigaṇa- sahasraphaṇākārānantanālāya padmāya namaḥ | tataḥ praṇavena sugandhākṣatapuṣpādidravyāṇi saṃprokṣya padmamadhye om karṇikāyai namaḥ | om sim siṃhāsanāya namaḥ | tasmin garuḍopari lakṣmīśaṃ devam āvāhya arghya pādyācamanīyasnānavāsobhūṣaṇagandhapuṣpadhūpadīpanaivedyatā- mbūlapuṣpāñjalipradakṣiṇanamaskārodvāsanaparyantaṃ praṇavena [p.50] nāmasaṃyuktaṃ kṛtvā tadbāhye ṣaḍdaleṣu ṣaḍaṅgaṃ pradakṣiṇa krameṇa pratidalam ekaikaṃ yajet | tad bāhye pūrvādyaṣṭadaleṣu, pūrvasmin dale– om sum suparṇāya namaḥ | dakṣiṇe– om gam garuḍāya namaḥ | paścime– om vam vainateyāya namaḥ | uttare– om tam tārkṣyāya namaḥ | āgneye– oṃ lam lakṣmyai namaḥ | nairṛte– om kīm. kīrtyai namaḥ | vāyavye– oṃ jam jayāyai namaḥ | aiśāne– om mām māyāyai namaḥ | tadbāhye daśadaleṣu, pūrvādiprādakṣiṇya- krameṇa daladvaye, om kum kumudāya namaḥ | om kum kumudākṣāya namaḥ | oṃ dam dakṣiṇāya namaḥ | oṃ pum puṇḍarīkāya namaḥ | oṃ vām vāma- nāya namaḥ | om sam sanakāya namaḥ | om sam sanatkumārāya namaḥ | om śam śaṅku- karṇāya namaḥ | om sam sarvanetrāya namaḥ | om sum sumukhāya namaḥ | tadbāhye aṣṭadaleṣu, pūrvādiprada- [p.51] kṣiṇakrameṇa– om im indrāya namaḥ | om am agnaye namaḥ | om yam yamāya namaḥ | om nim nirṛtaye namaḥ | om vam varuṇāya namaḥ | om vām vāyave namaḥ | om kum kube- rāya namaḥ | om īm īśānāya namaḥ | tadbāhye pañcadaleṣu, pūrvādikrameṇa om kṣim mam pram śam srām tam pṛthivyai namaḥ | om pam am svam sam ram tam varuṇāya namaḥ | om om tem kam sam tam tejase namaḥ | om svām vām ram tam vāyave namaḥ | om- hnūm hrām ām gam sam ram tam ākāśāya namaḥ | bāhye pūrvādyaṣṭadaleṣu śeṣādīn yajet | om am kam kham gam gham ṅam am ananta viṣaṃ hara hara saṃkṣipa ha prakṣipa ha anantahṛdayāya puḥ svāhā | om im cam cham jam jham ñam īm hram jam vāsuki viṣaṃ hara hara saṃkṣipa ha prakṣipa ha vāsuki- [p.52] hṛdayāya puḥ svāhā | om um ṭam ṭham ḍam ḍham ṇam ūm mam takṣaka viṣaṃ hara hara saṃkṣipa ha prakṣipa ha takṣaka hṛdayāya puḥ svāhā | om ṛm tam tham dam dham nam ṛm sphara sphura sphoṭaya hum phaṭ kārkoṭaka viṣaṃ hara hara saṃkṣipa ha prakṣipa ha kārkoṭakahṛdayāya puḥ svāhā | om ḷm pam pham bam bham mam ḹm daha paca chindi aho ? padma viṣaṃ hara hara saṃkṣipa ha prakṣipa ha aho padmahṛdayāya puḥ svāhā | om em yam ram lam vam aim aḥ mahāpadma viṣaṃ hara hara saṃkṣipa ha prakṣipa ha mahāpadmahṛdayāya puḥ svāhā | om om śam ṣam sam ham ḷaṃ haṃ saḥ śaṅkhapāla viṣaṃ hara hara saṃkṣipa ha prakṣipa ha śaṅkhapālahṛdayāya puḥ svāhā | om am ḷam kṣam aḥ kṣuḥ kṣuḥ cuḷu gulika viṣaṃ hara hara saṃkṣipa ha prakṣipa ha gulikahṛdayāya puḥ svāhā | evaṃ pañcāvaraṇa parivārān sarvān sarvopacāraiḥ bhakti [p.53] yuktaḥ samarpa(rca)yet | evaṃ vidhānena pratidivasaṃ athavā darśe % “samarpa(rca)yet” as printed saṃkrāntiṣu viṣuve grahaṇe anyeṣv api viśeṣatithiṣu pūjāṃ kurvan sādhakaḥ śrīgaruḍavat sarvakāryeṣu apratihataśaktir bhavati || 5.15 || Kāśyapaḥ –– śanivārasya rātrādau divākaradināvadhi | ghaṭikāṣaṣṭiparyantaṃ śeṣādīn yojayet kramāt || 5.16 || gulikasya catuḥ paścād arkavāraniśādikam | somavāradivārātraṃ ghaṭikā navatir bhavet || 5.17 || vāsukiprabhṛtīnāṃ tu yojayed gulikasya ṣaṭ | aṅgāravāram āpannā pañcāśaddhaṭikāvadhi || 5.18 || takṣakādimahīpānāṃ saptakaṃ gulikasya tu | budhavārasara taccheṣaṃ catvāriṃśad iti smṛtam || 5.19 || %sic kārkoṭakādibhūpānāṃ gulikāvadhi pañcakam | budhavāraniśātriṃśat pañcāśaj jīvavārake || 5.20 || padmakādimahīpānāṃ gulikasya trayaṃ viduḥ | [p.54] taccheṣaṃ śukravāraṃ ca ghaṭikā saptatir bhavet || 5.21 || mahāpadmādibhūpānāṃ pratyekaṃ nava nāḍikāḥ | gulikasya tathā sapta triṃśammanda ? divā bhavet || 5.22 || śaṅkhapālādibhūpānāṃ pratyekaṃ ca catuḥ smṛtāḥ | gulikasya trayaṃ promiti rājyavibhāgatā || 5.23 || %hypometrical rājñāṃ kāleṣu daṣṭaś cet jātir vā ? ninditāpy uta | viṣaṃ tadviṣamaṃ mantrī tat tan mantreṇa saṃharet || 5.24 || atha yantravidhānam –– prathamayantram | praṇavamadhye trikoṇaṃ, tadbahiḥ ṣaṭkoṇam, tadbahir aṣṭadalaṃ padmaṃ, tadbahiḥ ṣaḍaśadalaṃ padmaṃ vilikhya, trikoṇamadhye kṣmyūm sādhyākhyaṃ ca vilikhet | antarāleṣu ṣaḍaṅgaṃ likhet | jvala jvala ityādi ṣoḍaśadaleṣu ṣoḍaśārṇamanuṃ akṣaraśo vilikhya dalāntarāleṣu kādi sāntaṃ dvandvaśo likhet | tadbahiḥ pāśāṅkuśābhyāṃ veṣṭayet | etad yantraṃ sarvarakṣākaraṃ bhavati | [p.55] oṃ namaḥ pakṣirājāya hrīm kṣipa om svāhā huṃ phaṭ ayaṃ ṣoḍaśārṇamanuḥ kṣaṃ pāśaṃ haḥ aṅkuśam || 5.25 || atha dvitīyayantram | praṇavamadhye trikoṇaṃ, tadbāhye caturdalapadmaṃ vilikhya caturdaleṣu pratyekaṃ kavacāstradvayaṃ vilikhya aṣṭadaleṣu ka ca ṭa ta pa ya śa kṣa aṣṭavargān vilikhya antarāleṣu svarān dvandvaśo likhet | praṇavamadhye trikoṇaṃ madhye sādhyakīyān vilikhya koṇeṣu sam ram tam iti likhet | etad yantraṃ svahaste vinyasya asādhyaṃ viṣaṃ haret || 5.26 || atha tṛtīyayantram | vṛttamadhye trikoṇaṃ, tadbāhye caturdalaṃ vilikhya caturdalāgreṣu anusvārasahitaṃ praṇavaṃ vilikhya dalodareṣu pañcārṇaṃ likhet | trikoṇamadhye ham iti likhet | caturdalāntareṣu yam ram vam iti vilikhya tadbāhye vṛttaṃ tasya paritaḥ haṃ saḥ kṣīm haṃ saḥ pam ham saḥ oṃ haṃ saḥ svām haṃ saḥ hām iti veṣṭaya, tadbāhye [p.56] caturdalapadmaṃ vilikhya kṣaṃ haṃ kṣīṃ svāhā iti likhet | etad yantraṃ vikhaṇḍitakṣveḷaharaṃ bhavati || 5.27 || atha caturthayantram | ṣaṭkoṇaṃ likhya ? koṇeṣu cakramantraṃ likhet apratihataśāsanāya hum phaṭ svāhā | namaḥ sudarśanāya svāhā | astrāya phaṭ iti cakramantraḥ | chidreṣu ṣaḍaṅgaṃ jvala jvala ityādi likhet | tadbahir aṣṭadalaṃ padmaṃ daleṣu śaktyaṅkuśa pāśa haṃsa varmāstra śakti sahitacandrabījāni sabindukāni vilikhya tadbāhye vṛttam tasya paritaḥ kṣipa svāhā om iti sādhyakriyā- sahitaṃ likhet | tadbahir aṣṭadikṣu madhye ca mantrabījā- kṣaraṃ likhet || etad yantraṃ saṃkrāmaṇakṛd bhavati || 5.28 || atha pañcamaṃ yantram. makāraṃ ? vilikhya tanmadhye ṭhaṃ vaṃ juṃ saṃ jhaṃ hraṃ–iti vilikhya tadbahiḥ svarair veṣṭayet | pūrva dakṣiṇa pañjimottareṣu candrakhaṇḍān [p.57] vakārasahitān likhet | ardhacandrākṛtiś candrakhaṇḍaḥ | etad yantraṃ jale vilikhya vidvān sahasravāraṃ japtvā daṣṭasya mūrdhni kṣipet | iti pañca yantrāṇi. || 5.29 || bhūrjapatrādiṣu sarpoccāṭanayantraṃ likhet | ṣaṭkoṇaṃ vilikhya tadbahiḥ pañcapatraṃ likhet | ṣaṭkoṇamadhye praṇavaṃ tanmadhye astraṃ koṇeṣu kurukulle svāhā iti likhet | pañcapatreṣu vilomataḥ mūlamantraṃ likhet | etad yantraṃ spṛṣṭvā śatavāraṃ vilomataḥ mūlamantraṃ japtvā valmīkādiṣu kṣipet | sarpoccāṭanaṃ bhavati || 5.30 || lipipaṅkajakarṇikāyāṃ sādhyākhyāṃ vajraṃ ṛṃ ca vilikhya kuberayamavaruṇendrādidikṣu madhye pañcārṇaṃ vilikhya vāyuvahninirṛtīśāneṣu yādīn sabindukān vilikhya pūrvādyaṣṭadikṣu vargāṣṭakaṃ likhet | etad yantraṃ phanivadhaṃ ? bhavati || 5.31 || oṃ kṣipa oṃ svāhā stambhaya āṃ kṣipa oṃ svāhā | samplāvaya oṃ oṃ pakṣi svāhā | daha daha [p.58] paca paca oṃ svā ? p ? kṣipa hā saṃkrāmaya oṃ hā pa ? oṃ svā ? saṃkṣipa hā prakṣipa hā | oṃ hrīṃ prūoṃ nṝṃ ṭham om apratihataśāsanāya huṃ phaṭ namaḥ | sudarśanāstrāya phaṭ oṃ oṃ kurukulle svāhā | eṣa sudarśana gāruḍo viṣasaṃhāraḥ | om | atha auṣadhagrahaṇavidhiḥ. || 5.32 || sūryāya namaḥ | oṃ suprabhāyai namaḥ | oṃ jhaṃ somāya namaḥ | oṃ thaṃ candrāya namaḥ | oṃ namo mahauṣadhāya svāhā || 5.33 || yena tvā vidadhe brahmā yenendro devatā iha | tena tvāṃ hārayiṣyāmi tiṣṭha tiṣṭha mahauṣadhe || 5.34 || oṃ namo mahauṣadhībhya ūrjasvatyo bhaviṣyatha. tadvīryaiḥ kṛtsnaṃ kurudhvaṃ paca hana māraya tubhyaṃ namaḥ || 5.35 || athāṅgadūṣaṇīvidyānyāsavidhiḥ | oṃ ṭham āṃ jhaḥ oṃ laḥ oṃ taḥ oṃ paḥ [p.59] nābhihṛdgalatālulalāṭeṣu nyasya punaḥ paṃ sarvāṅga- sandhiṣu nyaset | om akṣimātaṅgike akṣarasarpa mukhanivāriṇi śāṅkari lambari kukkuṭamayūreśvari dūṣaya gāṃ bhāṃ hum | anayā aṅgadūṣaṇīvidyayā sarvāṅga- nyāsaḥ | sū ? kṣmāṃ lumdhvam ity ānandapañcakam || 5.36 || ākhūnāṃ-oṃ hrūṃ viṣaṃ hara huṃ pakṣi vasundharāvivaraṃ gaccha puṃ haḥ svāhā | ahimathanam itthaṃ dagdhaṃ cintayet | oṃ namo bhagavate kheṭa sahasrabhuja sahasranetra sahasra- nīlamukha viṣaṃ daha viṣabhojana vajradaṃṣṭra hana huṃ muṣṭi- bandhana viṣaṃ dhara lava pakṣi phaṭ svāhā | sūkareṇāhiṃ khādaṃ (taṃ) dhyāyet | viṣāpaharaṇaṃ bhavati || 5.37 || oṃ hrūṃ bhūmyāṃ gaccha viṣān mukto 'si svāhā | oṃ ṭhaḥ | eṣaḥ kṣveḷaśophahṛt || 5.38 || oṃ hrāṃ hrīṃ talpa paṅkri deva ? aḥ vira vira viṣān mukto 'si svāhā | anena mantreṇa abhimantritena [p.60] arkapuṣpeṇa tāḍayet | ākhu viṣanāśanaṃ bhavati || 5.39 || namaḥ sarvamūṣikebhyo viśvāmitraḥ ājñāpayati | śīghraṃ gacchantu mūṣikāḥ svāhā | śrīlāṅgalākhyām imāṃ vidyām āhuḥ | mūṣikaviṣanāśaḥ || 5.40 || oṃ kaḥ eḥ jhṝḥ auḥ ṭhaḥ | etaṃ cintāmaṇimanuṃ japtvā ākhu viṣaṃ haret || 5.41 || ekacaraṇe puḥ aśaraṇe puḥ viśaraṇe puḥ eṣa ākhū- ccātanaḥ || 5.42 || oṃ namaḥ sarvasiddhāntapuruṣa huru svāhā | ākhunāśanaṃ | sarṣapa miśragugguludhūpenākhunāśanam || 5.43 || oṃ svarṇadaṃṣṭra vajradaṃṣṭra mattavarāha mattakuñjara dhuru dhuru svāhā | eṣo 'py ākhunāśanaḥ || 5.44 || om namo bhagavate vajraśabdamūṣikamṛgagaṇaṃ bhakṣaya bandhaya huṃ phaṭ | anena ākhūccāṭanaṃ bhavati || 5.45 || [p.61] atha vṛścikamantraḥ. oṃ srāṃ huṃ ṭeṃ hili puḥ svāhā | huṃ phaṭ svāhā | hili puḥ viṣṇave puḥ sarvebhyo devebhyaḥ puḥ svāhā | ete vṛścikaviṣanāśanāḥ || 5.46 || oṃ huṃ phaṭ vara kiri kiṭi | khaḍgena chindhi śūlena bhindhi cakreṇa dāraya phaṭ svāhā | eṣa gardabhāśvādiviṣāpahaḥ || 5.47 || oṃ namo bhagavate viṣṇave suravara śrīgaruḍa prabhañjana prabhedana vimardana huṃ phaṭ svāhā | ayaṃ krimikīrādiviṣāpahaḥ || 5.48 || am-kṣveṃ kṣveṃ viṣaṃ khātvā ? śatāvṛtyā viṣaṃ saṃharet | alakādhipate yakṣarāja guhyakagaṇādhipa ulkādaṃṣṭra tvam eva nirviṣaṃ kuru mā cirāya svāhā | om namo bhagavate garuḍāya mahendrarūpāya parvataśikharākārāya saṃhara mohaya cālaya pātaya viṣam amṛtasadṛśaṃ bhakṣayāmi [p.62] me lalapakṣa viṣahara svāhā | ete sthāvaraviṣāpahāḥ || 5.49 || oṃ namo mātaḥ hulu hulu sarvaviṣebhyo gaurī caṇḍālinī mātaṅginī harimāyinī svāhā | ayam api sthāvaraviṣāpahaḥ || 5.50 || atha yantrāntaravidhānam. bindumadhye ṣaṭkoṇam vilikhya koṇeṣu sudarśana mantram om hrīm om praṃ nṛṃ ṭham om namaḥ sudarśanāya kurukulle svāhā | tatpraṇavena veṣṭayet | tadbāhye pañcadaleṣu pañcārṇaṃ vilomato likhya ? tat sarpoccāṭanaṃ bhavati || 5.51 || prathamaṃ trikoṇaṃ vilikhya tanmadhye rephaṃ tatpraṇavena saṃveṣṭhaya tadbahiḥ pañcamukhān parito vilikhya ṣaṃ ṣaṃ ṣaṃ ṣaṃ ṣam iti pañcamukham | tadbahiḥ bhakāreṇa saṃveṣṭaya tadbahiḥ kṣīṃ hrāṃ hrīm ity etaiḥ saṃveṣṭhaya tadbahiḥ nāgānāṃ nāmabhiḥ pariveṣṭhaya tadbahiḥ svāhayā pariveṣṭhayet | etad yantraṃ stobhakasaṃhārakaṃ bhavati || 5.52 || [p.63] pītaṃ vajracatuṣkoṇaṃ pārthivaṃ śakradaivatam | vṛttārdham āpyaṃ padmāṅkaṃ śuklaṃ varuṇadaivatam || 5.53 || tryaśraṃ svastikayā yuktaṃ taijasaṃ vahnidaivatam | ṣaṭkoṇabindusaṃyuktaṃ vāyavyaṃ kṛṣṇavarṇakam || 5.54 || śyāmavṛttaṃ tadākāśaṃ vidyutsaṅghasamākulam | niścalaṃ viṣṇudaivatyaṃ bhūtabimbaṃ yathākramam || 5.55 || bhūbimbe kanakācale nṛ (ndra) sadṛśaṃ svāhācatuṣkollasa tkoṭīpannagapāśaśaṅkhavilasaccakraṃ niṣaṇṇaṃ dṛḍham | āśyāmāmbaravītam unnatabṛhatskandhaṃ supīnodaraṃ roga kṣveḷa piśāca bhūtamarutāṃ saṃstambhakaṃ saṃsmaret || 5.56 || dhyāyed vāruṇamaṇḍale suvimalāmbhojodare saṃsthitaṃ hastasthāmṛtakumbhaniḥsṛtasudhādhārābhimagnaṃ janam | kurvantaṃ viṣadaṣṭam indusadṛśaṃ sacchaṅkhacakrojvalaṃ muktāhārakirīṭamālyavilasaddaṃṣṭrendurekhādvayam || 5.57 || [p.64] tejomaṇḍalagaṃ mahājavayutaṃ kālāgnilakṣojjvalaṃ hemābhāmbaracitraratnamukuṭaṃ vyāptākhilāśāmukham | dorbhiḥ śaṅkham ariṃ śatāśridahanaśvetācalāṃś tarjanī- mudrāṃ ca pratalaṃ viṣagrahagaṇaṃ stambhe dadhānaṃ smaret || 5.58 || dhyāyed vāyugṛhe dalāṣṭakayute padme 'ṣṭabāhuṃ karaiḥ śaṅkhaṃ cakrasudhākaraṃ phaṇikaraṃ sālaṃ ca muṣṭiṃ tathā | anyaddhastatalaprahāravilasaddaṇḍāyudhaṃ bhīṣaṇaṃ dhyāyed viṣṇurathaṃ vibhāvya garalaṃ saṅkrāmayet svecchayā || 5.59 || vyomamaṇḍalamadhyasthaṃ bāhuṣoḍaśasaṃyutam | ṣoḍaśāyudhasaṃyuktaṃ pañcavarṇaṃ mahājavam || 5.60 || sarvābharaṇasaṃyuktaṃ sarvakṣvelavināśanam | dhyātvā ca saṃharen mantrī sarpasaṃhārakārakam || 5.61 || yantrāṇi cāścaryakarāṇi pañca vijñāya santrāhi samasta jantūn | viṣajvaraṃ śūlavisarpikāṃś ca kukṣyakṣirogāṃś ca nihanti kuṣṭhān || 5.62 || [p.65] atripañcakaśirovibhūṣitā bindunādalipisaṃyutāmbikā | kālakūṭaviṣahāriṇī kṣaṇāt bhānurandhatamasaṃ yathoṣasi || 5.63 || saṃmukhālikhitaśāntapañcakā śaktir indusahitā visargiṇī | darśanena sakhalaṃ viṣaṃ haret śūlavidradhivisarpikān api || 5.64 || abhimukhalikhitānām ardhanārīśvarāṇām udaragavaruṇānāṃ bāhyagā pūrṇasargā | sakalagaralahantrī śaktir atyadbhutārthā mama hṛdayam iveyaṃ jñāpitā gopanīyā || 5.65 || satyaṃ satyamukhodaraṃ vilikhitaṃ krūratrayā śāmbhavī śaktiṃ binduvisargiṇīṃ karatale sañjintya tāṃ cetasā | [p.66] sadyaḥ kuṣṭhaviṣāpahāranipuṇā bhāgīrathī sā yathā pāpānām akhilātmarakṣaṇavidhau vṛttir yathā vaiṣṇavī || 5.66 || kṣakāropari ṭāntasya tatparaṃ tāntam eva ca | tato dīpikayā veṣṭaya viṣarogajvarāpaham || 5.67 || sthāvaraṃ viṣam aśeṣajaṅgamaṃ kṛtrimaṃ grahakulāviśaṅkitam | ittham uktam iha yantrabṛndakaṃ gopanaṃ rahasi tat tu gautama || 5.68 || tārkṣyahastam atho vakṣye sādhakānāṃ hitāya vai | karṇikākesaropetam aṣṭapatravibhūṣitam || 5.69 || kṣauṃ bījaṃ vinyasen madhye kesareṣu svarān likhet | kādivargān likhet sapta patre cāntyayutaṃ param || 5.70 || mātṛkāmbujam evaṃ syād dhṛdaye vāmahastake | svavarṇacihnasaṃyuktaṃ devatānāgasaṃyutam || 5.71 || vāsukiḥ śaṅkhapālaś ca pṛthivīmaṇḍalāvṛtau | padmakārkoṭakau nāgau varuṇālayasaṃgatau || 5.72 || [p.67] anantagulikau sarpau vahnimaṇḍalasaṃyutau | mahābjatakṣakau nāgau vāyumaṇḍalasaṃvṛtau || 5.73 || bhūrādi vāyuparyantaṃ maṇḍalaṃ veṣṭayet