Title: Bhairavapadmāvatīkalpa (in M.B. Jhavery’s: Comparative and Critical Study of Mantrasastra) Author: Malliṣeṇasūri Commentator: Bandhuṣeṇa Name: BhaiPaKa.txt Category: Mantraśāstra (Jaina) | Ṣaṭkarmāṇi | Gāruḍa Tantra | Published: © Jhavery (1944) Notes: *this etext is best viewed in a text editor with syntax coloring set to TeX to clearly differentiate the commentary from the mūla text. * See edition volume for occasional variants, extensive introduction, and numerous appendices ** minor spelling corrections (after the conventions of Monier-Williams) and emendations to the printed edition have been made silently for improved searchability ** *Idiosyncratic spelling "bhūrya(patra)" has been standardized to "bhūrja" Input: M. Slouber Revision: 1.00 Released: 2012 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% || oṃ hrīṃ śrīṃ pārśvanāthāya namaḥ || kaviśekharaśrīmalliṣeṇasūriviracitaḥ Bhairavapadmāvatīkalpaḥ || %śrībanduṣeṇapraṇītavivaraṇopetaḥ | \section{mantrilakṣaṇādhikāraḥ prathamaḥ || 1 ||} %Vivaraṇa: %śrīmaccāturṇikāyāmarakhacaravadhūnṛtyasaṃgītakīrti- % vyāptāśāmaṇḍalaṃ maṇḍitasurapaṭahādyaṣṭasatprātihāryam / %natvā śrīpārśvanāthaṃ jitakamaṭhakṛtoddaṇḍaghoropasargaṃ % padmāvatyā hi kalpapravaravivaraṇaṃ vakṣyate banduṣeṇaiḥ // kamaṭhopasargadalanaṃ tribhuvananāthaṃ praṇamya pārśvajinam | vakṣye 'bhīṣṭaphalaprada–bhairavapadmāvatīkalpam || 1.1 || %Vivaraṇa: %‘kamaṭhopasargadalanaṃ’ kamaṭhena kṛto ya upasargaḥ taṃ dalayatīti kamaṭhopasargadalanaḥ taṃ kamaṭhopasargadalanam / punaḥ kathaṃbhūtam? ‘tribhuvananātham’ trilokādhīśvaram / kam? ‘pārśvajinam’ śrīpārśvajineśvaram / kiṃ kṛtvā? ‘praṇamya’ prakarṣeṇa namaskṛtya, ‘vakṣye’ pratipādayiṣye / kam? ‘bhairavapadmāvatīkalpam’ bhairavī cāsau padmāvatī ca bhairavapadmāvatī, tasyāḥ kalpaḥ bhairavapadmāvatīkalpaḥ, taṃ bhairavapadmāvatīkalpam / kathaṃbhūtam? ‘abhīṣṭaphalapradam’ abhilaṣitaṃ phalaṃ pradadātīti abhīṣṭaphalapradaḥ taṃ abhīṣṭaphalapradaṃ vakṣye iti sambandhaḥ // 1.1 // pāśaphalavaradagajavaśakaraṇakarā padmaviṣṭarā padmā | sā māṃ rakṣatu devī trilocanā raktapuṣpābhā || 1.2 || %Vivaraṇa: %‘pāśaphalavaradagajavaśakaraṇakarā’ pāśaś ca phalaṃ ca varadaś ca gajavaśakaraṇaṃ ca pāśaphalavaradagajavaśakaraṇāni, tāni vāmordhvakarādikrameṇa