kramāt | ākāśamaṇḍale bhāge bhinnāñjanacayaprabham || 5.74 || aṅguṣṭhādikaniṣṭhāntaṃ madhyaparva nyaset kramāt | śrīmadgaruḍapañcārṇaṃ vibhajed vyañjanasvarau || 5.75 || ādiparva nyasen mantrī aṅguṣṭhādikramāt tataḥ | nāgānām ādivarṇaṃ ca mantravarṇaṃ yathākramam || 5.76 || bhūrādimaṇḍale likhya madhyaparva yathākramam | bhūtānām ādivarṇāṃś ca aṅguṣṭhādyantaparvasu || 5.77 || śabdādīnām ādyavarṇaṃ vinyased antaparvasu | guṇatrayādivarṇaṃ ca pratyekaṃ vinyaset kramāt || 5.78 || sparśanād eva tārkṣyātmā hasto hanyād viṣadvayam | evaṃ sakalitaṃ dhyāyed ātmānaṃ garuḍātmanā || 5.79 || [p.68] tathaiva pādahastānāṃ bhedabuddhiṃ na cintayet | evaṃvidhaṃ samālokya nāgān paśyati sādhakaḥ | parvate paramāṇau vā tasya vyāpanna vidyate || 5.80 || iti kāśyapīye śrīmadgaruḍapañcākṣarīkalpe viṣasaṃhārādimantrayantraprayogavidhiḥ pañcamo 'dhyāyaḥ %%%%%%%%%%%%%%%% [p.69] ṣaṣṭho 'dhyāyaḥ Kāśyapaḥ –– sthānaṃ vakṣye mṛtasyaiva jīvarakṣākaraṃ param | aṅguṣṭhāṅghrisandhijānuguhyanābhihṛdi stane || 6.1 || kaṇṭhanāsākṣikarṇabhrūmadhyaśaṅkheṣu mūrdhni ca | dakṣiṇādipārśvayoḥ puṃsaḥ pakṣayoḥ śuklakṛṣṇayoḥ || 6.2 || caret sudhākalārohād avarohaḥ tithikramāt | sudhārohāvarohau tu pārśvayor vyatyayāt striyāḥ | sudhāyāḥ saptame sthāne viṣasthānam iti smṛtam || 6.3 || āste yatrāmṛtam avayave tatramardaṃ viṣaghnaṃ tasmin daṣṭe yadi ca gulikenāpi na syād viṣāpat | sthāne yasmin bhavati garalaṃ tatra cen mardanaṃ syāt kṣvelastobhaṃ vitarati mṛtiṃ tatra daṃśaḥ śubho 'pi || 6.4 || kṣvele kaṇṭhagate niśākarakalāṃ kṛtvā galasthāṃ bhajet bhuktaṃ syād viṣam anyathā viṣam api prāyo 'mṛtaṃ syāt tathā | [p.70] aśnann evam aharniśaṃ balamanastejo'ṅgapuṣṭyādibhiḥ jīved duḥkhajarāpamṛtyupalitātaṅkādimuktaś ciram || 6.5 || guhyaṃ yadā yāti sudhākalā sā- 'vaśyaṃ tadā syāt prathamopayoge | bhoge sudhāsthānavimardacumbo- 'vaśyāyaśuklakṣaraṇaṃ ca tasya || 6.6 || sthāne yasmin sā sudhāyāḥ kalās te tatsthān prāṇān santataṃ cintayed yaḥ | āyuḥ puṣṭiḥ śrīr vapuḥ sarvasampat tejorakṣākāntayas tasya santi || 6.7 || auṣadhagrahaṇaṃ vakṣye tatkramaṃ śṛṇu gautama || 6.8 || yāny auṣadhāni gṛhyante vidhānena vinā japam | teṣāṃ tadvīryahāniḥ syād vidhinā saṃgrahet tataḥ || 6.9 || sṛṣṭvā sraṣṭā prajās tāsāṃ rakṣaṇe 'sṛjad oṣadhīḥ | tadrakṣārthaṃ ca vidadhe candramā nāma devatām || 6.10 || [p.71] taṃ praṇamyauṣadhīḥ pārśve yavān prakṣipya muṣṭinā | daśa japtvā mantram imaṃ namaḥ sūryāya mantravit || 6.11 || suprabhāyai nama iti yavenārcya mahauṣadhim | jhaṃ somāya nama iti ṭhaṃ candrāya namas tataḥ || 6.12 || namo mahauṣadhāyeti svāhāntaṃ praṇavādikam | gandhapuṣpādisaṃyuktam akṣataiḥ samyag arcayet || 6.13 || yena tvā vidadhe brahmā yenendro devatā iha | tena tvā hārayiṣyāmi tiṣṭha tiṣṭha mahauṣadhe || 6.14 || anena manunā mantrī auṣadhaṃ sthāpayet tataḥ | paścāt sūryasamāyuktām oṣadhiṃ devatāmayīm || 6.15 || oṃ namaḥ padam uccārya oṣadhībhyaḥ paraṃ padam | ūrjasvatyaḥ padaṃ brūyād bhaviṣyatha padaṃ vadet || 6.16 || tadvīryaiḥ padam uccārya kṛtsnaṃ kurupadaṃ tataḥ | dhvaṃ padaṃ padayugmaṃ syād dhanayugmaṃ vadet tataḥ || 6.17 || mārayadvayam uccārya tubhyaṃ nama iti bruvan | [p.72] uddharen manunā mantrī auṣadhaṃ vīryavad bhavet || 6.18 || ekatra vidhivat kṛtvā tajjātir vīryavad bhavet | gāruḍena śatāvṛtyā sarvauṣadhividhiḥ smṛtaḥ || 6.19 || nāgākṛṣṭim atho vakṣye samāsenaiva gautama | saudarśanena mantreṇa sākṣāt kṛtvā samāhitaḥ || 6.20 || kavacāstraṃ nirudhyaiva dhyānapūrvaṃ manuṃ japet | sarpāhvānaṃ prakurvīta yantramadhyagataḥ śuciḥ || 6.21 || tāraṃ tārānutāraṃ ca candrabījam ataḥ param | kṣmrūṃ bījaṃ huṃpadadvandvaṃ phaṭkāradvayam eva ca || 6.22 || āgacchantu mahānāgā anantaguḷikās tathā | vāsukiḥ śaṅkhapālo 'nte takṣaketi padaṃ vadet || 6.23 || mahāpadmapadaṃ coktvā kārkoṭakapadaṃ vadet | padmeti padam uccārya garuḍasya vadet tataḥ || 6.24 || vidyāṅgāni padaṃ coktvā svāhāmantram itīritam | mantreṇa sarpān āhūya liṅgair jānātu daṃśakam || 6.25 || [p.73] tāratārānutāraṃ ca namo bhagavate padam | garuḍāya padasyānte nāgaśatro padaṃ vadet || 6.26 || ehy ehi bhagavan nāgalokam ākramya tatparam | hana daha dvayaṃ vīpsā drāvayadvayam uccaret || 6.27 || huruyugmamurudvandvaṃ kilivīpsā namo namaḥ | iti brūyāt tato mantrī gotram utsārayet tataḥ || 6.28 || nāgasaṃrambham uccārya ādīnāṃ ? padam uccaret | paṭahadvayam uccārya ? bandhayugmaṃ tataḥ param || 6.29 || mahyaṃ mohini sānnidhyaṃ kuru nas tejase padam | praḷayāgninibhaṃ jaṃ jhaṃ tato raṇapadaṃ ? vadet || 6.30 || jahi jātapadasyānte vedhase padam uccaret | svāhāntaṃ padam uccārya nāgākṛṣṭimanuṃ param || 6.31 || ākṛṣyamāṇān pādena sarpādīn bhayavihvalān | dhyāyan paṭhed idaṃ mantram āgacchantūragādayaḥ || 6.32 || tatrāgateṣu tacchaktyā sarpākhuvihagādiṣu | [p.74] kiñcid evaṃ vaden mantrī daṃśakāhim ihānaya || 6.33 || asau gatvā tam āruhya punar āyāti bhṛtyavat | svayaṃ viṣaṃ gṛhāṇeti proktaḥ kuryāt tathaiva ca || 6.34 || vidyaiṣā sādhitā yasya bhāryāvad vaśavartinī | evam atyadbhutaṃ karma sa kuryād indrajālavat || 6.35 || sarpoccāṭanasāmarthyamantraṃ vakṣyāmi gautama | tāratārānutārānte namo bhagavate padam || 6.36 || raudrāyeti padasyānte suparṇapadam uccaret | pataṅgapadam uccārya pretādhipataye padam || 6.37 || guludvayaṃ garjayugmaṃ nāgāṃs trāsaya vīpsayuk | bhrāmayadvayam uccārya muñca muñca padaṃ vadet || 6.38 || muhya muhya padaṃ coktvā kaḍḍa kaḍḍa padaṃ vadet | āviśadvayam uccārya suparṇapadam uccaret || 6.39 || pataṅgagaruḍaṃ coktvā jñāpayati svāhayā yutam | rasātalaṃ kṣobhayitvā gotram utsārayed ahīn || 6.40 || [p.75] rasātalakṣobhaṇa eva siddhiḥ prakṣobhayet tārkṣyamanur bhujaṅgān || 6.41 || valmīkādibhujaṅgasthānopānte sthita eva tat | nirgacchet tat tad uragatas tasmān nigrahasthānāt || 6.42 || pañcāvṛttir varṇavṛtyā vilomād ukto 'yaṃ syāt tārkṣyamantraḥ kṣipādiḥ | taj japtvāhiḥ śarkarābhir vikīrṇaḥ sadyo gacchen netrakarṇo gṛhādeḥ || 6.43 || kṣipa kṣipa prakṣipa ca tārāpakṣiyugaṃ vadet | oṃ svāhā manum āvartya pūrvavat kriyayā phalam || 6.44 || bhūrje rocanayālikhya ṣaḍaśraṃ tadbahiḥ punaḥ | pañcapatrābjam ālikhya tanmadhye praṇavaṃ likhet | tad antar vilikhed astraṃ sarpasaṃhārakārakam || 6.45 || koṇe kurukulle svāhā patre mantraṃ vilomataḥ | spṛṣṭvā śataṃ japen mantrī valmīkavivare kṣipet || 6.46 || [p.76] gṛhe devālaye kūpe yatra yatra vasanti te | tatra tatra kṣiped yantraṃ sarpoccāṭṭanakṛd bhavet || 6.47 || kiñjalkaṃ lipipaṅkajasya vivare sādhyākhyabījānvitaṃ yakṣeṭdigyamaśakrapāśiṣu manor madhye ca varṇān api | vāyvagnyor nirṛtīśayor diśi dale yādīn likhet tasya vai śiṣṭeṣṭv aṣṭasu vargakāṣṭakam idaṃ yantraṃ phaṇibhyo vadhaḥ || 6.48 || ekātmanā yo vinatāsutena mantreṇa saṃmantrya tu mantraśaktyā | uddāmavīryauṣadhiliptahastaḥ saṃkrīḍayed dhyānaparo bhujaṅgaiḥ || 6.49 || ātmarakṣāṃ puraskṛtya sarpakrīḍāṃ cikīrṣayet || 6.50 || ṭāntajāntau ca rāntau ca ṇāntanāntau visargiṇau | nābhihṛtkandharātālulalāṭeṣu ca vinyaset || 6.51 || nyasyātha sargiṇāṃ nāntaṃ nyasyet sarvāṅgasandhiṣu | tatrāṅgadūṣaṇīṃ vidyāṃ rakṣārthaṃ samyag uddharet || 6.52 || [p.77] akṣimātaṅgake coktveśvari sarpapadaṃ vadet | mukhaśabdaṃ vadet paścān nivāraṇapadaṃ vadet || 6.53 || śāṅkarī ca padaṃ coktvā rephānte śambarīpadam | tatparaṃ kukkuṭapadaṃ mayūreśvari padaṃ tataḥ || 6.54 || paścād dūṣaya gāṃ hāsyād dhuṃkārāntam imaṃ manum | anayācāṅgadūṣiṇyā spṛśet sarvāṅgametayā || 6.55 || evaṃ kḷptatanur mantrī bhujaṅgair nābhibhūyate | sarpān saṃvīkṣya saṃstabhya liṅgasthānāśanādibhiḥ | grāhyān vijñāya taiḥ krīḍāṃ vidadhīta samāhitaḥ || 6.56 || grāhyāḥ padmamahāpadmaśaṅkhaśeṣānvayoragāḥ || 6.57 || hrasvadīrghakṛśasthūlān iti pūrvādilakṣaṇāt | pañcaitān phaṇino gṛhyāt ? lakṣaṇena visarjayet || 6.58 || grāhyasyāher mukhe mantrī kalayed āhārabhūtinā ? | hiṅguśigruvacāvyoṣanīlīdugdhaśiphāyutaḥ | kāye haste samālipya kroḍet sarpeṇa sādhakaḥ || 6.59 || [p.78] sarpasya daṃśadantau tu mārjārasya nakhena vā | godhākapotacaṭakanakhair ācchādayec chanaiḥ || 6.60 || kṛtvā vakrāṅguliṃ hastam ṛjuṃ kṛtvā tu madhyamam | tadagre pṛthivīṃ dhyātvā nyasyāsye stambhayed ahim || 6.61 || kṛtvā hastamanuttās tu ? aṅgulī vivṛtā api | madhyamānāmikābhyāṃ ca bhujaṅgasyonnatiṃ haret || 6.62 || talaṃ kṛtvā phaṇākāraṃ saṃhatākuñcitāṅgalim | hastaṃ bhujaṅgamākāraṃ dhyātvā saṃstambhayed ahim || 6.63 || % = Viṣanārāyaṇīya 5.50 aṅgulisphoṭanenātha sarpasya mukhapārśvayoḥ | śikhipiñchena vā kuryāt sarpakrīḍāṃ samāhitaḥ || 6.64 || hanugaṇḍagalasthaulyaṃ phaṇālpatvaṃ vivarṇatā | udvartanaṃ ca daṃśecchā liṅgāny etāni bhoginaḥ || 6.65 || pātreṇāhim avaṣṭabhya mārjāranakulādibhiḥ | tān dṛṣṭvā vā sthita iti dhyānād bhogī na gacchati | ūrdhvādhaḥkalpitābhyāṃ ca bhūveśmabhyāṃ nirodhitaḥ || 6.67 || [p.79] tārāṃ kuru padaṃ kulle varmāstraṃ vidyayānayā | %kurukullā saṃyuktena samāreṇa viddhaḥ stabdho bhaved ahiḥ | prādakṣiṇyena sikatātāḍitohir na gacchati || 6.68 || kauṭilyaṃ bhogasaṅkocaḥ śvāso netrārdhamīlitam | gūhanaṃ svalpaceṣṭā ca daṃśacorasya lakṣaṇam || 6.69 || pūrvapārśvadvayaṃ pṛṣṭheṣṭvādiśanti dvijātayaḥ | aśakta ? pannagīdaṣṭe sarpadaṣṭe phalaṃ bhavet || 6.70 || pūrvāhne vāparāhaṇevā daṣṭe śaktir balaṃ kramāt || 6.71 || niśāvāsarasandhyāsu balavatyastriyādṛyaḥ | ekāṅgulaṃ syād daṣṭānāṃ madhyaṃ bālena daṃśitam || 6.72 || sarpeṇa dvyaṅgulaṃ yūnāvṛddhenatryaṅkulaṃ bhavet | pūrvāhṇe balavān bālo madhyāhne ca yuvā balī | vṛddho 'parāhṇa ity evaṃ vidyāmātreṇa tadbalam || 6.73 || viprarājoragaviṣam anuvartanayā haret | anyat sarpaviṣaṃ vidvān balātkāreṇa saṃharet || 6.74 || [p.80] bhuktakālam anantādīn vārāṇāṃ tu vidhīyate || 6.75 || śanivārasya rātryādau ṣaḍ bhāgaḥ pañca tatparam | caturaṣṭa tathāsapta triṃśatkālam itīritam | tadvāraṃ saptadhā kṛtvā śeṣādīnyājayakramāt || 6.76 || aṅguṣṭhāṅghriṣu jaṅghorunābhihṛṅgalamūrdhasu | gātrāṇy etāni śeṣādināgānāṃ yojayet kramāt || 6.77 || evaṃ kṛtvā tu matimān ayatnena viṣaṃ haret || 6.78 || iti kāśyapīye garuḍapañcākṣarīkalpe sarpakrīḍālakṣaṇādividhiḥ | ṣaṣṭho 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%% [p.81] saptamo 'dhyāyaḥ | śeṣādimantrān vakṣyāmi śṛṇu gautama suvrata | %Ananta: oṃ aṃ kaṃ khaṃ gaṃ ghaṃ āṃ khuru khuru caya caya ananta viṣaṃ hara saṃkṣipa haḥ prakṣipa ha anantahṛdayāya puḥ svāhā oṃ aṃpadam athoccārya kaṃ khaṃ gaṃ ghaṃ padaṃ vadet || 7.1 || āṃ khuru dvayam uccārya cayayugmam anantaram | anantapadam uccārya viṣaṃharapadaṃ vadet || 7.2 || saṃkṣipa haḥ prakṣipa haḥ anantahṛdayāya puḥ | svāhāntaṃ mantram uccārya śeṣasthānaṃ vimardayet || 7.3 || śrutamantram ayatnena bherīśabdādinisvanāt | anantānvayajātāhidaṣṭasyāśu viṣaṃ haret || 7.4 || %Vāsuki: oṃ iṃ caṃ chaṃ jaṃ jhaṃ īṃ hrūṃ jaṃ vāsuki viṣaṃ hara saṃkṣipa haḥ prakṣipa haḥ vāsukihṛdayāya puḥ svāhā oṃ iṃpadam athoccārya caṃ chaṃ jaṃ jhaṃ padaṃ vadet | īṃ hrūṃ jaṃ vāsukiṃ coktvā viṣaṃ harapadaṃ vadet || 7.5 || saṃkṣipa haḥ prakṣipa haḥ vāsukīhṛdayāya puḥ | svāhāntaṃ mantram uccārya tatsthānaṃ mardayed budhaḥ || 7.6 || aśanīśabdabhāṣeṇa vāsuker viṣanāśanam | %Takṣaka: oṃ uṃ ṭaṃ ṭhaṃ ḍaṃ dhaṃ oṃ ūṃ takṣaka saṃkṣipa haḥ prakṣipa haḥ takṣakahṛdayāya puḥ svāhā / oṃ uṃ padam athoccārya ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ padaṃ vadet || 7.7 || [p.82] oṃ ūṃ padam athoccārya takṣaketi padaṃ vadet | viṣaṃ hara padaṃ coktvā saṃkṣipa haḥ padaṃ vadet || 7.8 || prakṣipa haḥ padaṃ coktvā takṣaketi padaṃ vadet | hṛdayāya padaṃ coktvā puḥ svāhāmantram īritam || 7.9 || abrahmaṇyapadaṃ coktvā avidhāpadam uccaret | padadvayānvitaṃ mantraṃ takṣakasya viṣaṃ haret || 7.10 || %Kārkoṭaka: oṃ ṛṃ taṃ thaṃ daṃ dhaṃ ṝṃ sphura sphura sphoṭaya sphoṭaya huṃ phaṭ kārkoṭaka viṣaṃ hara saṃkṣipa haḥ prakṣipa haḥ kārkoṭakahṛdayāya puḥ svāhā / om ṛṃ padaṃ athoccārya taṃ thaṃ daṃ dhaṃ padaṃ vadet | ṝṃ sphuradvayam uccārya sphoṭayadvayam uccaret || 7.11 || huṃ phaṭ kārkoṭaka viṣaṃ hara saṃkṣipa haḥ padam | prakṣipa haḥ padaṃ coktvā kārkoṭakapadaṃ vadet || 7.12 || hṛdayāya padasyānte puḥ svāhāmantram īritam | gṛdhraśabdasamāyuktaṃ kārkoṭakaviṣaṃ haret || 7.13 || %Padma: oṃ ḷṃ paṃ phaṃ baṃ bhaṃ ḹṃ daha daha chinda chinda muñca muñca aho padma viṣaṃ hara saṃkṣipa haḥ prakṣipa haḥ padmahṛdayāya puḥ svāhā / oṃ ḷṃ padaṃ athoccārya paṃ phaṃ baṃ bhaṃ padaṃ vadet | ḹṃ daha dvayam uccārya chinda muñca dvayaṃ vadet || 7.14 || aho padma viṣaṃ coktvā hara saṃkṣipa haḥ padam | prakṣipa haḥ padaṃ coktvā padmaśabdam athoccaret || 7.15 || [p.83] hṛdayāya padasyānte puḥ svāhāmantram īritam | garjitaṃ sūkarasamaṃ padmānvayaviṣaṃ haret || 7.16 || %Mahāpadma oṃ eṃ yaṃ raṃ laṃ vaṃ aiṃ padma mahāpadma viṣaṃ hara oṃ aiṃ mahāpadma saṃkṣipahaḥ prakṣipa haḥ mahāpadmahṛdayāya puḥ svāhā / oṃ eṃ padam athoccārya yaṃ raṃ laṃ vaṃ padaṃ vadet | om aiṃ padma mahāpadma viṣaṃ hara padaṃ vadet || 7.17 || oṃ aiṃ padam athoccārya mahāpadmapadaṃ vadet | saṃkṣipa haḥ prakṣipa haḥ mahāpadmapadaṃ vadet || 7.18 || hṛdayāya padasyānte puḥ svāhāmantram uccaret | gṛhadāhādikathanād gītavādyasvarād api || 7.19 || mahāpadmānvayaviṣaṃ mardanena vinaśyati | %Śaṅkhapāla oṃ oṃ śaṃ ṣaṃ saṃ haṃ auṃ haṃ saḥ śaṅkhapāla viṣaṃ hara saṃkṣipa haḥ prakṣipa haḥ śaṅkhapālahṛdayāya puḥ svāhā / oṃ oṃ padam athoccārya śaṃ ṣaṃ saṃ haṃ padaṃ vadet || 7.20 || auṃ haṃ saḥ śaṅkhapālānte viṣaṃ hara padaṃ vadet | saṃkṣipa haḥ prakṣipa haḥ śaṅkhapālapadaṃ vadet || 7.21 || hṛdayāya padasyānte puḥ svāhāmantram uccaret | dyūte varāṭikottānabhaṅgas tadviṣahā bhavet || 7.22 || bhuktvaikaviṃśatigrāsān yadi bhaktasya mantritāt | kaṃ daihīty udito daṣṭo nirviṣo 'mbhaḥ prayacchati || 7.23 || [p.84] yāṃ kāmapi kathāṃ tatra viṣaghnīm athavā vadet | śaṅkhapālānvayaviṣaṃ mantreṇānena nāśayet || 7.24 || %Gulika: oṃ aṃ ḷaṃ kṣaṃ aḥ kuru kṣu kṣu cuḷu cuḷu guḷika viṣaṃ hara saṃkṣipa haḥ prakṣipa haḥ guḷikahṛdayāya puḥ svāhā / oṃ aṃ padam athoccārya ḷaṃ kṣaṃ aḥpadam uccaret | kurudvayaṃ kṣudvayaṃ ca cuḷuyugmaṃ vadet padam || 7.25 || guḷiketi padasyānte viṣaṃ hara padaṃ vadet | saṃkṣipa haḥ prakṣipa haḥ guḷiketi padaṃ vadet || 7.26 || hṛdayāya padasyānte puḥ svāhāmantram uccaret | śarkarā rājikā cāmbho mantreṇānena mantritam || 7.27 || kṣiptvā digantare sadyo guḷikāhiviṣaṃ haret | %%%%%%%%% śuklāṣṭamyāṃ trīṇyayutaṃ sidhyai nāgamanuṃ japet || 7.28 || śālipiṣṭaṃ gulaṃ saktu nāḷikerajalaṃ dadet | tatprasādena śeṣādyanvayajaṃ saṃhared viṣam || 7.29 || svanāmavaj japen mantraṃ svaṃ svaṃ sthānam upaspṛśet || 7.30 || śeṣādikāle daṣṭānāṃ haret kṣveḷitamāditaḥ | evaṃ kṛtvā tu matimān ayatnena viṣaṃ haret || 7.31 || iti kāśyapīye śrīmadgaruḍapañcākṣarīkalpe saptamo 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%%%%% [p.85] aṣṭamo 'dhyāyaḥ darvīkarā maṇḍalino rājilir vaitakās tathā | darvīkareṇa daṣṭasya śṛṇu rūpāṇi gautama || 8.1 || mukhaṃ pāṇḍu bhavet pātadaṃśaś ca paridūyate | dāhaś ca jāyate tasya nidrā caiva prabādhate || 8.2 || vepante cāsya gātrāṇi satataṃ ca vijṛmbhate | tatrauṣadhaṃ pravakṣyāmi yena sampadyate sukham || 8.3 || nasyāñjanādilepaiś ca pānabhakṣyādinā tataḥ | pāṭalībilvamūlaṃ ca śirīṣaṃ ca tathārkakam || 8.4 || dve haridre ca māñjiṣṭhāṃ tagaruṃ candanaṃ tathā | saralaṃ caiva lodhraṃ ca kṛtvā mūtreṇa peṣayet | añjanaṃ caiva nasyaṃ ca mṛtasaṃjīvanaṃ param || 8.5 || aṅkolamūlalavaṇe dve bṛhatyau palāni ca | kaṭutrayaṃ ca siddhārthaṃ gṛhadhūmaṃ tathaiva ca || 8.6 || [p.86] etāni samabhāgāni kṛtvā toyena peṣayet | añjanaṃ caiva nasyaṃ ca mṛtasaṃjīvanaṃ param || 8.7 || īśvarā kadalī nāgī candrāsyeva ghanasvinī | nirguṇḍī ceti vargo 'yam ekadaiva pṛthak pṛthak | añjanaṃ caiva nasyaṃ ca mṛtasaṃjīvanaṃ param || 8.9 || %misnumbered in ed., there is no verse 8 given ** śirīṣapuṣpasvarasena bhāvitaṃ sahasrakṛtvo maricaṃ sitāhvayam | prayojayed añjananasyalepanaṃ pānaṃ ca kṛtvā garalāśaniḥ syāt || 8.10 || kiṃśukapatrarasaṃ nasi dadyāt pāta ? viṣaṃ vinihanti ca śīghram | auṣadharājasakāyajalena dārviviṣaṃ śamayet kṣaṇam eva || 8.11 || cuñcundarītvavigṛhītavadhakrameṇa ? vyūṣaṃ ca hiṅga laśunaṃ samabhāgam eva | %sic [p.87] etāni cūrṇavihitaṃ viṣasa rva ? naśyet sā ? cūrṇanāsikam iti pratipūraṇena || 8.12 || śvetārkamūlaṃ girir kārṇakāyāḥ gṛhapravālaṃ laśunaṃ ca koṣṭham | nasyaṃ caret prāṇaviyogakāle 'py uttiṣṭhate vāsukināpi daṣṭaḥ || 8.13 || rambhāmbhasā bhāvitam aśvagandhā vacā śirīṣaṃ kaṭukatrayaṃ ca | nasyāñjanāni kriyayopayogād uttiṣṭhate vāsukināpi daṣṭaḥ || 8.14 || śirīṣabījapuṣpārkakṣīrabījakaṭutrayam | viṣaṃ vināśayet pānalepanasyāñjanādinā || 8.15 || katakāsthirase vastraśakalaṃ bhāvayec ciram | viṣaṃ harati nasyena śuṣkaṃ tailavimardim || 8.16 || sahiṅguśakakopena ? pāṇinā vakranāsike | vidhāyātha spṛśed evaṃ triḥ kuryād viṣaśāntaye || 8.17 || [p.88] hiṅgupītārkavakrāmbhonasyād uttiṣṭhate viṣī | kṣīraṃ hayārimūlena lavaṇāni gadāśiniḥ || 8.18 || nasyena viṣahṛdyaṣṭhibisakṣo ? hṛdgalaṃ tathā | nirguṇḍāgnikavaikuṇṭhe bāhāvallīrasā samā ? | vyoṣahiṅguvacāyuktaṃ viṣaṃ nasyādinā haret || 8.19 || gṛhadhūmaniśāyugmasalilaṃ taṇḍulīyakam | harītakī vacā lodhrahiṅgunimbadalānvitam || 8.20 || viṣāmbhaḥ śigrumūlatvagdroṇāmbho rāmaṭhoṣaṇā | samabhāgīkṛtaṃ sarvaṃ nasyādi viṣanāśanam || 8.21 || saguñjāhiṅguvakulaśigrutvagrasasaṃyutam | %misnumbered in ed., no 22 given vāhavallīraso hiṅgu vacā maricamiśritā | dvayaṃ nasyādinā kṛtvā viṣaghnaṃ paramauṣadham || 8.23 || saguñjāsthi śiphāvahni śikhāhiṅgu śivodakam | nasyāñjanād viṣaṃ hanyāt kālakūṭam api kṣaṇāt || 8.24 || * śirīṣatvaktrikaṭakaṃ vacārambhānubhāvitā | %footnote: *iti nasya prakaraṇam iti (kha) kośe [p.89] khārīvegakarañjāsthivyoṣanimbaśalāṭayuk | nasyāñjanādinā hanyād viṣaṃ sthāvarajaṅgamam || 8.25 || kośātakīvacāhiṅgurśirīṣārkapayoyutam | kaṭutrayasameṣāmbho haren nasyādinā viṣam || 8.26 || rāmaṭhekṣvorusarvāṅgaṃ cūrṇaṃ nasyād viṣāpaham || 8.27 || viṣaṃ hanti śiphā vahniśikhāvijayarāgayoḥ | droṇānvitānagaṇḍīrarasaṃ ? nasyād viṣāpaham | mātṛghāti suhikṣāmbu ? bhāvitā viṣanāśinī || 8.28 || kapotakapimārjāragodhānakulapotriṇām | samastaśikhināṃ pittaṃ kṣaudrīśṛṅgīsthitaṃ tathā || 8.29 || nasyāñjanādinā hanyād viṣaṃ sthāvarajaṅgamam | khārīhiṅgvagnikāvyoṣanasyam āveśakṛd bhavet || 8.30 || śirīṣamādhavīguñjāhemabījaṃ vacoṣaṇe | trapuṣārkaṃ davamūlaṃ ? bhṛṅgīmūtraṃ viṣaṃ haret || 8.31 || iti nasyāñjanobhayaprakaraṇam | [p.90] athāñjanaprakaraṇam | māṃsīcandanasindhūtthakṛṣṇayaṣṭayutpalotpalaiḥ | samūtrair añjanaṃ sadyo viṣasuptaprabodhanam || 8.32 || veṣāmbhaḥsurasāpuṣpakarañjāsthikaṭutrayam | dviniśābilvapañcāṅgaṃ pūrvavat syāt tadañjanam || 8.33 || śirīṣanimbasakkātha vegakośātakīphalam | savatsāśvārihemārkasnuhīmūtraṃ viṣāpaham || 8.34 || natoṣaṇaniśādārukarañjārkaśilā madhu | yaṣṭiṃ ? śirīṣakṛṣṇāś ca gaṇo 'yaṃ viṣasūdanaḥ || 8.35 || śirīṣailāniśālākṣāmāṃsīyaṣṭikareṇukam | lavaṇāni trivṛdyaṣṭiviśālātryūṣaṇaṃ niśe | etau samadhumāñjiṣṭhau gośṛṅgasthau viṣāpahau || 8.37 || śilālaṃ candanaṃ kuṣṭhaṃ tvaktailābhramadmakam ? | surase havyavakrāsṛk māṃsīrājītṛṇāṃśitā || 8.38 || hiṅgvamburocanāspṛkkā (kā) klāntā ca viṣahṛdgaṇaḥ | kauntī kuṣṭhaṃ nataṃ vyoma surasā śāribā dhanaḥ | [p.91] helā hiṅguvacāyaṣṭi viḷaṅgasindhumākṣikāḥ || 8.39 || pālāśakṣāraje toye pacyamāne kṣiped imān | kiñcil līḍhā viṣaharā gośṛṅgasthā viṣakriyā || 8.40 || iti añjanaprakaraṇam atha lepanaprakaraṇam | nirguṇḍikāparṇarasena sārdhaṃ sambhāvya śubhraṃ laśunaṃ ca sārkam | ālepanaṃ caiva sadaṣṭakānāṃ kṣipraṃ viṣaṃ hanti ca vāsukīnām || 8.41 || vakulāsthimajjā saha yakṣadantaṃ stanyena piṣṭvā tv anulomalepaḥ | darvī ca lūtāmahamaṇḍalīnāṃ viṣaṃ viśeṣād acireṇa hanti || 8.42 || tintriṇījalasaṃyuktaṃ śaṅkhacūrṇānulepanam | takṣakeṇāpi daṣṭasya śīghraṃ viṣavināśanam || 8.43 || snuhyarkakṣīralavaṇe rāmaṭhaṃ kākujīrakam | [p.92] paiśācapatrasāreṇa lepanaṃ viṣanāśanam || 8.44 || saśuṇṭhīlaśunalākṣāhiṅguniśādvayam | rājīmātulamūtrāḍhyaṃ harel lepādinā viṣam || 8.45 || vyoṣāśvārivacānīlīmūlatailānvitaṃ tathā | uccāṭapayasā khāryāḥ viha havya ? glepanaṃ bhavet || 8.46 || tagaruṃ kesaraḥ kuṣṭhavaconmattāsthicandanam | taṇḍulāmbu ca tallepo bhaved viṣavisarpahā || 8.47 || iti lepanaprakaraṇam | atha pānaprakaraṇam | mayūrapittena ca taṇḍulīyakaṃ kākāṇḍayuktaṃ prapibed analpam | viṣāṇi sasthāvarajaṅgamāni sopadravāṇy apy acireṇa hanti || 8.48 || tailaṃ tilānāṃ palalaṃ gulaṃ ca kṣīraṃ tathārkaṃ samam eva pītam | alarkamūlaṃ viṣam āśu hanti viṣāṇi sasthāvarajaṅgamāni || 8.49 || [p.93] śvetārkamūlaṃ kuṭajasya bījaṃ kośātakījātirasena piṣṭam | alarkamūlaṃ viṣamāṃśu pānād uttiṣṭhate vāsukināpi daṣṭaḥ || 8.50 || gavāṃ śakṛdrasaṃ sarpiḥsahitaṃ pāyayed budhaḥ | hṛdayāvaraṇaṃ nāma jīvarakṣākaraṃ param || 8.51 || iti pānam | atha bhakṣyaprakaraṇam | bṛhanpippalikāpatraṃ lavaṇaṃ samabhāvitam | etad bhakṣyaṃ ca dātavyaṃ viṣavego na vidyate || 8.52 || indravallyagnirudreṇa tulasīdevikā saha | tadrasārkaṃ trikaṭukaṃ cūrṇaṃ bhakṣyaṃ viṣāpaham || 8.53 || iti bhakṣyam | atha gulikāprakaraṇam | pañcāṅgaṃ kṛṣṇapañcamyāṃ tṛtīyasyāyasā vinā ? | gṛhītvā mūtrapiṣṭais tair viṣaghnī gulikā kṛtā || 8.54 || [p.94] chāyāśuṣkāḥ śaktimatyaḥ sarvatra gulikāḥ smṛtāḥ || 8.55 || jātavatsaśakṛnmūtravartilepo viṣaṃ haret | hiṅgulaṃ laśunaṃ vyoṣaṃ dhānyā ? mṛdgulikās tathā || 8.56 || śirīṣapuṣpaśleṣmātakarañjanatatarṇikā | māyūrasāravyāghātaṃ śābdikā mākṣikā vacā || 8.57 || pittāni meṣanakulabiḍālaśikhipotriṇām | taiḥ kṛtā gulikā hanyāt sarvakṣvelagrahādikam || 8.58 || iti gulikā | iti kāśyapīye aṣṭamo 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%%%%%%% [p.95] navamo 'dhyāyaḥ maṇḍalinā tu daṣṭasya śṛṇu rūpāṇi gautama | pittadoṣasamāyuktaḥ svedahikkāvimohitaḥ || 9.1 || uṣṇaḥ saśophaḥ pītaś ca daṃśo maṇḍalinaḥ pṛthuḥ | ghoṇasānāṃ cikitsātha vyastāvyastā ca kathyate || 9.2 || śvetakuṣṭhamahānāma bhūmisūcis tathaiva ca | hemarogam asṛk śopharaṅgamaṇḍalite daśa || 9.3 || tadaṅgamaṇḍalīṣaṅkam evaṃ ṣoḍaśa kīrtitam | tatrauṣadhaṃ pravakṣyāmi yena sampadyate sukham || 9.4 || navanītaṃ dadhi madhu saindhavaṃ ca kaṭutrayam | etan maṇḍalidaṣṭānāṃ pānena viṣanāśanam || 9.5 || sūdaṃ kadambam ājyena piṣṭvā bhakṣed anurjalam | raktapāṇḍuś ca citrāṇāṃ maṇḍalīnāṃ viṣāpaham || 9.6 || [p.96] śuṇṭhīmaricapippalyā saindhavaṃ samabhāgakam | navanītena lepena maṇḍalīnāṃ viṣaṃ haret || 9.7 || śvetamaṇḍalino gātraśvayathurdaṃśavedanā | śirokṣirukpārśvavarṇabheda urvārukaṃ ? tathā || 9.8 || navādbhiḥ kaphaniryāsaṃ paktvā limpet pibed api | kuṣṭhamaṇḍalinaḥ kuṣṭhavraṇāni tvag vivarṇatā || 9.9 || vegākalke mahāraktapucchaṃ khāriyutaṃ nyaset | vrīhisthaṃ tridinaṃ kṛtvā khāryā piṣṭvā dvayaṃ lipet || 9.10 || kuṭilasyoragarasyevaṃ daṃśasya parito rujā | śleṣmātakaśirīṣatvakkhāryā lepyā sagairikā || 9.11 || suparṇavegayor mūlam ājyena payasā pibet | mahāmaṇḍalino mūrcchārogārocau manojalam || 9.12 || skandhapradeśe vātaś ca supakvamajadugdhayuk | kāṃsye paktvāśayet soṣṇaṃ viṣahṛcchardirecanān || 9.13 || [p.97] pānau kukṣau tathā tat syād bhuktam anyaviṣeṣv api | bhūmamaṇḍalinaś ceṣṭā nāsādṛṣṭyor jalasravaḥ || 9.14 || jvaraśophau śiroruk ca jambūtvakpuṅkhamūlayuk | khāryā peyā cirāyatvak kā ? samūlasarīdalau || 9.15 || sodumbaratvacau limped āghrāṇe dhūpayec chanaiḥ | mahāmaṇḍalino daṃśa upary upari śuṣyati || 9.16 || bahumūtraṃ pipāsoccair apāṅgāvaruṇe dṛśau | kadalīmūlam āmratvak darbhośīrau ca mastukā || 9.17 || limpet pibec ca tāṃ tīkṣṇaghoṇasavyasirāṃ sphuṭām | dantāḥ kaṭakaṭā jihvā niśceṣṭā netravedanā || 9.18 || vetasārjunayoś carma sarāvāsī gulaṃ lihet | vegāphalgupalāśāsthi khāryā limpet pibed api || 9.19 || kṛṣṇasya jvarahṛcchaityaśirorogādivardhitā ? | pathyāmalakaguñjāsthi śuṇṭhīṃ prakṣipya pācayet || 9.20 || prasthāmbhoṣṭāṃśaśiṣṭaṃ tat tāvad ājyānvitaṃ pibet | [p.98] daśaivānte vraṇāni syur yadi tasyāgnidagdhavat || 9.21 || kapotiruk kapitthāsthi viśvābhūrgirikarṇikā | khāryā limpet kṣate śuklaiḥ parṇair akṣāśvamārayoḥ || 9.22 || taṇḍulībhasmasaṃyuktair aṅgaṃ limpec ca dhūpayet | piśācasya rujāṅgānāṃ vaivarṇyam ativedanā || 9.23 || asambaddhaṃ vaco 'lpaṃ ca dāhaś ceṣṭā piśācavat | pītārkaparṇakṛṣṇāsthiphalaṃ nasyet sakāñcikam || 9.24 || taṇḍulogratarāmūlaṃ bakulasya ca candanam | limped ājyena takreṇa dahed daṃśaṃ ca sarpiṣā || 9.25 || saraktapucchaṃ śyāmādipucchaṃ khāryā pralepayet | hemamaṇḍalino jihvā śuṣkā kurukurāyitam || 9.26 || vaivarṇyam udarādhmānaṃ pīte netre śirogadaḥ | siñcen nāsyā dṛśau śuṇṭhī mṛdvīkā tulasī madhu || 9.27 || kuṇḍalīṃ mahiṣīkṣīraṃ taṇḍulodanam āśayet | daṃśe kṣaudrauṣaṇaṃ limped visarpasyākṣivibhramaḥ || 9.28 || [p.99] vamanārocakau dāhaḥ pūrvāhṇe śautyam anyathā | gātrāṇāṃ kampanaṃ jāḍayaṃ visarpapulakāni ca || 9.29 || girikarṇī vacāviśvākuṇḍaloṣaṇakāñjikam | limpet siñcen nasi kṣaudraṃ girikarṇikayānvitam || 9.30 || pītaṃ netrasya bādhiryaṃ pāṇḍutā netravedanāḥ | romakūpeṣv asṛksrāvaḥ salilaṃ netranāsayoḥ || 9.31 || aśaktir agnimāndyaṃ ca limpet khāryā dvipatrakam | nāgaraṃ maricaṃ ciñjā śigrumūle vacāṃ lipet || 9.32 || kośātakīrasair vegā lāṅgalī jātavatsaviṭ | peyaṃ lepyaṃ ca payasā vacām ājyena vā pibet || 9.33 || romamaṇḍalinaḥ kaṇḍūnetramāndyāsyatiktatā | nirvedo jānunī ? śaityaṃ tīkṣṇāgnir deharaktatā || 9.34 || hṛdauṣṇyaṃ romaviśleṣaḥ puṣpamūle śirīṣaje | lāṅgalīmūlakośātirasā dhe ? pānalepane || 9.35 || kharyārdvimātuḷonmattavetakīmūlanāgarān | [p.100] limped viśvavacāhiṅguvegāsthilaśunānvitam || 9.36 || sārkapatraṃ śakravallīmūlaṃ limpet pibet tayā | kumbhamaṇḍalino vāṇī gadgadā cānunāsikā || 9.37 || tṛṣṇādivedanā śoṣaḥ pāravaśyaṃ vijṛmbhikā | jvaraḥ śiroruhajā jihvākampanaṃ krimi ? śītatā || 9.38 || rujā dahanadehecchā śāvo viśleṣa oṣṭhayoḥ | mayūrapittalavaṇāny uśīragirikarṇike || 9.39 || pibel limpec ca payasā nīlīpāṭhāśvavairiṇām | mūlaṃ vyoṣaṃ ca tailena pāyayel lepayed api || 9.40 || śirīṣapañcakaṃ hiṅgu saindhavaṃ dvimukhoragam | mūlaṃ nirguṇḍikāyāś ca khāryā limpet pibed api || 9.41 || asṛṅmaṇḍalino vaktranāsikāder asṛksravaḥ | tandrīdaurgandhyanirvedāḥ pāravaśyaṃ ca jāgaraḥ || 9.42 || lihet kuṣṭhadadhivyoṣaṃ sindhutakrotthamākṣikam | nīlīmūlaṃ sanimbatvak carvitvā tajjalaṃ pibet || 9.43 || tatkvātham athavā nimbatvak kṣīraṃ pānalepanam | [p.101] mūlaiḥ punarbhavāṃbaṣṭhāmusalākiṃśukodbhavaiḥ || 9.44 || lepanādīni karmāṇi kārayet saśakṛdrasaiḥ | sakṣīraṃ kṣīravṛkṣāṇāṃ kaṣāyaṃ sasitā kaṇā || 9.45 || śītalaṃ pibatā naśyed asṛṅmaṇḍalino viṣam | śopha (gopa) maṇḍalino gātragauravaṃ śvayathū rujam || 9.46 || aśaktiḥ stambhanaṃ jāḍyaṃ pāvaraśyam arocakam | sthirayā yoṣa ? doṣābhyāṃ khāryā pañcāmracarmaṇā || 9.47 || mahiṣīśakṛdunmattakalkābhyāṃ copanāhayet | abhrakaṃ vrīhiśubhrāśma kodravaṃ dadhipeṣitam || 9.48 || jambīrasya rase pakvaṃ śophahṛt sindhuyuk pibet | lepāt tuṣaṃ nārikeḷaraso maṇḍaliśophahṛt || 9.49 || vātāsthāvantyapārśvau sadṛgyonī śuklam ambumat | kṣapaiḥ svāmantram uditaṃ ? sarvamaṇḍala (śopha) doṣahṛt || 9.50 || suṃ kṣmaṃ laṃ ṣaṃ kṣaḍ ity evam ānandākhyārṇapañcakam | śeṣamantram iti proktaṃ ghoṇasākhuviṣaṃ haret || 9.51 || [p.102] bhūṃ huṃ hara viṣaṃ hrū mrūṃ syād viṣaṃ pakṣiyugaṃ vadet | vasundharāpadasyānte vivaraṃ gaccha gaccha ca || 9.52 || ṭhaḥ padadvayam uccārya puḥ padadvayam uccaret | huṃ padadvayam uccārya svāhāntaṃ mantram uttamam || 9.53 || daṣṭo maṇḍalirūpī (pe) tu potriṇā dhāvito bhavet | vahnau praviṣṭaṃ taṃ dagdhaṃ dhyāyan mantram imaṃ japet || 9.54 || namo bhagavatety uktvā kheṭaketi padaṃ vadet | sahasrabhuja tasyānte sahasrapadam