vidyante yasyāḥ sā pāśaphalavaradagajavaśakaraṇakarā / punaḥ kathaṃbhūtā? ‘padmaviṣṭarā’ padmam eva viṣṭaraṃ––āsanaṃ yasyāḥ sā padmaviṣṭarā / punaḥ kathaṃbhūtā? ‘trilocanā’ trīṇi locanāni vidyante yasyāḥ sā trilocanā / punaḥ kathaṃbhūtā? ‘raktapuṣpābhā’ raktapuṣpavad ābhā––dīptir yasyāḥ sā raktapuṣpābhā / kā sā? ‘padmā’ padmāvatī nāma / ‘devī’ devatā / ‘māṃ’ granthakartāraṃ śrīmalliṣeṇācāryaṃ ‘rakṣatu’ pātu // 1.2 // totalā tvaritā nityā tripurā kāmasādhinī | devyā nāmāni padmāyās tathā tripurabhairavī || 1.3 || %Vivaraṇa: %totalādīni tripurabhairavīparyantāni padmāvatīdevyāḥ paryāyanāmāni bhavanti––jāyante // 1.3 // [p.2] ādau sādhakalakṣaṇaṃ susakalīṃ devyarcanāyāḥ kramaṃ paścād dvādaśayantrabhedakathanaṃ stambho 'ṅganākarṣaṇam | yantraṃ vaśyakaraṃ nimittam aparaṃ vaśyauṣadhaṃ gāruḍaṃ vakṣye 'haṃ kramaśo yathā nigaditāḥ kalpe 'dhikārās tathā || 1.4 || %Vivaraṇa: %granthasyādau ‘sādhakalakṣaṇaṃ’ mantrasādhakānāṃ lakṣaṇam / ‘susakalīm’ samyaksakalīkaraṇakriyām / ‘devyarcanāyāḥ kramam’ devyārādhanavidhānam / ‘paścāt’ devyārādhanavidhānānantaram / ‘dvādaśayantrabhedakathanam’ dvādaśaprakārayantrāṇāṃ bhedavyākhyānam / ‘stambham’ krodhādistambhanayantrādhikāram / [‘aṅganākarṣaṇaṃ’ stryākarṣaṇādhikāram / ‘yantraṃ vaśyakaraṃ’ vaśīkaraṇayantranirūpaṇādhikāram /] ‘nimittam’ darpaṇādinimittādhikāram / ‘aparaṃ’ anyat / ‘vaśyauṣadhaṃ’ stryādivaśyauṣadhādhikāram / ‘gāruḍaṃ’ gāruḍādhikāram / ‘kalpe 'dhikārāḥ’ asmin kalpe adhikārāḥ ‘yathā’ yena prakāreṇa ‘nigaditāḥ’ pratipāditāḥ ‘tathā’ tena prakāreṇa ‘ahaṃ’ śrīmalliṣeṇācāryaḥ ‘kramaśaḥ’ yathāparipāṭyā ‘vakṣye’ pratipādayiṣye // 1.4 // iti daśavidhādhikārair lalitāryāślokagītisadvṛttaiḥ | viracayati malliṣeṇaḥ kalpaṃ padmāvatīdevyāḥ || 1.5 || %Vivaraṇa: %‘iti daśavidhādhikāraiḥ’ iti–evaṃ prākkathitadaśaprakārādhikāraiḥ / kathaṃbhūtaiḥ? ‘lalitāryāślokagītisadvṛttaiḥ’ lalitā ca sā āryā ca lalitāryā, ślokaḥ––dvātriṃśadakṣaranibaddhaḥ, gītīti upagītiḥ, sadvṛttaiḥ––ṣaḍviṃśatijātivṛttaiḥ / ‘viracayati’ viśeṣeṇa racayati / kaḥ kartā? malliṣeṇaḥ / kam? kalpam / kasyāḥ? ‘padmāvatīdevyāḥ’ bhairavapadmāvatīdevyāḥ // 1.5 // nirjitamadanāṭopaḥ praśamitakopo vimuktavikathālāpaḥ | devyarcanānurakto jinapadabhakto bhaven mantrī || 1.6 || %Vivaraṇa: %‘nirjitamadanāṭopaḥ’ niḥśeṣeṇa jito madanasya āṭopo––vijṛmbhaṇaṃ yena asau nirjitamadanāṭopaḥ / ‘praśamitakopaḥ’ prakarṣeṇa śamitaḥ kopaḥ yenāsau praśamitakopaḥ / ‘vimuktavikathālāpaḥ’ viśeṣeṇa muktaḥ––tyaktaḥ vikathāyā ālāpo vikathālāpaḥ––mithyālāpo yenāsau vimuktavikathālāpaḥ / ‘devyarcanānuraktaḥ’ devī––padmāvatī tasyā arcane––pūjane anuraktaḥ / ‘jinapadabhaktaḥ’ śrījineśvarapadakamalabhaktaḥ / asau ‘mantrī’ mantravādī evaṃguṇayukto ‘bhavet’ syāt // 1.6 // mantrārādhanaśūraḥ pāpavidūro guṇena gambhīraḥ | maunī mahābhimānī mantrī syād īdṛśaḥ puruṣaḥ || 1.7 || %Vivaraṇa: %mantrasyārādhanaṃ mantrārādhanaṃ tasmin śūraḥ––nirbhayaḥ asau mantrārādhanaśūraḥ / punaḥ kathaṃbhūtaḥ? ‘pāpavidūraḥ’ duṣkarmakaraṇavidūraḥ / ‘guṇena gambhīraḥ’ sakalaguṇaiḥ kṛtvā gambhīraḥ / maunaṃ vidyate yasyāsau maunī / ‘mahābhimānī’ mahāṃś cāsau abhimānaś ca mahābhimānaḥ, sa vidyate yasyāsau mahābhimānī / ‘īdṛśaḥ puruṣaḥ’ evaṃguṇaviśiṣṭaḥ pumān / ‘mantrī’ mantravādī syāt // 1.7 // [p.3] gurujanahitopadeśo gatatandro nidrayā parityaktaḥ | parimitabhojanaśīlaḥ sa syād ārādhako devyāḥ || 1.8 || %Vivaraṇa: %‘gurujanahitopadeśaḥ’ gurujanebhyaḥ sakāśād hitaḥ––āhitaḥ upadeśo yena asau gurujanahitopadeśaḥ / ‘gatatandraḥ’ nirālasyaḥ / ‘nidrayā parityaktaḥ’ atinidrayā rahitaḥ / ‘parimitabhojanaśīlaḥ’ parimitaṃ bhojanaṃ śīlaṃ yasya asau parimitabhojanaśīlaḥ / ‘saḥ’ evaṃguṇaviśiṣṭaḥ puruṣaḥ / ‘devyāḥ’ padmāvatyāḥ / ‘ārādhakaḥ’ sādhakaḥ / ‘syāt’ bhavet // 1.8 // nirjitaviṣayakaṣāyo dharmāmṛtajanitaharṣagatakāyaḥ | gurutaraguṇasampūrṇaḥ sa bhaved ārādhako devyāḥ || 1.9 || %Vivaraṇa: %‘nirjitaviṣayakaṣāyaḥ’ viṣayāḥ pañcendriyajādayaḥ, kaṣāyāḥ krodhādayaḥ, viṣayāś ca kaṣāyāś ca viṣayakaṣāyāḥ nirjitā viṣayakaṣāyā yena asau nirjitaviṣayakaṣāyaḥ / punaḥ kathaṃbhūtaḥ? ‘dharmāmṛtajanitaharṣagatakāyaḥ’ dharma evāmṛtaṃ dharmāmṛtaṃ, tena janito harṣaḥ dharmāmṛtajanitaharṣaḥ, dharmāmṛtajanitaharṣaṃ gataḥ––prāptaḥ kāyaḥ––śarīraṃ yasyāsau dharmāmṛtajanitaharṣagatakāyaḥ / ‘gurutaraguṇasampūrṇaḥ’ viśiṣṭataraguṇaiḥ sampūrṇaḥ / ‘sa bhaved ārādhako devyāḥ’ sa evaṃguṇaviśiṣṭaḥ puruṣaḥ devyāḥ––padmāvatyā ārādhako bhavet––syāt // 1.9 // śuciḥ prasanno gurudevabhakto dṛḍhavrataḥ satyadayāsametaḥ | dakṣaḥ paṭur bījapadāvadhārī mantrī bhaved īdṛśa eva loke || 1.10 || %Vivaraṇa: %‘śuciḥ’ bāhyābhyantaraśuciḥ / ‘prasannaḥ’ saumyacittaḥ / ‘gurudevabhaktaḥ’ gurudeveṣu bhaktaḥ / ‘dṛḍhavrataḥ’ gṛhītavrateṣv atidṛḍhaḥ / ‘satyadayāsametaḥ’ ananṛtavākyadayāsametaḥ / ‘dakṣaḥ’ aticaturaḥ / ‘paṭuḥ’ medhāvī / ‘bījapadāvadhārī’ bījākṣarapadāvadhāraṇaṃ vidyate yasyāsau bījapadāvadhārī / ‘īdṛśaḥ’ evaṃvidha eva puruṣaḥ / ‘loke’ lokamadhye / ‘mantrī’ mantravādī ‘bhavet’ syāt // 1.10 // ete guṇā yasya na santi puṃsaḥ kvacit kadācin na bhavet sa mantrī | karoti ced darpavaśāt sa jāpyaṃ prāpnoty anarthaṃ phaṇiśekharāyāḥ || 1.11 || %Vivaraṇa: %ete guṇā yasya na santi puṃsaḥ’ yasya puruṣasya ete guṇā na santi––na vidyante / ‘kvacit’ yatra kvāpi pradeśe / ‘kadācit’ kasmiṃścit kāle / ‘saḥ’ evaṃviśiṣṭaḥ pumān / ‘mantrī’ mantravādī / ‘na bhavet’ na syāt / ‘saḥ’ puruṣaḥ / ‘darpavaśāt’ uddhatavṛttyā / ‘jāpyaṃ’ mantrajāpyaṃ / ‘karoti cet’ yadi karoti / ‘prāpnoty anarthaṃ phaṇiśekharāyāḥ’ padmāvatīdevyāḥ sakāśād anarthaṃ prāpnoti––āpadyate // 1.11 // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe mantrilakṣaṇādhikāraḥ prathamaḥ || 1 || %Vivaraṇa: %‘iti’ evaṃ ‘śrīmalliṣeṇasūriviracite’ śriyā upalakṣito malliṣeṇaḥ śrīmalliṣeṇaḥ sa cāsau sūriś ca śrīmalliṣeṇasūriḥ tena viracitaḥ––kathitaḥ tasmin śrīmalliṣeṇasūriviracite / kva? ‘bhairavapadmāvatīkalpe’ bhairavapadmāvatīdevyāḥ mantrakalpe mantrilakṣaṇādhikāraḥ prathamaḥ // 1 // %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% [p.4] \section{dvitīyaḥ sakalīkaraṇaparicchedaḥ || 2 ||} snātvā pūrvaṃ mantrī prakṣālitaraktavastraparidhānaḥ | sammārjitapradeśe sthitvā sakalīkriyāṃ kuryāt || 2.1 || %Vivaraṇa: %‘snātvā’ snānaṃ kṛtvā / ‘pūrvaṃ’ prāk / ‘mantrī’ mantravādī / ‘prakṣālitaraktavastraparidhānaḥ’ dhautalohitavastraparidhānaḥ / ‘sammārjitapradeśe’ gomayaliptapradeśe / ‘sthitvā’ uṣitvā / ‘sakalīkriyāṃ’ ātmarakṣāvidhānaṃ kuryāt // 2.1 // hrāṃ vāmakarāṅguṣṭhe tarjanyāṃ hrīṃ ca madhyamāyāṃ hrūṃ | hrauṃ punar anāmikāyāṃ kaniṣṭhikāyāṃ ca hraḥ susyāt || 2.2 || %Vivaraṇa: %‘hrāṃ vāmakarāṅguṣṭhe’ vāmakarāṅguṣṭhāgre hrām iti bījaṃ vinyaset / ‘tarjanyāṃ hrīṃ’ tarjanyaṅgulyagre hrīm iti bījam / ‘madhyamāyāṃ hrūṃ’ madhyamāṅgulyagre hrūm iti bījam / ‘hrauṃ punar anāmikāyāṃ’ punaḥ––paścād anāmikāṅgulyagre hraum iti bījam / ‘kaniṣṭhikāyāṃ ca hraḥ’ kaniṣṭhikāṅgulyagre