uddharet || 9.55 || netra ulkāviṣamukha viṣaṃ daha hana dvayam uccaret | viṣabhojana tasyānte vajrahastadvayaṃ vadet || 9.56 || hanadvayaṃ huṃ dvayaṃ muṣṭibandhanaṃ coccaret | paścād viṣaṃ samuccārya dhara laveti coccaret || 9.57 || pakṣi huṃ phaṭ dvayaṃ coktvā bhoḥ svāhā praṇavādikam | aṅgamaṇḍalinā daṣṭaṃ dhyātvā maṇḍalinigraham || 9.58 || taṃ khādan sūkaro bhūtvā japed etad viṣāpaham | [p.103] bhūmyāṃ gaccha viṣān muktaḥ puḥ svāhā praṇavādikam || 9.59 || %edition skips 9.60 in numbering daṃśena niryato vedāmūrdhataḥ ? kṛṣṇamūṣakān | ḍuṇḍubhaṃ tv anudhāvantaṃ dhyātvā dantaiḥ pratāḍayet || 9.61 || smarann evaṃ japen mantraṃ maṇḍalīkṣvelaśophahṛt | oṃ hrāṃ hrīṃ padam uccārya kalpa pakṣipadaṃ vadet || 9.62 || devaḥ aḥ padam uccārya ahameti padaṃ vadet | vimuktapadam uccārya pārasvāhāntam uccaret || 9.63 || tāmbūlakhādanān mantro haren maṇḍalino viṣam | daṃśakāhim adhovaktraṃ vamantaṃ dhūmavad viṣam || 9.64 || daṣṭaṃ vicintayitvaivaṃ mardas tadviṣaśobhahṛt | tadviṣī śvetapotribhyāṃ bhuktoktādīni ? nirviṣam || 9.65 || viṇmūtrastambhane nābher adholepyaṃ viṣasya viṭ | sataṇḍulodakaṃ bhekavasā vā visṛjec ca tau || 9.66 || piṇḍālapattrikāmūlaṃ śītādbhiḥ kukṣim ālikhet | sarvaṃ sravati tatrasthaṃ purīṣaṃ mūtram eva vā || 9.67 || [p.104] cūrṇe takrottharajanīlodhraiḥ saha vilepayet | loṇasya pānaṃ lepaś ca maṇḍalīkṣvelanāśanam || 9.68 || sastanyaṃ bakulasyāsthi nasyān maṇḍaliśophahṛt | vibhītakaśatāverīmusalovegajāṃ śiphām || 9.69 || āmreṇa meṣītakreṇa tad daṃśopari lepayet | khāryā kapotimūlāṃsā ? ciñcāsthi satuṣaṃ lipet || 9.70 || saghṛtaṃ vajrikāmūlaṃ pibel limpec ca tatkṣate | vegāpākalayor mūlaṃ tatparṇarasapeṣitam || 9.71 || sadevadārumahiṣīśakṛnmūtreṇa peṣitam | viṣaśophaharāv etau triśūlīghoṇasārtihṛt || 9.72 || sasindhuṃ nāliker ājyaṃ maṇḍalikṣvelahṛt pibet | tvakjalaṃ nīlikābhāvyaṃ meṣaśṛṅgī ca yāminī || 9.73 || khāryaiṣāṃ mūlalepena naśyen maṇḍalino viṣam | sakṣīrasphoṭakāmūlakvāthastambhaviṣaṃ haret || 9.74 || vacāśigrutvacau parṇau nandyāvartavitānayoḥ | dorvallosurasāyoṣadroṇonmattasphuṭā niśā || 9.75 || [p.105] navāṃ pānalakuṣṭhaṃ ca ciñcāpatrāṇi yāminī | pippalīṃ gṛhasaptāśvamūlaṃ siṃhāvaliṃ sthirām || 9.76 || trīnyogāṃs tadvīṣī limpet khārītattaṇḍulānvitān | viṣāvasāne limpeta takreṇākṣaphalāsthi ca || 9.77 || cūrṇaṃ tatrabhavaṃ mahātaruśiphālarkaṃ kadalyāḥ phalaṃ tumbīhiṅgumuniḥ śiśoḥ śivajalaṃ nīlīsaguñjī śiphā | cūrṇaṃ nāgalatādalaṃ dadhi nṛpo loṇasya piṇḍatrayaṃ yogānām idam āśu maṇḍaliviṣaṃ lepena nirmūlayet || 9.78 || kuṣṭhogrālaśunaṃ sarāmaṭhaphalaṃ vyoṣaṃ pibej jātikāṃ dorvallīsurasābjakāgnikarase pittāhidaṣṭaḥ pumān | kāśmaryeṇa ca jīvakarṣabhayugaṃ nyagrodhaśuṅgaṃ sitā mañjiṣṭhāmadhukaiś ca saṃyutam asau tatkṣvelaśāntyai pibet || 9.79 || kāpīsanīlābjaśakṛttilānāṃ dhūpād viṣaṃ naśyati ghoṇasottham | [p.106] tathāmragatvaktilapotriviṣṭhā mayūrapiñcchair vihitāc ca dhūpāt || 9.80 || doṣā śṛṅgī kanakakaṭukī kāyakām ūrdhvapuṣpī kośātakyau dadhi ca mahatī maṇḍalīkṣvelakaṇḍūm | teṣāṃ lepaḥ śamayati punaḥ budbudaṃ tadviṣotthaṃ sadyo hanyād ajajalaśakṛtpotriviṣṭhāvilepaḥ || 9.81 || durālabhākāñjikataṇḍulāni droṇaṃ tuṣaṃ yāmavatīdvayaṃ ca | tatpaṇḍikāsvedanam āśu kaṇḍū- śobhādihṛn maṇḍalidaṣṭakasya || 9.82 || dugdhīkiṃśukabāhuvallisurasākośātikāmbhaḥsamaiḥ piṣṭvā yāmavatīrasair mṛdudalaṃ śuṇṭhīśiradroṇayoḥ | tatpiṇḍayā tuṣavāritadrasayujā svedyaṃ viṣodyaṃ kṣataṃ tasmin kṣīramahīruhāṃ kisalayaṃ piṣṭaṃ pibet tadrasaiḥ || 9.83 || vyoṣaṃ trikalkaṃ triphalā mahiṣyās takrodbhavaṃ saindhavamākṣikaṃ ca | [p.107] etad vilepād viṣaveganāśaṃ yānti kṣataṃ maṇḍalināṃ kṣatāni || 9.84 || rase svakalkaiḥ śṛtam āvitāne tailaṃ kṣate maṇḍalināṃ niṣiñcet | snukṣīragavyoṣaghṛtaṃ vipakvaṃ tatkṣvelahṛtsvāmayacandaneṣu || 9.85 || trivṛnniśāyaṣṭiphalaṃ trayī snuk kṣīrānvite gavyacatuṣkayukte | brāhmīrase sādhitam ājyam uccair vināśayen maṇḍalināṃ viṣārtim || 9.86 || hatvāhiṃ dvimukhaṃ pidhāya ca mṛdā kutrāpi saṃrakṣitaṃ kuryān mṛd bhavati svayaṃ sa bhujagaḥ kālena yā ? yāvatā | tām ādāya mṛdaṃ tad asthisahitāṃ cūrṇīkṛtāṃ vinyaset pātre maṇḍalidaṣṭam adbhir anayā limpet punaḥ piṣṭayā || 9.87 || iti kāśyapīye garuḍapañcākṣarīkalpe maṇḍaliviṣacikitsā nāma navamo 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%%%%% [p.108] daśamo 'dhyāyaḥ rājilinā tu daṣṭasya śṛṇu rūpāṇi gautama | mukhaṃ sitaṃ bhavet tasya śleṣmā caiva prabādhate || 10.1 || ūrdhvaṃ ca samudīkṣante ? sāndrāsṛkprasravet tataḥ | aśvapṛthukāny apāmārgaiḥ pakvaṃ ca bṛhatīphalam || 10.2 || koṣṭhaṃ kukkuṭabījaṃ ca kṛtvā tenaiva peṣayet | añjanaṃ caiva nasyaṃ ca mṛtasaṃjīvanaṃ param || 10.3 || saindhavaṃ pippalī cailā kṣaudraṃ gomayasarpiṣā | pibed rājalidaṣṭānāṃ viṣaṃ sadyo vinaśyati || 10.4 || rājalīviṣanāśāya kṛṣṇā peyā sasaindhavā | sājyakṣaudrā śakṛttoyā purīdvandvagaśophahā || 10.5 || sakṛṣṇākhaṇḍadugdhajyaṃ pātavyaṃ tena mākṣikam | [p.109] kṣitir gavyāśiphāgastyapuṣpavandākadugdhayuk || 10.6 || tena peyaṃ śvetapuṅkhīmūle vā surasānvitam | droṇapuṣpāmbumat tailaṃ tintriṇīphalamarditam || 10.7 || nasyed vā pāyayet kṣīraṃ navodekṣurasair amum | sakuṣṭhareṇukavyoṣavakrāntiviṣamākṣikāḥ || 10.8 || kaṭukā gṛhadhūmāḍhyāhanti rājīmatāṃ viṣam | saviśvaṃ bhavyavandākaṃ bhasmīkuryāt prabhañjanāt || 10.9 || tatkṛtāṃ gulikāṃ jighret sakṣaudrāṃ rājilāntakām | jighred vā nāsayā darvīṃ rocanāṃ sindhujāṅgulam || 10.10 || pibed vā gulike tatra dve vyoṣaṃ bakulāsthinā | dakṣiṇāvartamūlena pānanasye payoyujā || 10.11 || vṛścikālīmuniśiromūtrair vā rājilāpahā | dhūpo devī sahā piñchā khaṇḍanais tadviṣāpahā || 10.12 || añjayet soṣaṇaṃ māṣaṃ limpec ca gṛharājile | kālodarādiviṣahā śaribā tuhinānvitā || 10.13 || [p.110] jhrauṃ hrīṃ padam athoccārya kṣrīṃ huṃ padam athoccaret | astrāntam agnimantro 'yaṃ rājilādiviṣaṃ haret || 10.14 || viṣagarbhādimantreṇa ghoṇasānāṃ puroditaiḥ | sāmānyaiś cauṣadhair vidvā ? dvyantaro 'hiviṣaṃ haret || 10.15 || vyoṣapiñcabilālāsthinakulāṅgaruhaiḥ samaiḥ | cūrnitair māṣadugdhāktair dhūpaḥ sarvaviṣāpahaḥ || 10.16 || śikhipittaṃ vacā hiṅgulaśunīnakulāsthibhiḥ | marīcitulyair dhūpaḥ syād viṣahā snuhivahnijaḥ || 10.17 || śuṇṭhīlodhramayūrāsthibilvarājatarutvacā | dvimukhāśyāmikāhibhyāṃ dhūpau sarvaviṣāpahau || 10.18 || pāṭhānirguṇḍikāṅkolaparṇaiś ca laśunaṃ samam | śirīṣabitvau guñjāṅgakarṇabījaṃ samā vacā || 10.19 || katakīmūlavegāsthi navā tulyā ca lāṅgalī | cūrṇitais taiḥ kṛtā dhūpās trayaḥ sarvaviṣāpahāḥ || 10.20 || [p.111] kuṣṭhogrāsindhukatakatvak samudraphalaṃ natam | śūlīguñjāphalair ājiśikhipittaṃ ca taiḥ samaiḥ || 10.21 || mātṛghātisamārdhaṃ ca laśunaṃ hiṅgupādakam | nirguṇḍikāgninimbāsthipakṣau śyenacakorayoḥ || 10.22 || kośātakīphalaṃ śvetā khaṇḍanaṃ ca samā ime | kāntāpuṣpacaturbhāgaṃ ṣaḍbhāgaṃ bakulatvacam || 10.23 || lākṣāṣṭabhāgaṃ tadvābhyāṃ yogābhyāṃ dhūpayet pṛthak | aparāhṇe pradoṣe vā sandhyayor athavā dvayoḥ || 10.24 || dhūpena dhūpayed eṣāṃ daṣṭam iṣṭena nānyathā | haridrāvegamūlākṣais tricatuḥpañcamuṣṭibhiḥ || 10.25 || musalaprahṛtair yuktaṃ caturbhāgaṃ jalaṃ pacet | tailena daṣṭaṃ vegāsthi vāsitena vimardya ca || 10.26 || koṣṇena snāpayet tena toyena viṣaśāntaye | vacogravallīlaśunasindhucūrṇānvitair jalaiḥ || 10.27 || pācitaiḥ snāpayed daṣṭam abhyaktaṃ payasā tathā | [p.112] śirīṣāsthimahāgopīdevīnirguṇḍikānvitaiḥ || 10.28 || aṣṭāṃśapakvair ambhobhiḥ snāpayet tailalepitam | munipatraiḥ kṛtasvedaṃ daṣṭaṃ kāñcikapācitaiḥ || 10.29 || eraṇḍāṅkolanaktāhvatintriṇīmātulatrayam | musalī lāṅgulī nimbaṃ śirīṣabakulau navā || 10.30 || parṇāny etāni dhānyāmlapakvāni svedasādhanam | dhānyasvedam apīcchanti tatra sreṣṭhāḥ priyaṅgavaḥ || 10.31 || toyapāke ca śastāni svedadravyāṇi sarvataḥ | snāne svede ca piṇḍārapatrikottamakaṇṭake || 10.32 || svedāni snāpayed ebhiḥ divā dhātrīṃ śiro nayet | priyaṅgukodravau śāliṣāṣṭikau ca tadodanam || 10.33 || mudgareṇukayūṣaś ca viṣārtasya vidhīyate | adhikaṃ nāgaraṃ hiṅgu laśunaṃ lavaṇoṣaṇā || 10.34 || yojayed upadaṃśādau pānīyaṃ ca gadānvitam | śūlī vaikuṇṭhajīvantī kuṣṭhā pāṭhābjalakṣmaṇāḥ || 10.35 || [p.113] maṇḍūkī sūtavārtākī paṭolaṃ copadaṃśakam | tailavaṅgakulasthāni śigrunimbau ca nāśayet || 10.36 || sarpirgavyaṃ takram ājyaṃ dadhi māhiṣam uttamam | māhiṣaṃ takram ājyaṃ ca dadhyājyaṃ dhāpyam ucyate || 10.37 || viṣastambhakṛdanyasyāt ? bhuktvā bhakṣyaṃ kaṭutrayam | śvāviṭkūrmamṛgā yā ? ppā śroṣṭhau nakulakekinau || 10.38 || anyat syāt stambhakṛn mahyaṃ ? stobhakṛtkaṇṭakaṃ vinā | %unnumbered piben na madyaṃ na tilāni bhakṣayet yābhaṃ na kuryān na divā svapec ca | vyāyāmaśīlo na bhaven na kupyet navātapaṃ yātu sadā viṣārtaḥ || 10.39 || sadaiva bhuktau kriyayaivam uktayā pravartate yo viṣapīḍitaḥ pumān | viṣāṇi sadyaḥ svayam eva durjayāny api praṇāśaṃ kramaśo vrajanti hi || 10.40 || [p.114] pāṭhāśeṣaśirīṣapadmakiṇihī ? kośātakī rohiṇī spṛkkāsūryalatāmadhūkamadhukādrākṣāviḷaṅgāmṛtāḥ | śuṇṭhīdāḍimamātulāgnikabarīvegāvacāreṇukaṃ mañjiṣṭhāphalinīviṣāśvatagaraśrīveṣṭakuṣṭhāñjanam || 10.41 || elā sarjarasaṃ parātrayaphale tālīsabhūrjau nṛṇāṃ pātraṃ khaṭphalakesarāruṇalatākausumbhagorocanāḥ | māṃsī candanakuṅkumau trikaṭakaṃ tālaṃ bṛhatyau śilā putrañjīvaghanau punar navayuge dve śāribe coṣaṇe || 10.42 || nirguṇḍī śaṅkhapuṣpīrajani kaṭukikā brāhmimaṇḍūkaparṇī tuṇḍīdroṇānvitānaḥ svarasayuji sitākṣaudrake sasnudugdhe | gavyaṃ pāṭhādikalke ghṛtam adhika- bhiṣaksādhitaṃ ghoṇasādi [p.115] kṣvelaṃ hanyād aśeṣaṃ vapuṣi divi yathā dhvāntam uṣṇāṃśutejaḥ || 10.43 || śākāṭārkalatācatuḥkṣitiruhāṃ vyāghātakāśvadviṣāṃ kvāthaḥ kalkamamī ca kuṇḍaligatogrāvākucīsaṃyutaḥ | śigrutvak dviniśārkatulyasurasāśāṇakya ? hemoccaṭā dervallīrasamebhir apy atiśṛtaṃ tailaṃ samastaṃ viṣam || 10.44 || śārṅgāṣṭāgnipaṭolapāṭalaniśābhūnimbapiṇḍītakā dūrvānimbakarañjayugmasuṣuvīsairīyasaptacchadāḥ | pāṭhāpaṅkajarājavṛkṣakuṭajā ghoṇā mṛtā karṇikī tatkvāthena ramākaphādi vividhakṣvelārditaṃ śodhayet || 10.45 || iti kāśyapīye garuḍapañcākṣarīkalpe maṇḍaliviṣacikitsā nāma daśamo 'dhyāyaḥ | %this title is the same as navamo 'dhyāyaḥ, it should be rājilaviṣacikitsā %%%%%%%%%%%%%%%%%%%%%% [p.116] ekādaśo 'dhyāyaḥ | cikitsā ṣoḍaśākhūnām ucyate 'tha salakṣaṇā | lakṣaṇaṃ kulacandrasya romāñco 'sahyavedanā || 11.1 || dṛkśophājvaraśoṇāṅgaglānyaśaktyāsyatiktatā | dviniśāpāṭalī mūlam āranālena lepayet || 11.2 || sapāṭaladalaiḥ kuryād dhamaṃ mārjāraromabhiḥ | lakṣmīkārkoṭakīmūlacūrṇam ājyena bhakṣayet || 11.3 || kadalīphalasaṃyuktā bhuktis tasya ghṛtaplutā | viṣaghātīviṣe cihnaṃ śirorukjvaragauravau || 11.4 || hṛtpīḍā niktatā khāryā śirīṣasya śiphāṃ lipet | sāṅkolaparṇais tatpatrair dhūpaḥ puṣpaṃ śirīṣajam || 11.5 || piṣṭvā ghṛtena pātavyaṃ bhojayet taṃ ghṛtāplutam | bhayānakasya vaivarṇyaṃ śirorukkṣuttṛṣā kaphaḥ || 11.6 || khāryāśvāribale limped dhūpe ? bhayaphaṇitvacā | [p.117] niśoṣaṇaphalaṃ bhakṣyaṃ sagulaṃ payasā śṛtam || 11.7 || karaghnasya tkṣudaruciś cāsaḥ śoṣognimandatā | %sic chardiḥ klāntiś ca nirguṇḍī pallavaṃ mastunā lipet || 11.8 || triphalāghanasārādhyā kṛṣṇā bhakṣyā gulānvitā | gulenāsanaparṇaiś ca dhūpo bhuktiḥ payodhikā || 11.9 || krūrasya ścetakuṣṭāntardāho jvarasuduḥkhite | %sic nāvāmūlābhayā takraṃ pibet tenaiva lepayet || 11.10 || sāmayena gulena syād dhūpas takreṇa bhojanam | ugrasya mūrdhni śabdaḥ syāt kṣīṇatārocakau jvaraḥ || 11.11 || nirvedaśūlau ca lihed gulaikāśuktikārajaḥ | phalaṃ puṅkhadvayīmūlaṃ pūtikatvakprasādhitām || 11.12 || yavāgūṃ pāyayel limpet khāryā puṅkhākhukarṇike | gulanākularomabhyāṃ dhūpo bhuktir dadhiplutā || 11.13 || bhṛtakasyārucir nidrā śiroruggauravoṣṇate | ātapecchā bahumūtraṃ yavāgūḥ pāṭalī ruhā || 11.14 || [p.118] peyājyāṅkolaniryāsaṃ lihet khāryā ca tattvacam | limpet piñchoragāṅkolatvagdhūpaḥ sūpayug bhujet || 11.15 || tīkṣṇasyālasyalomāñcau daṃśe kurukurāyitam | bahuvraṇīpathaṃ ? mūrdhni vedanā pulakāni ca || 11.16 || gomūtreṣṭaguṇe śabdikalke pakvaṃ ghṛtaṃ pibet | śabdir bakulaparṇāhitvagdhūpo dviniśāyutaḥ || 11.17 || nirguṇḍīpallavaṃ limped bhuktir ājyagulānvitā | meghanādasya hṛcchoṣajvaranirvedabudbudāḥ || 11.18 || vibhrāmo dantaviśleṣaḥ karañjīmūlam ājyayuk | pibet samūtraṃ tatparṇaṃ limped dhūpaḥ phaṇitvacā || 11.19 || nākulīromamārjāraviḍvartyā ? dadhibhojanam | kumudasyāṅgakārśyaṃ syāt śyāvadāhabhramajvarāḥ || 11.20 || aśvadvipuṅkhapūtīkaśirīṣāṅkolajāḥ śiphāḥ | kapitthārjunapāṭalyāḥ parṇaṃ khāryāthavā lipet || 11.21 || pūrvoktam anayoḥ sāmyaṃ pibed anyena dhūpayet | [p.119] dhūpena tasya muktiḥ syāt siṃhāsyasyārucirjaraḥ || 11.22 || mlānyantardāhaśaithilyapulakāni tirogatiḥ | ? khārī śirīṣasumanomūlagokṣīrasādhitā || 11.23 || peyā yavāgūḥ pālāśamūladugdhaṃ pibel lipet | tatparṇair dhūpayed bhuktiḥ khāryā syād ekacāriṇaḥ || 11.24 || kaṇḍūḥ śirorugbhrāntiḥ syād ātapecchā śanair jvaraḥ | pulakāny antarauṣṇyaṃ ca kṣīreṅkolaśiphāṃ pibet || 11.25 || niśādvayaṃ kapirasair limpet piñchāsanānvitaiḥ | kapitthaparṇair dhūpaḥ syād bhuktir ājyena sarpiṣā || 11.26 || sunāsasya jvarālāpau romāñco granthir mūrdharuk | limped aṅkolamūlaṃ tatparṇair dhūpaiḥ sito ? yugam || 11.27 || sāṅkolakāśmarīmūlaṃ pibet tailena bhojayet | sudantasyāsyamādhuryaṃ pulakāḥ padmanābhavat || 11.28 || vedanāpāravaśyākṣimāndyaṃ deharujā kṣatam | oṣṇyaṃ tṛṣṇā śiroruk ca tasya sūpena bhojanam || 11.29 || [p.120] sājyā bhakṣyāsanasyatvag limpet tām vajrikāmbhasā | tatparṇamiśrair dhūpaḥ syāc chirīṣanakulāsthibhiḥ || 11.30 || ceṣṭitaṃ sulabhasyāntarvedanā viṣamajvaraḥ | dantaviśleṣadāhāś ca payobhuktir gulānvitā || 11.31 || sairīyakāśvatulasī dūtalāṃsasitoripum | ? kapitthādbhir lipet teṣāṃ mūlaṃ mūtreṇa peṣayet || 11.32 || teṣām eva dalair dhūpaḥ sugarbhasya vivarṇatā | jvaro daurgandhyamālasyaṃ kaṇḍūtiś ca śirogadaḥ || 11.33 || vyāghrāntamūlaṃ rajanī kapitthadalamūlayuk | mūtreṇa peyaṃ lepyaṃ ca dhūpo vyāghrāntapallavaiḥ || 11.34 || sarpiṣā bhuktir ākhūnāṃ cikitsaivaṃ pṛthak pṛthak | kustumburuniśāyugmaṃ śirīṣakusumaiḥ samam || 11.35 || kāntāpuṣpaṃ piben mūtraṃ samastākhuviṣāpaham | saumyāyā vanamālāyāḥ pratīcyāḥ saptaparṇakam || 11.36 || [p.121] sahasrāṅghrikapitthatvakkṣīreṇākhuviṣī pibet | satailakārpāsarasaṃ pibed ākhuviṣāturaḥ || 11.37 || vandhyātāpiñchayor mūlaṃ pṛthak khāryā pibed asau | niṣpāvatvaṅniśācūrṇaṃ phalinīkusumaṃ tathā || 11.38 || dārvī kāraskarodbhūtā lepapānādinākhuhṛt | tathā pānāt payaḥ kṛṣṇā kadalīphalakhaṇḍayuk || 11.39 || kadalīphalamadhyasthasaptamatkuṇam āśayet | vanamālāvacāsaptaparṇakalkayutaṃ tu vā || 11.40 || kuṇḍalāgnikayor mūlakvātham ākhuviṣī pibet | dhūpo dhattūramārjāraviṣṭhāḍuṇḍubhacarmajaḥ || 11.41 || tailaṃ pañjāmrakalkāḍhye kṣīre daśaguṇe śṛtam | harato dvāv imāv ākhuviṣaṃ saviṣam ajvaram || 11.42 || trikaṇḍūvanamārjāramāṃsayūṣaṃ pṛthak pibet | sājā kṣīrakaṇā śuṇṭhī tanmāṃsaṃ cāttu tadviṣī || 11.43 || [p.122] gulena triphalā bhakṣyā madhunā vā ghṛtena vā | aśnātvākhuviṣī tuṇḍīmūlakvāthajam odanam || 11.44 || kośātakīphalarase kāñcikena śṛte tathā | tripalāsamavārtākamūlacūrṇas tu dugdhajām || 11.45 || gulikāṃ cūrṇitāṃ sājye nāsyāgrāsena bhojayet | mustāmadhughṛtopetā līḍhākhuviṣanāśinī || 11.46 || siktaṃ lavaṇatoyena nistuṣaṃ cūrṇitaṃ tilam | sanāgaragulaṃ bhakṣyaṃ tadviṣārocakāpaham || 11.47 || ḍuṇḍubhasya kṛtaṃ peyaṃ bhakṣyaṃ pānasya phalguṣu ? | viṃśatkusumbhatoyaṃ ca kapitthapalaviṃśatim || 11.48 || saṃpācya kusumbhasaṃśliṣṭaṃ tadardhaṃ tilasaṃyutam | kāraskajaṃ taṇḍulajāviddham ākhuviṣī lihet || 11.49 || uttamā karṇikātulyā jīvantī mauṣike viṣe | loṇaṃ hemarase guñjā patrapuṣpārpite nyaset || 11.50 || niṣiñced aṅgulībhis tatkṣatamūrdhni sitāśmaje | [p.123] rase karatalenātha nakhāt siktvā nasi nyaset || 11.51 || śatamūlāśatāvaryau nālikerarasair yute | vibhajya piṣṭvākhuviṣī śvayathūparilepayet || 11.52 || carvā mūlaṃ lipet khāryā mūṣikakṣvelamokṣaṇe | taṭākatvaksiromūlasiddhaṃ tailaṃ tadauṣadham || 11.53 || mahiṣīmathite pītvā sthirākhupuṣataṇḍulam ? | khāryā punnāgabījaṃ vā tiṣṭhet tailākta ātape || 11.54 || purāṇaviṣajānākhuśiśūn kukṣigatānvamet | dugdhimātulakośātivyoṣaṃ sarajanīdvayam || 11.55 || pītaṃ tuṣāmbhasā hanyād vamanān mauṣikaṃ viṣam | prātaḥ kośātakībījaṃ takreṇa mahiṣībhuvā || 11.56 || dugdhituṇḍyoḥ śiphāṃ khāryā pītvā cākhuviṣaṃ vamet | kodravaṃ taṇḍulācūrṇaiḥ sākaṃ kṣīrair vinirmitam || 11.57 || jagdhvā dhūpam adhūpaṃ vā viṣam ākhavam udgiret | śirīṣaparṇakvathotthāṃ yavāgūṃ pāyayet punaḥ || 11.58 || [p.124] malastambhaśirorogacchardiruṣpā ? rucijvaraiḥ | śophakukṣiyutābhyāṃ ca pīḍitaṃ tu virecayet || 11.59 || vajrikāgniśikhātuṇḍīraseṣu bahubhāvitān | śuṣkapūgān satāmbūlān viṣaghnān attu recakān || 11.60 || tripūgasaptacchedāḍhyaṃ sacūrṇaṃ parṇasaptakam | mūḍharo ? likhitaṃ japtaṃ viṣaghnaṃ recakaṃ caret || 11.61 || recanaṃ sāgarair aṇḍabījatāmbūlakhādanam | kṣīrāṣṭāṃśas tu dugdhnottha ? takrotthaṃ recanaṃ lihet || 11.62 || uśīramārjanaṃ bījaṃ yavalājaṃ ca cūrṇitam | purāṇagulayug bhakṣyaṃ recanād ākhudoṣahṛt || 11.63 || lakṣmībījaṃ trivṛdyuktaṃ mūtre pītaṃ virecanam | śirīṣacarma kārpāsaṃ kapitthāṅkolayor dalam || 11.64 || arkapuṣpaṃ ca tatkvāthair viriktaṃ sthāpayed viṣe | jāntaṃ vahnisabindvantaṃ sudhāsrāvisamarpitam || 11.65 || auṣadhe vā jale kṣīre pānād ākhuviṣaṃ haret | le leśvarapadaṃ coktvā saṃharānte ca puḥpadam || 11.66 || [p.125] arkapuṣpam atho granthyaṃ danti saṃkhyābhimantritam | māre nimīlayed ākhuviṣeṇāhāriṇā nayet || 11.67 || namaḥ sarvapadaṃ coktvā mūṣikebhyaḥ padaṃ vadet | viśvātitapadaṃ coktvā ājñāpayati coccaret || 11.68 || śīghraṃ gacchantu tasyānte mūṣikāpadam uccaret | svāhāntaṃ mantram uccārya pūrvavat saṃhared viṣam || 11.69 || śṛṅkhalākhyam imaṃ mantram ākhukṣvelavināśanam | kakāraikārasaṃyuktaṃ visargāntaṃ samuddharet || 11.70 || jāntaṃ vahnisamāyuktam auvisargasamanvitam | ṭāntaṃ visargasaṃyuktaṃ cintāmaṇimanuḥ smṛtaḥ || 11.71 || trayastriṃśajjapenaiva kṣaṇenākhuviṣaṃ haret | ekacaraṇe padaṃ coktvā puḥ padaṃ mantram uccaret || 11.72 || śarkarādaśakaṃ mantrī daśadikṣu kṣipet tataḥ | kṣetre viṣāṇabandhaḥ syāc chataṃ japtena mantritam || 11.73 || aśaraṇe ca samuddhṛtya tadante puḥ padaṃ vadet | [p.126] aśaraṇe padaṃ coktvā giriśane puḥ padaṃ vadet || 11.74 || %edition misnumbers as 76 etau japtvā kṣiped yatra rājīs tatrākhunāśanam | oṃ namaḥ sarvasiddhānte huruyugmaṃ gurudvayam || 11.75 || svāhāntaṃ mantram uccārya prayogād ākhunāśanam | dvāreṣu gugguluṃ dagdhvā ghṛtāktān sarṣapān hunet || 11.76 || grāme pure 'thavā gehe mriyante yānti cākhavaḥ | svarṇadaṃṣṭrapadaṃ coktvā vajradaṃṣṭreti coccaret || 11.77 || mattavarāha tasyānte kuñjareti padaṃ vadet | budhasiṃhapadaṃ coktvā mantram ākhuvināśanam || 11.78 || sthitvā trisandhyaṃ saptāhaṃ saptapāṭhāt tadākhuhṛt | namo bhagavate vajrayaśaḥpadam udāhṛtam || 11.79 || mūṣiketi padaṃ coktvā mṛgaśabdaṃ samuccaret | varāhapadam uccārya karṇakeramataṃ ? tataḥ || 11.80 || bhakṣaya ssaṃtuṣorante ? bandha tuṇḍa padaṃ vadet | ājñāpayati huṃ phaṭ syān mūṣikoccāṭanaṃ manum || 11.81 || [p.127] saptagrastamukhe 'munā parivṛto mantreṇa patrārpito vinyaste bhavanāntare vṛṣavaraḥ proccāṭayen mūṣakān | dhyātvā sarvamayaṃ gṛhāṅgam akhilaṃ sāntognikāntaṃ japet stabdhāḥ syur gṛhamūṣikā bhayavaśād gacchanti vāśeṣataḥ || 11.82 || sāśleṣe śaśije śarāsanamaye mūṣābile pṛṣṭhataḥ śaṅkuṃ vidhyatu pārabādhikam adhovaktraṃ ca saptāṅgulam | vyāghātīyam athāpi vāsavaruṇe ? naśyanty atho mūṣikā sarpī ḍuṇḍubhapucchavartivihitā jvālā ca tān nāśayet || 11.83 || kośātakīdvayakarañjamadhūkavajrī bījakṣapādvayam ajāpaśumūtrayuktam | nirguṇḍimūlasahitaṃ guḷakīkṛtaṃ tad ākhūn hared gṛhagatān viṣahṛc ca khāryā || 11.84 || mṛdvīkāsitayaṣṭimūlasahitaṃ sarpis tathāpāṭalī śvetārkodbhavamūladārurajanīdoṣāvipakvaṃ ghṛtam | [p.128] mūtre sādhitam ājyam anvitagade yukte 'thavā kāśmarī mūlena dvitayena vākhuviṣahṛd dhy etāni sarpīṣi ca || 11.85 || kākād anyāsvarasavihitaṃ kākam ācyās tathāvā dvābhyām ājyaṃ viṣam apaharen mūṣakāṇāṃ svakalkaḥ | kāpitthādbhiḥ praśṛtam athavā śaṅkhapuṣpyās tathābhyāṃ sarpis tadvat ghṛtam api śṛtaṃ pūrvavat taiś caturbhiḥ || 11.86 || brāhmīrasasnuhipayogavyacatuṣkeṣu sādhitaṃ sarpiḥ | pītaṃ saśaṅkhapuṣpaṃ kalkaṃ mūṣikaviṣaṃ hanyāt || 11.87 || sājyaiḥ kapittharambhāsnu (hi?) dākṣīṇāṃ rasais tu kuḍubamitaiḥ | prasthārdhapayoyuktair ākhuviṣaghnaṃ ghṛtaṃ pakvam || 11.88 || śirīṣasya tvacaṃ piṣṭvā kṣīreṇa saha pāyayet | aṣṭāvidhaṃ ghoramūṣakāṇāṃ viṣaṃ haret || 11.89 || iti kāśyapīye mūṣikacikitsāvidhiḥ ekādaśo 'dhyāyaḥ || %%%%%%%%%%%%%%%%%%%%%%%%% [p.129] dvādaśo 'dhyāyaḥ || cikitsā viṃśatir lūtāś catasro'nyāś ca durjayāḥ | hanty ekā daṃśanāt tāsāṃ chāyayaikā haren narān || 12.1 || ātmānaṃ darśāyitvaikā gaṇḍenaikena niścitaḥ ? | sparśāśanodakasrāvadaṃśaḥ syāl lūtikāviṣam || 12.2 || hrāṃ hrīṃ hrūṃ padam uccārya kṣipa oṃ svāhayā yutaḥ | jvala huṃ phaṭ sahasrānte raśmirādipadaṃ vadet || 12.3 || tyogniṃ ? padam uccārya bhānumantram udīritam | devī garuḍadurge ca bhānur mantracatuṣṭayam || 12.4 || lūtāmantrā ime bhānur garuḍo daurgasākayoḥ | padmakaṃ pāṭalī kuṣṭhaṃ nadāmbūśīracandanam || 12.5 || nirguṇḍī śāribā śelur lūtāviṣaharā gaṇāḥ | vacālaśunadoṣābhiḥ samaṃ hiṅgus tadardhikā || 12.6 || [p.130] śuṇṭhī mūtreṇa lepādikarmaṇā lūtikāṃ haret | vandhyāvegaśiphe limpet tac chophe śītavāriṇā || 12.7 || ciñcāvāndākisaṃpakvatailaṃ lūtāvraṇaṃ haret | tad eva payasā piṣṭaṃ pātavyaṃ lūtikāśane ? || 12.8 || tāmbūlaṃ sāṅgam ārcavya niṣṭhīvel lūtikāvraṇe | devīryāpadviparṇe ? hiṅgutālavacāgadāḥ ? || 12.9 || piñchoṣaṇe 'thavā rājilair dhūpo lūtikāharaḥ | guñjānirguṇḍikāṅkolaparṇaṃ śuṇṭhī niśādvayam || 12.10 || karañjāsthi ca tatpakvair lūtārthaṃ secayej jalaiḥ | vṛścike saṃpravakṣyāmi mantrauṣadhavidhikramam || 12.11 || oṃ srauṃ huṃ ceti mantro 'yaṃ purato vṛścikān haret | oṃ hili hilīty uktvā vapuḥ padam athoccaret || 12.12 || svāhāśabdam athoccārya hiliśabdam athoccaret | daliḥ puḥ padam uccārya brahmaṇe puḥ padaṃ vadet || 12.13 || [p.131] viṣṇave puḥ padaṃ coktvā sarpebhyaḥ padam uccaret | daivatebhyaḥ padaṃ coktvā puḥ padaṃ svāhayā yutam || 12.14 || mantrāv etau prayoktavyau vṛścikakṣvelanāśane | mañjiṣṭhā candanaṃ doṣe puṣpe śairīṣakaumude || 12.15 || śārṅgoṣṭhau ca trayo yogā lepāder vṛścikāpahāḥ | mohinyā upanāhas tu daṃśe vṛścikanāśanaḥ || 12.16 || tad daṃśe vā dhavet karṇe nyasyāsye lavaṇoṣaṇe | gardabhāśvādinā khāde vaden mantrauṣadhikriyāḥ || 12.17 || oṃ parādvayam uccārya varayugmam athoccaret | kiliḥ padadvayaṃ brūyāc ciriḥ padam athoccaret || 12.18 || chindā ? padam athoccārya bhindaḥ ? padam athoccaret | cilidvayam athoccārya khaḍgena chinda vīpsayā || 12.19 || chedadvayam athoccārya śūleneti padaṃ vadet | dārayadvayam uccārya huṃ phaṭ svāhāntam uccaret || 12.20 || mantreṇa gardabhaśvābhyāṃ gomahiṣyādinā tataḥ | [p.132] vyāghra-ṛkṣādīnāṃ caiva mārjārasya kapes tathā || 12.21 || mantradhyānasamāyogād viṣanāśo bhaviṣyati | triphalośīramustābjamāṃsīpadmakacandanam || 12.22 || ajākṣīreṇa pānāder gardabhādiviṣaṃ haret | limped aindrīniśāśaṅkhapītaṃ parṇāṃ ca tānasam || 12.23 || sadroṇasvarasaṃ tailaṃ kiñcit pūrṇaṃ lipet pibet | viṣagaulījale daṃśe vedanānāśanāya vai || 12.24 || sitehāmūlapañcāṅgaṃ trayas te nasi hākarāḥ | sākṣī viḷaṃ kapitthārkabilve vyoṣaṃ niśādvayam || 12.25 || sanaktamālaṃ pūtīkaṃ nāśayet gṛhagaulikām | sarpir gau ? vinā lepo jambūkaviṣanāśanaḥ || 12.26 || harec chirīṣapañcāṅgaṃ vyoṣaḥ śatapadīviṣam | sāsnukṣīraśirīṣāsthi hared dardurajaṃ viṣam || 12.27 || vyoṣaḥ sasarpiṣī piṇḍī mūlaṃ matsyaviṣaṃ haret | namo bhagavatety uktvā viṣṇaveti padaṃ vadet || 12.28 || [p.133] varadvayam athoccārya varayugmaṃ ca varma phaṭ | svāhāntaṃ mantram uccārya kṛmikīṭādikaṃ haret || 12.29 || kṣāravyoṣavacāhiṅguviḷaṅgaṃ saindhavaṃ tataḥ | ambaṣṭhātiviṣākuṣṭhaṃ sarvakīṭaviṣaṃ haret || 12.30 || %Cited by Vāgbhaṭa's Aṣṭāṅgahṛdaya 6,37.27 %vacā, vacā %hiṅgu, hiṅgu %viḍaṅga, viḷaṅgaṃ %saindhava, saindhavaṃ %gajapippalī %pāṭhā %prativiṣā, ativiṣā %vyoṣa, vyoṣa % %kṣāra %ambaṣṭhā %kuṣṭhaṃ śatamūlaṃ trivṛt sarpiḥ sarvakīṭāpahaṃ pibet | jighāṃsuṃ siṃham ātmānaṃ dhyātvā daṣṭa ca kuñjaram || 12.31 || tanmadhye 'bdhiṃ ca siṃhāsthi ? bhītvā dhāvati tadviṣī | tan nirudhya japen mantrī bījaṃ lipyabjakarṇikam || 12.32 || kṣrauṃ bījaṃ ca śatāvṛtyā siṃhaṃ dhyātvā viṣaṃ haret | alakādhipate yakṣa sārameyagaṇādhipa || 12.33 || uktadaṣṭapadānte ca mataṃ me nirviṣaṃ kuru | mā cirāya padasyānte svāhāntaṃ mantram uddhṛtam || 12.34 || %alakādhipate yakṣa sārameyagaṇādhipa daṣṭam me nirviṣaṃ kuru mācirāya svāhā mattālarkaśivādīnām etau mantrau viṣāpahau | ahatānadalaṃ kṣīre peyaṃ vyoṣānvitaṃ ca tat || 12.35 || [p.134] tac ca vyāghrapadīyuktaṃ sājyena payasā pibet | yaṣṭivyoṣātmaguptāsthi dhānyaguptaṃ priyaṅgavaḥ || 12.36 || dvau karṇikārabhāgau tat pibed gulapayoyutam | kośātīvatsabījākṣaṃ mūlajātirasaṃ payaḥ || 12.37 || vyoṣaṃ vā palalaṃ sākṣāt kṣīratailapayogulam | hemāsthiyaṣṭivyāghratvak vyoṣadugdhagulaṃ madhu || 12.38 || yaṣṭivyoṣagulaṃ kṣīraṃ yogās te śvaviṣāpahāḥ | karṇikārāsanau guptā vīratrikaṭumādhavī || 12.39 || yaṣṭidhānyagulakṣīraṃ daṣṭo martyaḥ śunā pibet | khārīkarañjasarvāṅgakvāthena snāta ātape || 12.40 || tiṣṭhen matto 'pi mattena śunā daṣṭo viṣaṃ tyajet | ābūpīyaṃ ? lipen mūlaṃ śvadaṃśe vraṇaropaṇam || 12.41 || tatpiṣṭena gulāktena tatpidhāyāgninā dahet | lepena śarkarālarkadaṃśe kṣudravraṇaṃ haret || 12.42 || sthāvarasya viṣaghnaṃ syād vidhir mantrauṣadhakriyā | [p.135] namo bhagavatety uktvā garuḍāya padaṃ vadet || 12.43 || mahendrarūpāyapadaṃ paścāt parvatam uccaret | mocayadvayam uccārya pātayadvayam uccaret || 12.44 || nirviṣadvayam uccārya tatparaṃ viṣam uccaret | amṛtam āhara coccārya sadṛśam itīdaṃ padam || 12.45 || bhakṣayāmīti coccārya ṭhaṭhayugmam atha dvayam | lalayugmaṃ padadvandvaṃ pakṣiyugmaṃ haradvayam || 12.46 || svāhāntaṃ praṇavādyaṃ ca japen mantram ananyadhīḥ | mantreṇānena tārkṣyātmā saṃharet sthāvaraṃ viṣam || 12.47 || tad vismayāya bhuñjīyād aparaṃ bhojayed api | namaḥ puruṣasiṃhāya namo nārāyaṇāya ca || 12.48 || yathāsau nābhijānāti raṇe kṛṣṇaḥ parājayam | etena satyavākyena agado me prasidhyatu || 12.49 || namo vai sūryamātreṇa hulu rakṣayugaṃ vadet | viṣebhyoccārya gaurā caṇḍālinī padaṃ vadet || 12.50 || [p.136] mātaṅginī padaṃ svāhā mantram anyad ihocyate | harimāthini tasyānte svāhāmantram iti smṛtam || 12.51 || auṣadhādau prayoktavyo mantro 'yaṃ sthāvare viṣe | bhuktamātre sthite kṣvele vāntaṃ śītāmbusevitam || 12.52 || pāyayet saghṛtaṃ kṣaudraṃ viriñceti tad uttaram | kośātakyagnikaḥ ṣāṭhā sūryavalyamṛtābhayā || 12.53 || seluḥ śirīṣakarṇī ca kāśmarī yāminīdvayam | punar navā bṛhatyau dve śāribe dve kaṭutrayam || 12.54 || yavāgur etat kvāthotthā śītalā sājyamākṣikā | upayuktā haret sadyo niḥśeṣaṃ sthāvaraṃ viṣam || 12.55 || sindhūtthadoṣāsitamākṣikāṇāṃ pānaṃ viṣaṃ sthāvaram āśu hanyāt | ślakṣṇīkṛtaṃ tāmrasuvarṇacūrṇa- ślathaṃ sitākṣaudrayutaṃ tayaiva || 12.56 || [p.137] mañjiṣṭhāṃśumatīhareṇu tagaraṃ kuṣṭhaṃ bṛhatyau sthirā yaṣṭhīcandanatailanāgakusumaṃ vyoṣaṃ vilaṅgotpale | patraṃ soccaṭam indradāruphalinī dve śāribe ca kṣape ? tailaṃ tad vihitaṃ ghṛtaṃ ca vihitaṃ hanyād viṣaṃ sthāvaram || 12.57 || kuṣṭhailāmalayajagairikaṃ salodhraṃ pibel laulyaṃ ? madhukasuvarcikā ca māṃsī | eṣo 'yaṃ masama ? dhunoti cakracūrṇaṃ tad dūṣīviṣam apahanti sādhusiddham || 12.59 || %edition skips #58 in numbering kośatakī hanti ghanaṃ trivṛtka polādineśaḥ ? palalaṃ hayārim | pathyāsthikārpāsakamakṣivelaṃ pataṅgaviśvaṃ ca śṛtaṃ ca vāri || 12.60 || padmo hemaviṣaṃ kṣiṇoti kusumaṃ cūtasya śṛṅgī snuhī chinnotsāvarakaṃ śirīṣakusumaṃ jambū ca kārañjakam | [p.138] cūrṇaṃ pāvaka (saṃ) bhavaṃ tu kadalīpuṣpaṃ galīlārdrakaṃ bhallātadvijabhūruhaḥ śaraṇabhṛd doṣaṃ hared ucchapā ? || 12.61 || śatadhautaṃ navanītaṃ bhallātakajaṃ viṣaṃ harel lepāt | īdṛgviṣaṃ samastaṃ śamayati nīlī tathā lodhram || 12.62 || dāhacchedasirāvedhaśoṣaṇābhyañjajanāni ca | pānalepananasyādi cikitsāṣṭavidhā bhavet || 12.63 || dravye 'py anukte vihitaṃ tu mūlaṃ drave 'py anukte jalam eva deyam | bhāge 'py anukte samabhāgam eva kāle 'py anukte divasasya pūrvam || 12.64 || dantaśuklanakha ? romanakhāsthi svedamāṃsarudhiraṃ ca purīṣam | mūtrapucchanayanāsyajalaṃ ca ghrāṇajaṅgamaviṣaṃ tv athecchayā || 12.65 || patrapuṣpaphalamūlaghṛtaṃ ca bījakaṇṭakapayas tv athecchayā | [p.139] carma vaiva ? daśadhā viṣajātaṃ sthāvaraṃ vividhavegam iti syāt || 12.66 || iti kāśyapīye garuḍapañcākṣarīkalpe dvādaśo 'dhyāyaḥ || trayodaśo 'dhyāyaḥ || Gautamaḥ -- mantraṃ ca viniyogaś ca viṣaṃ sthāvarajaṅgamam | śrutaṃ ca vidhinā pūrvam abhiṣekaṃ vadasva me || 13.1 || Kāśyapaḥ -- abhiṣekaṃ pravakṣyāmi sarveṣāṃ hitakāmyayā | abhiṣekavidhir guhyo na prakāśyaḥ mahāmune || 13.2 || sarvapāpaharaṃ puṇyaṃ sarvopadravanāśanam | śrīkaraṃ puṣṭidaṃ nṝṇāṃ sarvavaśyakaraṃ varam || 13.3 || [p.140] sarvavyādhiharaṃ sarvabhūtapretavināśanam | sarvakṣudraharaṃ divyaṃ viṣavīryavināśanam || 13.4 || putrapradam aputrāṇāṃ vandhyāyāś ca viśeṣataḥ | tasmāt sarvaprayatnena abhiṣekaṃ samācaret || 13.5 || ātmano janmanakṣatre śubhe vāre śubhe tithau | ayane viṣuve caiva candrasūryoparāgake || 13.6 || bhūmibhāge same śuddhe nimnonnatavivarjite | devālaye nadītīre goṣṭhe ca girimūrdhani || 13.7 || yajamānagṛhe vāyuvane kodyānake 'pi vā ? | ābhiṣekāya vidhivan maṇḍapaṃ parikalpayet || 13.8 || caturdvārasamopetaṃ catustoraṇasaṃyutam | ṣoḍaśastambhasaṃyuktaṃ sarvalakṣaṇasaṃyutam || 13.9 || alaṃkārair vitānādyair dhvajarūpaiḥ svalaṃkṛtaiḥ | kuṅkumāgurukarpūradhūpadravyaiḥ pradhūpitaḥ || 13.10 || vili ? kṛtamālābhiḥ pālikābhir alaṃkṛtam | aṣṭamaṅgalasaṃyuktaṃ pūrṇakumbhasamanvitam || 13.11 || [p.141] aṣṭadroṇais tad ardhair vā pādair vā vrīhisañcayam | kṛtvā tasmin samālikhya yantrarājam anuttamam || 13.12 || yajed ādhāraśaktyādīn yantrārcanam ataḥ param | sauvarṇaṃ rājataṃ tāmraṃ pārthivaṃ vā suśobhanam || 13.13 || sarvalakṣaṇasampannaṃ kumbham abhyarcya deśikaḥ | kuśamuṣṭayā tato badhvā vāstramantreṇa mantravit || 13.14 || prakṣālya vāribhiḥ śuddhais tantunā veṣṭaya santatam | candanāgurukarpūraṃ dhūpayel lepayed budhaḥ || 13.15 || sthāpayet karṇikāmadhye vainateyamanuṃ smaran | kṣīrābdhim amṛtaṃ dhyātvā tīrthatoyena pūrayet || 13.16 || spṛṣṭvā japtvātha puṃsūktaṃ śrīsūktaṃ tad anantaram | candanāgurukarpūrakuṅkumośīrapāṭalān || 13.17 || elālavaṅgatakvolajātitvakpatravārijān | mauktikaṃ vidrumaṃ nīlaṃ vajraṃ vaiḍūryam eva vā || 13.18 || padmarāgaṃ tu gomedhaṃ puṣpaṃ marakataṃ tathā | lakṣmīdūrvā sahādevī sadā bhadrā madhuvratā || 13.19 || [p.142] priyaṅgumudgagodhūmavrīhīś ca yavamāṣakān | akṣatāni saṃmiśrān prakṣālyaitān ghaṭe kṣipet || 13.20 || kadalīnārikelaṃ ca likucādiphalaṃ tathā | padmasaugandhikaṃ jātīmallikābakulās tathā || 13.21 || campakotpalakaṃ kṣaudraṃ candanaṃ ca vinikṣipet | aśvatthaudumbaraplakṣaṃ vaṭabījāṅkuraṃ kṣipet || 13.22 || dūrvā ca navaratnāni pañcaratnāni vā punaḥ | niṣkaṃ tadardhaṃ tatpādaṃ sauvarṇaṃ vā vinikṣipet || 13.23 || navavastreṇa saṃveṣṭya dukūlenāpi veṣṭayet | ghoṣayec ca caturdikṣu vādayet kramaśas tathā || 13.24 || gītavādyādinirghoṣaiḥ śaṅkhakāhalanisvanaiḥ | kumbhasthajalam akṣayyam amṛtaṃ bhāvayet budhaḥ || 13.25 || tanmadhyād utthite padme sauvarṇe cāṣṭapatrake | tasmin devaṃ samāvāhya saumyaṃ garuḍavigraham || 13.26 || yathoktaṃ bhāvayed evam arcayec ca yathākramam | aṣṭottarāyutaṃ vātha vāṣṭottarasahasrakam || 13.27 || [p.143] aṣṭottaraśataṃ vāpi kumbhaṃ spṛṣṭvā japet budhaḥ | catvāro 'nujapaṃ kuryuḥ vahnikāryaṃ samācaret || 13.28 || kuṇḍaṃ vā sthaṇḍilaṃ vātha kuṇḍasyottarataḥ kṛtam | mathitāgniṃ samādhāya śrotriyāgārato 'pi vā || 13.29 || prajvālyāgnimukhaṃ kṛtvā----------------------- ---puṣpādyaiḥ samārādhya yathākram || 13.30 || %sic nivedayec ca mudgānnair apūpaiḥ pāyasaiḥ phalaiḥ | tataḥ pūjāṃ samāpyemān mantrāne---------- || 13.31 || ---pariṣekāntaṃ kṛtvā homaṃ samāpayet | gomayenopalipyaivaṃ maṇḍalaṃ susamāhitaḥ || 13.32 || taṇḍulaiḥ sthaṇḍila---mantreṇa saṃyutam | pūrva---vidhivan mantravittamaḥ || 13.33 || tanmadhye gulikāṃ sthāpya pūjayed arcanaṃ kramāt | japec ca gāruḍaṃ mantram aṣṭottarasahasrakam || 13.34 || muhūrte samanuprāpte ṛtvigbhir brāhmaṇaiḥ saha | abhiṣiñcet tato mantrī devadevam anusmaran || 13.35 || keśāmbunā na nivapen na spṛśet snānaśāṭikām | [p.144] nādhitiṣṭhet snānajalam alaṃkuryāt tato budhaḥ || 13.36 || ----lani ca saṃspṛśodṛṣabhaṃ maṇḍalā striyaḥ ? | grahāṇāṃ navakānāṃ ca yajñaṃ kuryāt tu deśikaḥ || 13.37 || āyuś ca śrīś ca medhā ca putrakṣetragṛhaṃ tathā | godāsadāsībandhuś ca vardhate cābhiṣecanāt || 13.38 || dakṣiṇā cātra deyā syād dhanadhānyadi sādaram | ṛtvigbhyo dakṣiṇāṃ dadyāt brāhmaṇāṃs tarpayed budhaḥ || 13.39 || pratimāsaṃ svajanmarkṣe kuryād evam atandritaḥ | athavā vātsare ṛkṣe evaṃ kṛtvā vicakṣaṇaḥ || 13.40 || sauvarṇai rājate caiva bhūrjapatre suśobhane | pūrvoktayantram ālikhya tatpratiṣṭhāṃ karoti saḥ || 13.41 || prāṇapratiṣṭhāṃ kṛtvātha japed aṣṭasahasrakam | tatsamaṃ homam ājyaiś ca hutvā saṃpātam ācaret || 13.42 || abhiṣekāt paraṃ mantrī yantradhāraṇam ācaret | pūrvavad dakṣiṇāṃ dadyāt pūrvavat phalam āpnuyāt || 13.43 || evaṃ prakāraṃ yaḥ kuryāt tasya siddhir dhruvaṃ bhavet | iti kāśyapīye garuḍapañcākṣarīkalpe abhiṣekayantradhāraṇavidhiḥ trayodaśo 'dhyāyaḥ | %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.1] [[Appendix: ViṣaNārāyaṇīya-3]] hariḥ om [[Appendix: ViṣaNārāyaṇīya-3]] śubham astu [[Appendix: ViṣaNārāyaṇīya-3]] 1. vidveṣaṇam: [[Appendix: ViṣaNārāyaṇīya-3]] agnimaṇḍalaṃ vāyumaṇḍalaṃ vilikhya, tanmadhye bījamaṇḍalaṃ [[Appendix: ViṣaNārāyaṇīya-3]] vilikhya, agnivāyusahitaṃ garuḍaṃ dhyāyet | mantraḥ: hā svā pakṣi om [[Appendix: ViṣaNārāyaṇīya-3]] asya viṣādīn vidveṣaya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 2. mocanam: [[Appendix: ViṣaNārāyaṇīya-3]] agnimaṇḍale varuṇamaṇḍalaṃ vilikhya, tanmadhye tattad akṣaraṃ vilikhet | [[Appendix: ViṣaNārāyaṇīya-3]] agnivaruṇasahitaṃ garuḍaṃ dhyāyet | mantraḥ: oṃ pa svā kṣi hā | [[Appendix: ViṣaNārāyaṇīya-3]] asya viṣādīn mocaya svāhā. [[Appendix: ViṣaNārāyaṇīya-3]] 3. māraṇam: [[Appendix: ViṣaNārāyaṇīya-3]] agnimaṇḍale praṇavaṃ tanmadhye raṃ | dhyānam: “tejomaṇḍalagam” [[Appendix: ViṣaNārāyaṇīya-3]] iti | mantraḥ: oṃ kṣipa svāhā mama śatrūn māraya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 4. niguḷamocanamantraḥ: [[Appendix: ViṣaNārāyaṇīya-3]] svāhā pakṣi om. [[Appendix: ViṣaNārāyaṇīya-3]] 5. sarvaduritanāśanam: [[Appendix: ViṣaNārāyaṇīya-3]] svāhā kṣi om | asya vartamānaduritaṃ nāśaya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] om namo bhagavate pavanāśanāya pannagabhuje [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.2] [[Appendix: ViṣaNārāyaṇīya-3]] pakṣirājāya sādhyapūrvakaṃ huṃ phaṭ svāhā | (asya puraścaraṇā [[Appendix: ViṣaNārāyaṇīya-3]] saptaviṃśati sahasram ; prayoge tv aṣṭāviṃśati saṃkhyā |) [[Appendix: ViṣaNārāyaṇīya-3]] bījādimantrāḥ saṃkṣepato vakṣyante ---- [[Appendix: ViṣaNārāyaṇīya-3]] [[Appendix: ViṣaNārāyaṇīya-3]] 6. bījamantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] dakṣa ṛṣiḥ, viṣṭarapaṅktiś chandaḥ, suparṇo devatā, oṃ bījaṃ, oṃ [[Appendix: ViṣaNārāyaṇīya-3]] śaktiḥ, stambhanārthe viniyogaḥ | khāṃ khīṃ khuṃ khaiṃ khauṃ [[Appendix: ViṣaNārāyaṇīya-3]] khaḥ, evaṃ karāṅganyāsaḥ | atha dhyānaṃ, garuḍadhyānaṃ oṃ oṃ oṃ [[Appendix: ViṣaNārāyaṇīya-3]] namaḥ | asya nāma garuḍaikākṣaram | [[Appendix: ViṣaNārāyaṇīya-3]] 7. piṇḍamantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] brahmā ṛṣiḥ, gāyatrī chandaḥ, suparṇo devatā, hrāṃ bījaṃ, hrīṃ [[Appendix: ViṣaNārāyaṇīya-3]] śaktiḥ, viṣasaṃharaṇārthe viniyogaḥ, hrām ityādi karāṅganyāsaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] garuḍadhyānam | mantraḥ: oṃ hrīm oṃ namaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] 8. saṃjñāmantrasya ----- pulastya ṛṣiḥ, paṅktiś chandaḥ, garuḍo [[Appendix: ViṣaNārāyaṇīya-3]] devatā, vaṃ bījaṃ, namaḥ śaktiḥ, tattatkarmaṇi viniyogaḥ, vaiṃ [[Appendix: ViṣaNārāyaṇīya-3]] hṛdayāya namaḥ, naṃ śirase svāhā, teṃ śikhāyai vauṣaṭ, yāya kavacāya [[Appendix: ViṣaNārāyaṇīya-3]] huṃ | netratrayāya iti varjyam | nama astrāya phaṭ | dhyānam | oṃ [[Appendix: ViṣaNārāyaṇīya-3]] vainateyāya namaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] 9. daśākṣaramantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] daśa ṛṣiḥ, virāṭ chandaḥ, garuḍo devatā, praṇavo bījam, [[Appendix: ViṣaNārāyaṇīya-3]] svāhā śaktiḥ, tattatkarmaṇi viniyogaḥ, oṃ hṛdayāya namaḥ, namaḥ [[Appendix: ViṣaNārāyaṇīya-3]] śirase [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.3] [[Appendix: ViṣaNārāyaṇīya-3]] svāhā, pakṣi śikhāyai vauṣaṭ, rājāya kavacāya huṃ | traṃ varjyaṃ | svāhā [[Appendix: ViṣaNārāyaṇīya-3]] astrāya phaṭ dhyānam | mantraḥ: oṃ namaḥ pakṣirājāya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 10. kūṭagaruḍamantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] vaiśravaṇa ṛṣiḥ, virāṭ chandaḥ, garuḍo devatā, praṇavo bījaṃ, [[Appendix: ViṣaNārāyaṇīya-3]] svāhā śaktiḥ, karmaṇi viniyogaḥ, kṣa ? ityādīnām aṅganyāsaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] dhyānam | mantraḥ: oṃ kṣmrīm oṃ namaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] padamantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] dakṣiṇāmūrti ṛṣiḥ, jagatī chandaḥ, mahātārkṣyo devatā, praṇavaḥ [[Appendix: ViṣaNārāyaṇīya-3]] bījaṃ, namaḥ śaktiḥ, karmaṇi viniyogaḥ, anenaiva mantreṇa nyāsaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] dhyānamantraḥ: oṃ kṣmrī moṃ namo bhagavate aṣṭa (kulanāga) [[Appendix: ViṣaNārāyaṇīya-3]] bhūṣaṇāya, vainateyāya nāgaśoṇitadigdhāṅgāya, suparṇāya, [[Appendix: ViṣaNārāyaṇīya-3]] sarvalokarakṣaṇonmukhāya, sarvabhūtabhayaṅkarāya, [[Appendix: ViṣaNārāyaṇīya-3]] sarvāṇḍāntaravāsine, daśottarāvaraṇātītāya, sarvagatāya, sarvaiśvaryāya, [[Appendix: ViṣaNārāyaṇīya-3]] pakṣirājāya, bhagavadvāhanāya, garuḍāya, sarvāṇḍāntarakṣobhanāśāya, [[Appendix: ViṣaNārāyaṇīya-3]] brahmādī ? caturakṣarādyanusvārāya, yugāntabījāya, mātur arthe [[Appendix: ViṣaNārāyaṇīya-3]] śāpaśokamocanāya, amṛtāharaṇadakṣāya, hana hana daha daha mama [[Appendix: ViṣaNārāyaṇīya-3]] śatrūn nāśaya | bhagavadaṅghrikiraṇāṅkitaśarīrāya, sarvatejomayāya, [[Appendix: ViṣaNārāyaṇīya-3]] sumukhāya, supratiṣṭhāya, sarvanāgabhakṣaṇapriyāya, [[Appendix: ViṣaNārāyaṇīya-3]] bhagavadaṅgarakṣaṇāya dhvaje pratiṣṭhitāya, sarvavighnavināśāya, [[Appendix: ViṣaNārāyaṇīya-3]] garaḷanāśāya, vainateyāya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.4] [[Appendix: ViṣaNārāyaṇīya-3]] 12. stutimantrasya --- [[Appendix: ViṣaNārāyaṇīya-3]] kaśyapa ṛṣiḥ, śakvarī chandaḥ, garuḍo devatā, praṇavo bījaṃ, svāhā [[Appendix: ViṣaNārāyaṇīya-3]] śaktiḥ, tattatkarmaṇi viniyogaḥ | oṃ namo bhagavate [[Appendix: ViṣaNārāyaṇīya-3]] aṣṭakulanāgabhūṣaṇāya, aruṇakanīyase, nāgaśoṇitaliptāṅgāya, [[Appendix: ViṣaNārāyaṇīya-3]] saptapātāḷavāsine, sarvajana, vikṣobhakarāya, mahāmerusaṭṭaśavapuṣe, [[Appendix: ViṣaNārāyaṇīya-3]] puruṣottamavāhanāya, vinatānandakarāya, trailokyakṣobhaṇadeva- [[Appendix: ViṣaNārāyaṇīya-3]] dānavagandharvoragamathanāya, mātur arthe amṛtadānanāga- [[Appendix: ViṣaNārāyaṇīya-3]] mohanāya, hana hana vighnaṃ nāśaya huṃ phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo bhagavate garuḍāya sarvaviṣanāśāya sarvajvaranāśāya [[Appendix: ViṣaNārāyaṇīya-3]] svāhā | mukhaṃ kamalavāsukī tribhuvana sarveśvarī bhuvi viṣaṇa ? [[Appendix: ViṣaNārāyaṇīya-3]] bhuvi cakra garuḍa āveśaya aveśaya bhūcaṇḍagaruḍāya svarṇarekhāya [[Appendix: ViṣaNārāyaṇīya-3]] ātaṭutāya ? parāya pakṣirājāya vinatāsutāya aṣṭottararāgāya ? rakṣo [[Appendix: ViṣaNārāyaṇīya-3]] (tre?) nāgāya vṛścikāya hana hana, paca (paca) śīthu ? m āveśaya hara ? [[Appendix: ViṣaNārāyaṇīya-3]] (huṃ) phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo garuḍāya oṃ namo 'nantāya mahānāgahṛdayāya [[Appendix: ViṣaNārāyaṇīya-3]] sarvanāgavaśyaṅkarāya svāhā | anenābhimantritodakasnānād daṣṭaḥ [[Appendix: ViṣaNārāyaṇīya-3]] svastho bhavati, oṃ hrīṃ klīṃ gaurṃ hraṃ kṣūṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 13. sarpamukhabandhanamantraḥ: oṃ hrāṃ hruṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 14. sarpagatistambhanamantraḥ: oṃ hrāṃ kṣāṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 15. sarpaṭṭaṣṭibandhanamantraḥ: oṃ kṣipa svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] yatkaścid abhimantrya māheti ? kṣiptaṃ cet sarpo naśyati | garuḍāya [[Appendix: ViṣaNārāyaṇīya-3]] svarṇamekhalāya idaṃ nāgasya mukhaṃ bandha cakṣur bandha svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.5] [[Appendix: ViṣaNārāyaṇīya-3]] 16. nāgamukhabandhanamantraḥ: kṣipa oṃ svāhā, oṃ kṣipa svāhā [[Appendix: ViṣaNārāyaṇīya-3]] pakṣi oṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] ete sarve jaṅgamaviṣāntakāḥ oṃ kṣaṃ oṃ paṃ oṃ ṭhaṃ | anena [[Appendix: ViṣaNārāyaṇīya-3]] spṛśyamāne viṣaṃ nāśyati | [[Appendix: ViṣaNārāyaṇīya-3]] 17. stambhanabhedaḥ: oṃ hā kṣipa ? svā pa oṃ | [[Appendix: ViṣaNārāyaṇīya-3]] 18. bandhanabhedaḥ: pakṣi svāhā oṃ | [[Appendix: ViṣaNārāyaṇīya-3]] 19. stobhanabhedaḥ: svāhā kṣi oṃ pa | [[Appendix: ViṣaNārāyaṇīya-3]] 20. saṃkrāmaṇabhedaḥ: kṣipa oṃ svāhā | svā pa oṃ kṣi hā svāhā pakṣi [[Appendix: ViṣaNārāyaṇīya-3]] oṃ | kṣipa svāhā oṃ | svā oṃ pakṣi svā ? hā | [[Appendix: ViṣaNārāyaṇīya-3]] 21. nigaḷamocanamantraḥ: svāhā pakṣi oṃ | [[Appendix: ViṣaNārāyaṇīya-3]] 21-1. garuḍāya samastāya hiraṇyatrailokyanātha maṭha maṭha | [[Appendix: ViṣaNārāyaṇīya-3]] marddaya loṭaya mohaya troṭaya bhrāmaya muñca sakela ? [[Appendix: ViṣaNārāyaṇīya-3]] sakalabhūtapretapiśācavetāḷādīn nāśaya, sakalagrahān nāśaya, [[Appendix: ViṣaNārāyaṇīya-3]] sakalasarpaviṣādīn nāśaya, svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 21-2. oṃ namo mahābhagavate mahāgaruḍa, sakalasarpabhayaharaṃ ? [[Appendix: ViṣaNārāyaṇīya-3]] me kuru, sakalavṛścikabhayaharaṃ me kuru, sakalajantubhayaharaṃ [[Appendix: ViṣaNārāyaṇīya-3]] me kuru, sakalavṛścikamūṣakamārjāravarāhavyāghrabhalluka (śvāna [[Appendix: ViṣaNārāyaṇīya-3]] narādi ?) sakala jīvadaṣṭabhayaharaṃ me kuru, [[Appendix: ViṣaNārāyaṇīya-3]] devadānavagandharvoragarākṣasabhayaharaṃ me kuru, mahāgaruḍāya [[Appendix: ViṣaNārāyaṇīya-3]] huṃ phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.6] [[Appendix: ViṣaNārāyaṇīya-3]] 21-3. oṃ namo bhagavate khageśvarāya (bhatṛ ? sa)kala [[Appendix: ViṣaNārāyaṇīya-3]] sarpabhayaharāya sakalavṛścikabhayaharāya sakalajantuviṣaharāya [[Appendix: ViṣaNārāyaṇīya-3]] sakalaviṣaharāya oṃ namaḥ praṇatārtiharāya vainateyāya huṃ phaṭ [[Appendix: ViṣaNārāyaṇīya-3]] svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 21-4. oṃ namo bhagavate viṣṇuvāhanāya prakaṭaparākramāya [[Appendix: ViṣaNārāyaṇīya-3]] nāgāntakāya mahābalaparākramāya tārkṣyāya huṃ phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 22. daṣṭotthāpanamantrasya brahmā ṛṣiḥ devī gāyatrī chandaḥ [[Appendix: ViṣaNārāyaṇīya-3]] garuḍo devatā daṣṭotthāpanārthe viniyogaḥ | oṃ namo bhagavate [[Appendix: ViṣaNārāyaṇīya-3]] pakṣirudrāya viṣasuptam utthāpaya, jalpaya, kāladaṣṭam utthāpaya, [[Appendix: ViṣaNārāyaṇīya-3]] laṃ paḥ mocaya, hana rudra gaccha bandha caṭaḥ caṭuḥ tāḍaya [[Appendix: ViṣaNārāyaṇīya-3]] muṣṭinā saṃhara viṣaṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 22-1. oṃ namo bhagavate garuḍāya candradehāya vajramukhāya [[Appendix: ViṣaNārāyaṇīya-3]] candratuṇḍāya vajradaṃṣṭrāya vajraśākhāya bhakṣapriyāya [[Appendix: ViṣaNārāyaṇīya-3]] bhaktarakṣaṇāya ma (hā) devāya mātṛmanorathapūraṇāya [[Appendix: ViṣaNārāyaṇīya-3]] sakalajagatsṛṣṭisthitisaṃ(ha)rtre sarvajñāya sakalaviṣaṃ āveśaya [[Appendix: ViṣaNārāyaṇīya-3]] stambhāya bandhaya bhā (bha ? ya) ya uccāṭaya nāśaya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 22-2. oṃ namo bhagavate mastakalalāṭanetranāsādantoṣṭha- [[Appendix: ViṣaNārāyaṇīya-3]] tālugalahṛdayabāhupāṇyudarakaṭiguhyapāyūrujānujaṅghapādāṅguṣṭha [[Appendix: ViṣaNārāyaṇīya-3]] vātapittaśleṣmajvarādi rogān ākarṣaya svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] 23. pracaṇḍagaruḍamantraḥ --- [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo bhagavate caṇḍāya pakṣirājāya tīkṣṇadaṃṣṭrākarāḷayā [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.7] [[Appendix: ViṣaNārāyaṇīya-3]] suvarṇadehāya kāśyapasutāya sarvasarpadarpavidhvaṃsahetubhūtāya [[Appendix: ViṣaNārāyaṇīya-3]] vajratuṇḍa vajraśekhara vajracakrapakṣa praharaṇa, ananta vāsuki [[Appendix: ViṣaNārāyaṇīya-3]] takṣaka kārkoṭaka padma mahāpadma śaṅkha gulika ity [[Appendix: ViṣaNārāyaṇīya-3]] aṣṭamahānāgabhūṣaṇa, daṣṭamahānāga sarpa (go?) śatro [[Appendix: ViṣaNārāyaṇīya-3]] vṛścikamūṣikaviṣatrayaṃ hana hana paca sūru bhaja kampa gandha [[Appendix: ViṣaNārāyaṇīya-3]] śīghra(mā?)veśaya nāśaya haṃ hrāṃ hrīṃ hraṃ dhīraḥ ? nijaśaṅkā viṣaṃ [[Appendix: ViṣaNārāyaṇīya-3]] hara hara svāhā | caṇḍagaruḍāya namaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] oṃ kṣipa oṃ namo bhagavate sahasrabāhave pātāḷagaruḍāya [[Appendix: ViṣaNārāyaṇīya-3]] pavanāśanabhuñjanāya mama śamūn nivāraya uccāṭaya śivaṃ kuru [[Appendix: ViṣaNārāyaṇīya-3]] huṃ phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] ananta vāsuki takṣaka kārkoṭaka padma mahāpadma śaṅkhapāla guḷika [[Appendix: ViṣaNārāyaṇīya-3]] sarvanāgāya namaḥ kāladaṣṭabhayaṃ? karu dara dara mardda [[Appendix: ViṣaNārāyaṇīya-3]] saṃhara | tanmantraṣaḍaṅganyāsaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] 24. sarpastambhanamantraḥ | [[Appendix: ViṣaNārāyaṇīya-3]] kurukulle huṃ phaṭ | yantraṃ-bhūkoṇaṃ ? sarpastambhanaṃ [[Appendix: ViṣaNārāyaṇīya-3]] kurukulle- oṃ garuḍa prabhañjana prabhedaya phaṭ [[Appendix: ViṣaNārāyaṇīya-3]] bhū(na?ta)marddana vimarddana svāhā-kavacāya huṃ, [[Appendix: ViṣaNārāyaṇīya-3]] apratihataśāsanakavacāya huṃ phaṭ svāhā- namaḥ sudarśanāya svāhā- [[Appendix: ViṣaNārāyaṇīya-3]] astrāya phaṭ | bhūmaṇḍale |? [[Appendix: ViṣaNārāyaṇīya-3]] 25. ākhūnām | [[Appendix: ViṣaNārāyaṇīya-3]] sūṃ kṣmāṃ laṃ dhvaṃ kṣmaṃ, -(ananta? ānanda [[Appendix: ViṣaNārāyaṇīya-3]] pañcakam)-ākhunāśanam | oṃ bhrūṃ viṣaṃ hara kṣi ? vasundharābilaṃ [[Appendix: ViṣaNārāyaṇīya-3]] gaccha- ṭhaṃ-puḥ svāhā | viṣaṃ hara | ahim amnau dagdhaṃ cintayet | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.8] [[Appendix: ViṣaNārāyaṇīya-3]] 25.1. oṃ namo bhagavate khedaka (ra) sahasrabhuja(tre?) sahasranīla- [[Appendix: ViṣaNārāyaṇīya-3]] mukha viṣaṃ daha ha viṣabhojana, vajradaṃṣṭra hana huṃ [[Appendix: ViṣaNārāyaṇīya-3]] muṣṭibandhana viṣaṃ dhara la va pakṣi huṃ phaṭ svāhā | sūkareṇāhiṃ [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭaṃ khāditaṃ dhyāyet | viṣāpaham | [[Appendix: ViṣaNārāyaṇīya-3]] 25.2. oṃ hraḥ bhūmyāṃ gaccha viṣān mukto 'si svāhā-viṣaṃ [[Appendix: ViṣaNārāyaṇīya-3]] hara-oṃ ṭhaḥ oṃ ṣa | kṣvelaśophahṛt | [[Appendix: ViṣaNārāyaṇīya-3]] 26. oṃ hrāṃ hrīṃ (a? ka)lpa parbhakgirdeva ? aḥ dhara vira [[Appendix: ViṣaNārāyaṇīya-3]] viṣān mukto 'si svāhā | mūṣikaviṣanāśanam | [[Appendix: ViṣaNārāyaṇīya-3]] anenābhimantritenārkapuṣpeṇa tāḍayet-ākhuviṣanāśanaṃ bhavati | [[Appendix: ViṣaNārāyaṇīya-3]] 27. oṃ namaḥ sarvamūṣakebhyo viśvāmitra ājñāpayati śīghraṃ [[Appendix: ViṣaNārāyaṇīya-3]] gacchantu mūṣakāḥ svāhā | treṅgalākhyam idaṃ mantraṃ kṣveḷa [[Appendix: ViṣaNārāyaṇīya-3]] śobhavināśanam || [[Appendix: ViṣaNārāyaṇīya-3]] 28. oṃ kaḥ eḥ trāḥ auḥ ṭhaḥ -- etac cintāmaṇimanuḥ | triṃśaj japet | [[Appendix: ViṣaNārāyaṇīya-3]] nārisaviṣaṃ haret | [[Appendix: ViṣaNārāyaṇīya-3]] 29. ekaśaraṇe puḥ, aśaraṇe puḥ, viśaraṇe puḥ, eṣa mantraḥ [[Appendix: ViṣaNārāyaṇīya-3]] akhūccāṭanakaraḥ | [[Appendix: ViṣaNārāyaṇīya-3]] 30. oṃ namaḥ sarvasiddhāntapuruṣa huru svāhā | gulguludhupena [[Appendix: ViṣaNārāyaṇīya-3]] sarṣapamiśrahomenākhuvi(ṣa) nāśanam | oṃ suparṇadaṃṣṭra [[Appendix: ViṣaNārāyaṇīya-3]] vakradaṃṣṭra mattavarāha mattakuñjara dhuru dhuru svāhā | oṃ [[Appendix: ViṣaNārāyaṇīya-3]] namo bhagavate vajraśabda mūṣakamṛgavarāhakandaka? jātu? viṣaṃ [[Appendix: ViṣaNārāyaṇīya-3]] bhakṣaya bandhaya tuṇḍa ājñāpaya huṃ phaṭ | anenoccāṭanam | [[Appendix: ViṣaNārāyaṇīya-3]] 31. vṛścikamantraḥ --- [[Appendix: ViṣaNārāyaṇīya-3]] oṃ ghroṃ huṃ (oṃ ? veṃ? ) hili puḥ svāhā | huṃ phaṭ svāhā | dili [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.9] [[Appendix: ViṣaNārāyaṇīya-3]] ṭili puḥ | brahmaṇe puḥ viṣṇave puḥ, sarvebhyo devebhyaḥ puḥ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] (vṛścikaviṣanāśanam) [[Appendix: ViṣaNārāyaṇīya-3]] 32. oṃ huṃ phaṭ baraḥ tiriḥ, kiṭiḥ, chinda bhinda chili ? [[Appendix: ViṣaNārāyaṇīya-3]] khaḍgena chinda chedaya, śūlena bhinda cakreṇa dāraya huṃ phaṭ [[Appendix: ViṣaNārāyaṇīya-3]] svāhā | (gardabhāśvādiviṣaharaṇam) [[Appendix: ViṣaNārāyaṇīya-3]] 33. oṃ namo bhagavate viṣṇave sukhala garuḍa bhañjanaḥ bhedanaḥ [[Appendix: ViṣaNārāyaṇīya-3]] vimardanaḥ svāhā | kavacāya huṃ phaṭ svāhā (krimikīṭādi viṣāpahaṃ) [[Appendix: ViṣaNārāyaṇīya-3]] 34. oṃ kṣeṃ kṣṇeṃ viṣaṃ khātvā śātāvṛtyā viṣaṃ haret | alakādhipate [[Appendix: ViṣaNārāyaṇīya-3]] yakṣarāja guhyakagaṇādhipa, ulkādaṃṣṭra tvam eva me nirviṣaṃ kuru [[Appendix: ViṣaNārāyaṇīya-3]] mā cirāya svāhā | (viṣāpahaṃ) [[Appendix: ViṣaNārāyaṇīya-3]] 35. oṃ namo bhagavate garuḍāya mahendrarūpāya [[Appendix: ViṣaNārāyaṇīya-3]] parvataśikharākārāya, saṃhara mocaya dvālaya ? pātaya nirviṣam [[Appendix: ViṣaNārāyaṇīya-3]] amṛtam āhara sadṛśaṃ bhakṣayāmi, me lala. (pakṣahara sanāśanam ?) [[Appendix: ViṣaNārāyaṇīya-3]] 36. ( auṣadhādau prayoktavyam ) [[Appendix: ViṣaNārāyaṇīya-3]] namaḥ puruṣasiṃhāya namo nārāyaṇāya ca | [[Appendix: ViṣaNārāyaṇīya-3]] tathāsau nābhijānāti raṇe kṛṣṇaparākramam || [[Appendix: ViṣaNārāyaṇīya-3]] etena satyavākyena tv agado (me) prasidhyatu || [[Appendix: ViṣaNārāyaṇīya-3]] namo vai sūryāya, mātaḥ hulu rakṣa rakṣa sarpaviṣebhyaḥ, gaurī caṇḍāli [[Appendix: ViṣaNārāyaṇīya-3]] mātaṅginī harimāyinī svāhā | (sthāvaraviṣāpaham) [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.10] [[Appendix: ViṣaNārāyaṇīya-3]] 37. oṃ auṃ eṃ namo bhagavate rudrāya suparṇapataṅga [[Appendix: ViṣaNārāyaṇīya-3]] pretādhipataye guluma | gajjaḥ ? nāgān trāsaya bhrāmaya muñca [[Appendix: ViṣaNārāyaṇīya-3]] mahyaḥ kassaḥ ? āviśa ma? suparṇa pataṅga garuḍo ājñāpayati svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] (sarpoccāṭanam) [[Appendix: ViṣaNārāyaṇīya-3]] 37-1. kṣipa prakṣipa oṃ pakṣi oṃ svāhā. (sarpoccāṭanam) [[Appendix: ViṣaNārāyaṇīya-3]] 38. oṃ tārkṣyahastaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] ito vyākhyā --- bhṛgau daṇḍinī jīvākhye sādhya ? hṛtpadmakośago ? [[Appendix: ViṣaNārāyaṇīya-3]] tannārṇāte ? candra channa bhūsadma ? vinyaset | karṇe sudhābdhim [[Appendix: ViṣaNārāyaṇīya-3]] induṃ bhrūmadhyaṃ binduṃ ca cintayet | [[Appendix: ViṣaNārāyaṇīya-3]] kāryādau jīvarakṣeyaṃ gaja ? bandheti bhāṣaṇāt | [[Appendix: ViṣaNārāyaṇīya-3]] athavā cintayann eva mantrī mantram imaṃ japet || [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo bhagavate nīlakaṇṭhāya ṭha ṭha | syādhyaṃ ? vakrahasaṃ ? [[Appendix: ViṣaNārāyaṇīya-3]] peyaṃ sarpir vā jīvasaṃrakṣaṇam | [[Appendix: ViṣaNārāyaṇīya-3]] 39. jaṅgamaṃ sthāvaraṃ ceti dvividhaṃ viṣam ucyate | %ed. numbers as “29” [[Appendix: ViṣaNārāyaṇīya-3]] jaṅgamaṃ sarpamūṣādi śṛṅgayādi sthāvaraṃ viṣam || [[Appendix: ViṣaNārāyaṇīya-3]] ādyasya ṣoḍaśādhārā daṃṣṭrāśukladratādayaḥ ? | [[Appendix: ViṣaNārāyaṇīya-3]] daśānyasya prasūnatvakmūlapatraphalādayaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] mantradhyānauṣadhādyais tu tayoḥ kāryā pratikriyā | [[Appendix: ViṣaNārāyaṇīya-3]] śānta(smannārṇi ?)to brahmā lohitas tārakaṃ śiraḥ || [[Appendix: ViṣaNārāyaṇīya-3]] vipatir nāma mantro 'yaṃ tārkṣyaśabdamayaḥ smṛtaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.11] [[Appendix: ViṣaNārāyaṇīya-3]] 40. jvala jvala mahāmati ṭhaṃ ṭhaṃ garuḍa āḍānana ? ṭhaṃ ṭhaṃ [[Appendix: ViṣaNārāyaṇīya-3]] garuḍa śikhai ?? ṭhaṃ garuḍa prabhañjana prabhañjana prabhedana [[Appendix: ViṣaNārāyaṇīya-3]] prabhedana, vitrāsaya vimarddaya ṭham | apratihataśāsana huṃ phaṭ | [[Appendix: ViṣaNārāyaṇīya-3]] ugrabhūtadhāraka sarpavisarpabhayaṃkara bhīṣaya, sarpān daha [[Appendix: ViṣaNārāyaṇīya-3]] bhasmīkuru ṭhaṃ | [[Appendix: ViṣaNārāyaṇīya-3]] 41. evam uktāni netrāṣā ? dīny aṅgāni vipateś ca ṣaṃ ? ṭ | [[Appendix: ViṣaNārāyaṇīya-3]] saptavargāntya yugmāṣṭadigdalaṃ svarakesaram || [[Appendix: ViṣaNārāyaṇīya-3]] vidvau ? madvahnir uddhāntya karṇikaṃ mātṛkāmbujam | [[Appendix: ViṣaNārāyaṇīya-3]] kṛtvā hṛdi sthitaṃ mantrī vāmahastatale smaret || [[Appendix: ViṣaNārāyaṇīya-3]] aṅguṣṭhādau nyased varṇāni pade bheditā jandhalam ? | [[Appendix: ViṣaNārāyaṇīya-3]] pītaṃ vajra (ktra) catuṣkoṇaṃ pārthivaṃ śakradaivatam || [[Appendix: ViṣaNārāyaṇīya-3]] vṛttārdham āpyaṃ padmāṅkaṃ śuklaṃ varuṇadaivatam | [[Appendix: ViṣaNārāyaṇīya-3]] tryaśraṃ svastikayuktaṃ tat taijasaṃ vahnidaivatam || [[Appendix: ViṣaNārāyaṇīya-3]] vṛttaṃ binduyutaṃ vāyudaivatam kṛṣṇamālinam | [[Appendix: ViṣaNārāyaṇīya-3]] aṅguṣṭhādyaṅgulīmadhyaparvasveteṣu veśmasu || [[Appendix: ViṣaNārāyaṇīya-3]] suvarṇanāgadvandvena veṣṭiteṣu nyaset kramāt | [[Appendix: ViṣaNārāyaṇīya-3]] vipateś caturo varṇān svamaṇḍalasamatviṣaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] arūpe ra va ? tanmātre ākāśe śivadaivate | [[Appendix: ViṣaNārāyaṇīya-3]] kaniṣṭhāmadhyaparvasthe nyaset tasyāntyam akṣaram || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.12] [[Appendix: ViṣaNārāyaṇīya-3]] nāgānām ādivarṇāṃś ca svamaṇḍalagatān nyaset | [[Appendix: ViṣaNārāyaṇīya-3]] bhūtādivarṇān vinyasyed aṅguṣṭhādyantaparvasu || [[Appendix: ViṣaNārāyaṇīya-3]] tanmātrān triguṇān ādyān aṅgulīṣu nyased budhaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] sparśanād eva tārkṣyātmā hasto hanyād viṣaṃ svayam || [[Appendix: ViṣaNārāyaṇīya-3]] maṇḍalādiyutān varṇān vipateḥ karayojitān | [[Appendix: ViṣaNārāyaṇīya-3]] jyeṣṭhādyaṅgulibhedena nyaset sthāneṣu pañcasu || [[Appendix: ViṣaNārāyaṇīya-3]] ajānutaḥ suvarṇābham ānābhes tuhinaprabham | [[Appendix: ViṣaNārāyaṇīya-3]] kuṅkumāruṇam ākaṇṭhād ākeśāntāt sitetaram || [[Appendix: ViṣaNārāyaṇīya-3]] ata ūrdhvaṃ nabhovarṇaṃ sarvaṃ tārkṣyamayaṃ jagat | [[Appendix: ViṣaNārāyaṇīya-3]] brahmāṇḍavyāpinaṃ tārkṣyaṃ raktākṣaṃ nāgabhūṣaṇam || [[Appendix: ViṣaNārāyaṇīya-3]] nīlāgranāsam ātmānaṃ mahāpakṣaṃ smared budhaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] evaṃ tārkṣyātmano vākyaṃ ? mantraḥ syān mantriṇo ? viṣe || [[Appendix: ViṣaNārāyaṇīya-3]] muṣṭis tārkṣyamayasyāntaḥsthitāṅguṣṭhā viṣāpahā | [[Appendix: ViṣaNārāyaṇīya-3]] tārkṣyahastaṃ samudyamya tatpañcāṅgulicālatāt || [[Appendix: ViṣaNārāyaṇīya-3]] kuryād viṣasya stambhādi tad uktapadavīpsayā | [[Appendix: ViṣaNārāyaṇīya-3]] ākāśadeśabījaṃ ca pañcārṇo vipater manuḥ || [[Appendix: ViṣaNārāyaṇīya-3]] ha ? stambhayeti vīpsāto bhāṣaṇāt stambhayed viṣaṃ | [[Appendix: ViṣaNārāyaṇīya-3]] vyatyastabhūṣayo ? bījo mantro 'yaṃ sādhusādhitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.13] [[Appendix: ViṣaNārāyaṇīya-3]] plavasaḥ plāvayasaḥ ? śabdadhyo? nāśayed viṣam | [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭam utthāpayed eṣa svajapāmbho 'bhiṣekataḥ || [[Appendix: ViṣaNārāyaṇīya-3]] svajaptaśaṅkhabheryādinisvanaśravaṇena vā | [[Appendix: ViṣaNārāyaṇīya-3]] sa ? daha paca saṃyukto bhūtejo vyaktayā ? sthitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] mantro 'yaṃ japamātreṇa viṣasya stobhakṛd bhavet | [[Appendix: ViṣaNārāyaṇīya-3]] vipater vyatyayān mantro viṣaṃ saṃkrāmayaty asau || [[Appendix: ViṣaNārāyaṇīya-3]] vīpsayā sahito hy ante tadyogyasya padasya ca | [[Appendix: ViṣaNārāyaṇīya-3]] bhūvyomabījayor mantro vyatyayād vipateḥ kṛtaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] saṃkṣipa ha prakṣipa ha padārtho nāśayed viṣam | [[Appendix: ViṣaNārāyaṇīya-3]] bhṛguḥ sāmbur bhagontādikālasargānvitaḥ kramāt || [[Appendix: ViṣaNārāyaṇīya-3]] saṃkrāmastobhasaṃstambhanāśakṛt svagṛhasthitaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] doṣaḥ svargacaturveṣuḥ ? sthitvā saṃkramaṇādikṛt || [[Appendix: ViṣaNārāyaṇīya-3]] antasthair nijaveśmasthair vātāgnīndrajalātmabhiḥ | [[Appendix: ViṣaNārāyaṇīya-3]] tat tat karma nayen mantrī garuḍīkṛtavigrahaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] kṛṣṇaṃ viṣasya saṃkrāme raktābhaṃ stobhakarmaṇi | [[Appendix: ViṣaNārāyaṇīya-3]] pītaṃ stambhe śaśiprasvyaṃ nāśe tārkṣyaṃ vicintayet || [[Appendix: ViṣaNārāyaṇīya-3]] dhūtapakṣo vahan viṣṇus tārkṣyātmā vāyuveśmagaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] repheṇa stobhayed bhūtvā tārkṣyo vahnigṛhe sthitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.14] [[Appendix: ViṣaNārāyaṇīya-3]] tenaiva manunā veśaḥ tathā syād iti kecana | [[Appendix: ViṣaNārāyaṇīya-3]] so 'vaṣṭambhitagātras taj japann indragṛhe sthitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] saṃstambhaṃ kurute kecit ? tathā saṃhāra iṣyate | [[Appendix: ViṣaNārāyaṇīya-3]] tārkṣyo varuṇadehasthas taj japān nāśayed viṣam || [[Appendix: ViṣaNārāyaṇīya-3]] atha tārkṣyasya pakṣeṇa nītaṃ daṣṭāt paraṃ naram | [[Appendix: ViṣaNārāyaṇīya-3]] saviṣaṃ pannagākāraṃ viṣasaṃkrāmakṛt bhavet || [[Appendix: ViṣaNārāyaṇīya-3]] adhīśena ca tāreṇa yukto vālī ? bhujaṅgavān | [[Appendix: ViṣaNārāyaṇīya-3]] kramād viṣasya saṃkrāmastobhau kuryāt svaveśmagaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] manumadhyaṃ dahan mūrdhni dhyātaṃ śāpādikojjvalam ? | [[Appendix: ViṣaNārāyaṇīya-3]] satāraṃ vyoma vā tadvad daṣṭāvayavasandhiṣu || [[Appendix: ViṣaNārāyaṇīya-3]] viṣasya stobhakṛt dagdhagṛhavānarakīrtanāt | [[Appendix: ViṣaNārāyaṇīya-3]] 41. oṃ namo bhagavate garuḍāya kālāgnivarṇāya ehy ehi [[Appendix: ViṣaNārāyaṇīya-3]] kālānalalolajihva, pātaya mohaya drāvaya drāvaya bhrama bhrāmaya [[Appendix: ViṣaNārāyaṇīya-3]] hana paca huṃ phaṭ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭamūrdhni jvaladvahni ? bheyaṃ ? nasya viṣāgninā | [[Appendix: ViṣaNārāyaṇīya-3]] dahyamānam imaṃ dhyāyan japet stobhāyutaṃ manum | [[Appendix: ViṣaNārāyaṇīya-3]] sordhvasthavahni śuklāntyaṃ bindumad daṣṭamastake || [[Appendix: ViṣaNārāyaṇīya-3]] cintitaṃ āmṛte ? stobhaṃ tad evordhvāgnilopataḥ | [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭādeśakṛtathūla ? nābhihṛt karṇavaktrakam || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.15] [[Appendix: ViṣaNārāyaṇīya-3]] bhṛguḥ sāṣāthidīrghāgniddaṇḍu ? syā stobhakārakam | [[Appendix: ViṣaNārāyaṇīya-3]] samastaviṣarogeṣu tathā sarvagrahādiṣu || [[Appendix: ViṣaNārāyaṇīya-3]] indraśatrugadaṃ ? nāma kuliśopari ghaṭṭitam | [[Appendix: ViṣaNārāyaṇīya-3]] anyonya pihite paṇau stambhakṛt viṣasuptake || [[Appendix: ViṣaNārāyaṇīya-3]] puṭitaṃ bhūmigehābhyāṃ nastanmāsāṃ ? sandhiṣe | [[Appendix: ViṣaNārāyaṇīya-3]] pārthivāpi ? viṣaṃ daṣṭaṃ dhyātvā saṃstambhayed viṣam || [[Appendix: ViṣaNārāyaṇīya-3]] 42. pāde jaruddha śrakrāya ? śirontastambhakṛt manuḥ | [[Appendix: ViṣaNārāyaṇīya-3]] oṃ vajreṇa stambhaya ut bhaṇe svāhā || [[Appendix: ViṣaNārāyaṇīya-3]] eṣa sarvaviṣastambhaṃ sarpādīṃ stambhayen manuḥ | [[Appendix: ViṣaNārāyaṇīya-3]] śvetaspa ? rakalādhārā stanya dhārā samukṣitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] sarobje 'mṛtakumbhastho daṣṭo nirviṣatāṃ vrajet | [[Appendix: ViṣaNārāyaṇīya-3]] daṇḍu kumbhasthito mūrdhni dhvastāplāvitavigrahaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] dhyeyo hṛdīndu bimbaṃ ca kṣveḷamṛtyujvarādihṛt | [[Appendix: ViṣaNārāyaṇīya-3]] jānta daṇḍunmu ? puṭitaṃ sughāmrāvijalāpitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] snānapānāt sarpaviṣajvararogāpamṛtyujit | [[Appendix: ViṣaNārāyaṇīya-3]] mukhavṛttānvitaṃ daṇḍībhyo ? mahāhī dvayaṃ ntu vā || [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭāṅgasandhiṣu nyasya------------------------| [[Appendix: ViṣaNārāyaṇīya-3]] sāgnīśau daṇḍinau śuklaṃ viba ? rgicaturo ? kṣaṇāt || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.16] %mislabeled as “p.19” [[Appendix: ViṣaNārāyaṇīya-3]] kaniṣṭhādyaṅguḷīmadhyaparvasu kramaśo nyaset | [[Appendix: ViṣaNārāyaṇīya-3]] cinmantraṃ ca tale nyastaṃ jalaṃ japtaṃ sudhāmayam || [[Appendix: ViṣaNārāyaṇīya-3]] sabījaṃ tanmukhe kṣiptam āvidhyaṃ viṣanāśakṛt | [[Appendix: ViṣaNārāyaṇīya-3]] śaśisthaṃ sargiśuklāntyaṃ hṛdādisthaṃ viṣaṃ haret || [[Appendix: ViṣaNārāyaṇīya-3]] kumbhasthaṃ bindumajjāntaṃ hṛtkarṇamukham ūrdhvakam | [[Appendix: ViṣaNārāyaṇīya-3]] aṅga ? kapiplavākhyānāt sudhāsrāvi viṣaṃ haret || [[Appendix: ViṣaNārāyaṇīya-3]] śivaḥ sargi viyat kṛṣṇanyasyusye ? daṣṭamantriṇoḥ | [[Appendix: ViṣaNārāyaṇīya-3]] bhagnabhāṇḍasurāpāṇāṃ kathayā nāśayed viṣam || [[Appendix: ViṣaNārāyaṇīya-3]] aindrasthāpyagṛhasthasyā nyasyāsye tārakaṃ plutam | [[Appendix: ViṣaNārāyaṇīya-3]] padmamālādharaḥ śatror dhvajāgrasthita vāyavaḥ ? || [[Appendix: ViṣaNārāyaṇīya-3]] pūrṇendujyatarasyena ? kṣīrābdhiṃ dustaraṃ taran | [[Appendix: ViṣaNārāyaṇīya-3]] dṛṣṭaḥ keneti kathayā śrutvā tadvismayānvitaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] dṛṣṭaḥ sa tu mayety evaṃ daṣṭe naṣṭaviṣo vadet | [[Appendix: ViṣaNārāyaṇīya-3]] siddho gurūpadeśena muṇḍaṃ tārkṣyaṃ tanurvayaḥ || [[Appendix: ViṣaNārāyaṇīya-3]] ālikhyālikhya pūrṇendau vāmahastena mārjjayet | [[Appendix: ViṣaNārāyaṇīya-3]] tat kevalaṃ haret kṣveḷaṃ śṛṅgiṃ---stobhakāri ca || [[Appendix: ViṣaNārāyaṇīya-3]] saviṣaṃ viṣabandhāya bījaṃ tatra na kathyate | [[Appendix: ViṣaNārāyaṇīya-3]] sāgnisthādyā drendupārśvaṃ sipramasyātha kiṭadigoḥ?? || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.17] [[Appendix: ViṣaNārāyaṇīya-3]] etat syā ? viṣahṛdrekhāḥ śikhiśyenāruṇātmikāḥ | [[Appendix: ViṣaNārāyaṇīya-3]] taj japtvā muhur uddiṣṭaṃ gamayed viṣaśāntaye || [[Appendix: ViṣaNārāyaṇīya-3]] smaran mantraṃ japan vātha kālā rekhāḥ svarādikāḥ | [[Appendix: ViṣaNārāyaṇīya-3]] ekaikalopād daṣṭena gaṇayel lalitān svarān || [[Appendix: ViṣaNārāyaṇīya-3]] daṇḍī svargī sakarṇārdhacandrī sargī dvayaṃ nabhaḥ | [[Appendix: ViṣaNārāyaṇīya-3]] kalākānto niruccāsas tat saṃjapyāntarātmanā || [[Appendix: ViṣaNārāyaṇīya-3]] saṃsmṛtya daṣṭam ākāśaṃ saptakṛtvo 'thavā sitam | [[Appendix: ViṣaNārāyaṇīya-3]] ha ity uktvā na daṣṭo 'sau na viṣaṃ veti nirdiśet || [[Appendix: ViṣaNārāyaṇīya-3]] bhaumāpyāgneyavāyavyakṣveḷahṛd vipatir bhavet | [[Appendix: ViṣaNārāyaṇīya-3]] tadvipakṣārṇayogena tan mantreṇa dvaca ? sadmanā || [[Appendix: ViṣaNārāyaṇīya-3]] bhaumaṃ sarvāṅgavaivarṇyaṃ marutāṃ stambhakṛd viṣam | [[Appendix: ViṣaNārāyaṇīya-3]] vāruṇaṃ kapharomāñcalālāgaḷanirodhakṛt || [[Appendix: ViṣaNārāyaṇīya-3]] vāhnaṃ svedāndhatātandrīdāha tat tad viyogakṛt | [[Appendix: ViṣaNārāyaṇīya-3]] vāyavyaṃ vepa ? śoṣau ca vaivarṇyacalanta kṛtvā ? [[Appendix: ViṣaNārāyaṇīya-3]] pakṣi pakṣi mahāpakṣi | paṃ laṃ paṃ laḥ | [[Appendix: ViṣaNārāyaṇīya-3]] pakṣi pakṣi kṣīṃ hrāṃ gāṃ ṭhaṃ | [[Appendix: ViṣaNārāyaṇīya-3]] dvāv etau pakṣirāṇmantrau viṣaghnāvabhimantrabhaṇāt | [[Appendix: ViṣaNārāyaṇīya-3]] amṛte amṛta pakṣiṇi saplavasaḥ ? | [[Appendix: ViṣaNārāyaṇīya-3]] ādau danḍi sudhāsravacchaśigataṃ jāntaṃ vilikhyābhidhāvarṇān %sic [[Appendix: ViṣaNārāyaṇīya-3]] ṭhāntaritān adhogatamukhān paṅktau sudhāplāvitān | [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.18] [[Appendix: ViṣaNārāyaṇīya-3]] kuḍye choṭikayā krameṇa likhitān daṣṭasya paśyan japet | [[Appendix: ViṣaNārāyaṇīya-3]] mantrī mantram imaṃ parokṣaviṣahṛt siddhas trilakṣaṃ japet || [[Appendix: ViṣaNārāyaṇīya-3]] hara vaṣṭiraghu viṣahari ṭhaṃ viṣahari hrīṃ sarvaviṣahari hrīṃ svāhā | [[Appendix: ViṣaNārāyaṇīya-3]] cyutena kumbhād amṛtena siñcatīṃ [[Appendix: ViṣaNārāyaṇīya-3]] mahiṃ (ga) te ? kṣveḷavatas triśūlinīm | [[Appendix: ViṣaNārāyaṇīya-3]] ime nijaikle ? masitāntalocanāṃ [[Appendix: ViṣaNārāyaṇīya-3]] smaran japet mantram imaṃ viṣāpaham || [[Appendix: ViṣaNārāyaṇīya-3]] muṣṭi muṣṭi vajramuṣṭi ṭha | aṣṭahesi pṛṣahesi ṭhaṃ vedavedi ṭha | [[Appendix: ViṣaNārāyaṇīya-3]] svacchāṃ kāḷīṃ piśācyāḥ saguṇaḍamarukaṃ paścimaskandharūḍhāṃ [[Appendix: ViṣaNārāyaṇīya-3]] ----ṅguṣṭhamuṣṭidvayayutavapuṣā daṃśakenorageṇa | [[Appendix: ViṣaNārāyaṇīya-3]] dagdhvā siddhena netratrayadahanaguṇaiḥ kṣveḷam āpātayantīm [[Appendix: ViṣaNārāyaṇīya-3]] ātmānaṃ bhāvayitvā tvaviṣam iti vadet tatra nāstīti cokte || [[Appendix: ViṣaNārāyaṇīya-3]] oṃ pakṣirājāya oṃ rājapakṣi | oṃ dhīṃ śriṃ ṭhaṃ dharalavataṃ pakṣi [[Appendix: ViṣaNārāyaṇīya-3]] ṭhaṃ --- mantro 'yaṃ bhuvi yaṣṭikāpraharaṇāt kṣveḷaṃ haret gāruḍaṃ [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo bhagavate kanakadehakārkoṭakaśaṅkhapāla [[Appendix: ViṣaNārāyaṇīya-3]] viṣaṃ hara nirviṣaṃ huṃ phaṭ | [[Appendix: ViṣaNārāyaṇīya-3]] rekhāḥ pañca viṣāpahā vipatikās tantitā laṅghanāt | [[Appendix: ViṣaNārāyaṇīya-3]] ajamahiṇi ṭhaṃ [[Appendix: ViṣaNārāyaṇīya-3]] somasthasya manuḥ pradakṣiṇavidher japtvāpy ayaṃ kṣveḷahṛt [[Appendix: ViṣaNārāyaṇīya-3]] oṃ namo bhagavate anilakeśi mahākeśi tavaceḍimadva ? vedhi [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.19] [[Appendix: ViṣaNārāyaṇīya-3]] sadā sarvamukhaṃ jajñe | eraṇḍaṃ kimuṣṭhika sarpaviṣaṃ bhramaṇi [[Appendix: ViṣaNārāyaṇīya-3]] huṃ phaṭ svāhā pakṣi tuṃ ? | [[Appendix: ViṣaNārāyaṇīya-3]] daṣṭāveśakaro viṣāpaharaṇaś cāyaṃ manur mantraṇāt || [[Appendix: ViṣaNārāyaṇīya-3]] pakṣi pakṣi phaṃ | [[Appendix: ViṣaNārāyaṇīya-3]] śyenādriṣṭhārtya----sthitamahimalasaddaṃśakaṃ nāḷikeraṃ ? [[Appendix: ViṣaNārāyaṇīya-3]] yātaḥ prāg grasyamānaṃ muhur iti viṣahṛt taj japet dhyānayuktam | [[Appendix: ViṣaNārāyaṇīya-3]] oṃ ṭhīṃ dharala va pakṣi huṃ phaṭ ṭhaṃ | [[Appendix: ViṣaNārāyaṇīya-3]] rekhāḥ sapta dvayāgrāḥ sakala-----jaṭharā daṣṭam ānīya mantraṃ [[Appendix: ViṣaNārāyaṇīya-3]] japtvā tadvad vilomād apanayatu vamātajjayejā ? viṣaghnāḥ || [[Appendix: ViṣaNārāyaṇīya-3]] oṃ tatpuruṣāya vidmahe pakṣidevāya dhīmahi [[Appendix: ViṣaNārāyaṇīya-3]] tan no garuḍaḥ pracodayāt | [[Appendix: ViṣaNārāyaṇīya-3]] piṣṭhāhena ? naśābhadī ? jalajapādetatya yā sādhyate [[Appendix: ViṣaNārāyaṇīya-3]] gāyatrī garuḍasya seyam uditā kṣveḷakriyāsūttamā | [[Appendix: ViṣaNārāyaṇīya-3]] śuklendau sakalau virāmaśirasau pakṣyādinau dvau manū [[Appendix: ViṣaNārāyaṇīya-3]] pañcārṇau viṣanāśane vipatinā tulyau smṛtau gāruḍau || [[Appendix: ViṣaNārāyaṇīya-3]] uttānasya sudhāgatasya vasane nyasyet pidhāne sudhā- [[Appendix: ViṣaNārāyaṇīya-3]] bruvīndu ? sthitam ambu daṇḍi śaśinaṃ tatra sthitānāṃ ? mukhe | [[Appendix: ViṣaNārāyaṇīya-3]] kṛtvaivaṃ manasā 'bhidhāpya ca padaṃ taṃ muṣṭu muṣṭutiya ?? [[Appendix: ViṣaNārāyaṇīya-3]] nmantrī tatpihitāmbarāpaharaṇād utthāpayed daṃśakam || [[Appendix: ViṣaNārāyaṇīya-3]] [Appendix p.20] [[Appendix: ViṣaNārāyaṇīya-3]] daṇḍyambhogṛhamadhyagendunihitaṃ jāntaṃ sudhāsaṃsravaṃ [[Appendix: ViṣaNārāyaṇīya-3]] dhyātvā tārkṣyakarārpitembhasi viṣaṃ tatprokṣaṇān nāśayet | [[Appendix: ViṣaNārāyaṇīya-3]] śuklāntyau sakalau sitau śaśigatau daṣṭasya mūrdhni sthitau [[Appendix: ViṣaNārāyaṇīya-3]] śvetāmbhojakarasya varṣitasudhādhārau viṣaghnau pṛthak || [[Appendix: ViṣaNārāyaṇīya-3]] nyasyānyasya ? ca bījapañcakam imaṃ sarpākṛtiṃ cintayan [[Appendix: ViṣaNārāyaṇīya-3]] rudrībhūtadhanur guṇatriśikhayā chindan punas tac chiraḥ | [[Appendix: ViṣaNārāyaṇīya-3]] chedaṃ chedam athotthitaṃ muhur amuṃ yāhīti dadyād budho [[Appendix: ViṣaNārāyaṇīya-3]] yaṣṭiṃ chedanam īdṛśaṃ nirupamaṃ manye viṣacchedane || [[Appendix: ViṣaNārāyaṇīya-3]] kṣīrāmbhaḥkamalākarodarasamudbhūtāmbujasthāyinaṃ [[Appendix: ViṣaNārāyaṇīya-3]] nyasyāmbhoviyadindujāntavilasan mūrdhāsyahṛn nābhikam | [[Appendix: ViṣaNārāyaṇīya-3]] vyomasthāmalatārkṣyaśaṅkhagasudhābhiḥ plāvyamānaṃ naraṃ [[Appendix: ViṣaNārāyaṇīya-3]] dhyāyen mantrivaraḥ sanaṣṭa---ko daṣṭaḥ samuttiṣṭhati || [[Appendix: ViṣaNārāyaṇīya-3]] kāntaṃ kalākālayutaṃ svahasta- [[Appendix: ViṣaNārāyaṇīya-3]] padmasya madhye dalapañcake ca | [[Appendix: ViṣaNārāyaṇīya-3]] dhyātvā 'mṛtībhūtakaro narendraḥ [[Appendix: ViṣaNārāyaṇīya-3]] sparśena sarvāṇi viṣāṇi hanti || iti nārāyaṇīye tṛtīyaḥ paṭalaḥ