hraḥ iti bījam, caḥ samuccaye / evaṃ yathānukrameṇa pañcaśūnyabījasthāpanā syāt––bhavet / hrāṃ hrīṃ hrūṃ hrauṃ hraḥ aṅgulyagreṣu nyāsākṣarāṇi // 2.2 // pañcanamaskārapadaiḥ pratyekaṃ praṇavapūrvahomāntyaiḥ | pūrvoktapañcaśūnyaiḥ parameṣṭhipadāgravinyastaiḥ || 2.3 || śīrṣaṃ vadanaṃ hṛdayaṃ nābhiṃ pādau ca rakṣa rakṣeti | kuryād etair mantrī pratidivasaṃ svāṅgavinyāsam || 2.4 || kulakam || %Vivaraṇa: %‘pañcanamaskārapadaiḥ’ arhatsiddhācāryopādhyāyasarvasādhūnāṃ namaskārapūrvaṃ pañcapadaiḥ / kathaṃbhūtaiḥ? ‘pratyekaṃ praṇavapūrvahomāntyaiḥ’ pṛthak pṛthag oṃkārapūrvasvāhāśabdāntaiḥ / kathaṃbhūtaiḥ? ‘parameṣṭhipadāgravinyastaiḥ’ pañcaparameṣṭhināṃ padāgre yathānukrameṇa viśeṣeṇa nyastaiḥ [kaiḥ ‘pūrvoktapañcaśūnyaiḥ’ pūrvoktaiḥ hrāṃ hrīṃ hrūṃ hrauṃ hraḥ itirūpaiḥ pañcabhiḥ śūnyaiḥ––hakaraiḥ] // 2.3 // %‘śīrṣaṃ’ mastakam / ‘vadanaṃ’ āsyam / ‘hṛdayaṃ’ hṛtsthānam / ‘nābhiṃ’ nābhisthānam / ‘pādau’ caraṇadvayam / ‘caḥ’ samuccaye / ‘rakṣa rakṣa iti’ padadvayaṃ / anena prakāreṇa ‘etaiḥ’ kathitamantraiḥ / ‘mantrī’ mantravādī / ‘pratidivasaṃ’ dinaṃ dinaṃ prati / ‘svāṅgavinyāsaṃ’ svakīyāṅganyāsam / ‘kuryāt’ karotu // 2.4 // %oṃ namo arihantāṇaṃ hrāṃ śīrṣaṃ rakṣa rakṣa svāhā / oṃ namo siddhāṇaṃ hrīṃ vadanaṃ rakṣa rakṣa svāhā / oṃ namo āyariyāṇaṃ hrūṃ hṛdayaṃ rakṣa rakṣa svāhā / oṃ namo uvajjhāyāṇaṃ hrauṃ nābhiṃ rakṣa rakṣa svāhā / oṃ namo loe savvasāhūṇaṃ hraḥ pādau rakṣa rakṣa svāhā // ity aṅganyāsakramaḥ // dvicatuḥṣaṣṭhacaturdaśakalābhir antyasvareṇa binduyutaiḥ | kūṭair digvinyastair diśāsu digbandhanaṃ kuryāt || 2.5 || [p.5] %Vivaraṇa: %‘dvicatuḥṣaṣṭhacaturdaśakalābhiḥ’ dvikalaḥ––ākāraḥ, catuḥkalaḥ––īkāraḥ, ṣaṣṭhakalaḥ––ūkāraḥ, caturdaśakalaḥ––aukāraḥ, ebhiḥ dvicatuḥṣaṣṭhacaturdaśakalādibhiḥ svaraiḥ / kathaṃbhūtaiḥ? ‘antyasvareṇa binduyutaiḥ’ antyasvaraḥ––aṃkāraḥ tena antyasvareṇa binduḥ––anusvāraḥ tena yutaiḥ / kaiḥ? kūṭaiḥ––kṣakāraiḥ / kathaṃbhūtaiḥ? ‘digvinyastaiḥ’ diśi nyastaiḥ / kāsu? diśāsu / ‘digbandhanaṃ kuryāt’ diśāṃ bandhanaṃ kuryāt / uddhāraḥ–––kṣāṃ kṣīṃ kṣūṃ kṣauṃ kṣaḥ // 2.5 // hemamayaṃ prākāraṃ caturasraṃ cintayet samuttuṅgam | viṃśatihastaṃ mantrī sarvasvarasaṃyutaiḥ śūnyaiḥ || 2.6 || %Vivaraṇa: %‘hemamayaṃ’ svarṇamayam / kam? prākāraṃ’ durgam / kathaṃbhūtam? ‘caturasram’ catuḥkoṇam / punaḥ kathaṃbhūtam? ‘samuttuṅgam’ samyag unnatam / punaḥ kiṃviśiṣṭam? ‘viṃśatihastaṃ’ viṃśatihastapramāṇam / ‘sarvasvarasaṃyutaiḥ śūnyaiḥ’ hakāraiḥ / ‘mantrī’ mantravādī / ‘cintayet’ evaṃguṇaviśiṣṭaṃ prākāraṃ dhyāyet––dhyānaṃ kuryāt // 2.6 // sarvasvarasampūrṇaiḥ kūṭair api khāṭikākṛtiṃ dhyāyet | nirmalajalaparipūrṇām atibhīṣaṇajalacarākīrṇām || 2.7 || %Vivaraṇa: %‘sarvasvarasampūrṇaiḥ’ / kaiḥ? ‘kūṭaiḥ’ kṣakāraiḥ / ‘api’ niścaye / ‘khātikākṛtiṃ’ parikhākāram / ‘dhyāyet’ dhyānaṃ kuryāt / kathaṃbhūtām? ‘nirmalajalaparipūrṇām’ / punaḥ kathaṃbhūtām? ‘atibhīṣaṇajalacarākīrṇām’ atibhayānakamatsyamakaranakrakacchapādijalacaraparipūrṇām // 2.7 // jvaladoṃkārarakārajvālādagdhaṃ svam agnipurasaṃstham | dhyātvāmṛtamantreṇa snānaṃ paścāt karotv amunā || 2.8 || %Vivaraṇa: %‘jvaladoṃkārarakāra-’ jājvalyamāna oṃkāraḥ, rakārākṣarāṇi, teṣāṃ jvālābhir dagdhaḥ taṃ jvaladoṃkārarakārajvālādagdham / kam? ‘svam’ ātmānam / kathaṃbhūtam? ‘agnipurasaṃstham’ agnimaṇḍalamadhyastham / ‘dhyātvā’ dhyānaṃ kṛtvā / ‘paścāt’ dhyānānantaram / ‘amunā’ anena / ‘amṛtamantreṇa’ vakṣyamāṇamantreṇa / ‘snānam’ mantrasnānam / ‘karotu’ kuryāt // 2.8 // %mantraḥ–––oṃ amṛte amṛtodbhave amṛtavarṣiṇi amṛtaṃ srāvaya srāvaya saṃ saṃ klīṃ klīṃ hrūṃ hrūṃ hrāṃ hrāṃ hrīṃ hrīṃ drāvaya drāvaya hrīṃ svāhā // amṛtamantro 'yam // nijottamāṅgāmarabhūdharāgre saṃsnāpitaḥ pārśvajinendracandraḥ | kṣīrābdhidugdhena surendravṛndaiḥ svaṃ cintayet tajjalaśuddhagātram || 2.9 || %Vivaraṇa: %‘nijottamāṅgāmarabhūdharāgre’ svakīyottamāṅgam eva amarabhūdharaḥ––meruḥ tasyāgraṃ––śikharaṃ tasmin nijottamāṅgāmarabhūdharāgre / ‘saṃsnāpitaḥ’ samyak snāpitaḥ / kaḥ? ‘jinendracandraḥ pārśvaḥ’ / kena? ‘kṣīrābdhidugdhena’ kṣīrasamudradugdhena / kaiḥ? ‘surendravṛndaiḥ’ devendravṛndaiḥ / ‘svaṃ cintayet’ ––ātmānaṃ dhāyet / ‘tajjalaśuddhagātram’ tatsnānodakena śuddhaṃ śarīraṃ yathā bhavati // 2.9 // [p.6] bhūtagrahaśākinyo dhyānenānena nopasarpanti | apaharati pūrvasaṃcitam api duritaṃ tvaritam eveha || 2.10 || %Vivaraṇa: %bhūtagrahaśākinyaḥ’ bhūtāni ca grahāś ca śākinyaś ca bhūtagrahaśākinyaḥ / ‘dhyānenānena’ anena kathitadhyānena / ‘nopasarpanti’ upasarpaṇaṃ kartuṃ na śaknuvanti / ‘pūrvasaṃcitam api’ prāgjanmopārjitam api / kiṃ tat? ‘duritam’ duḥkarma / ‘tvaritam eva’ śīghram eva / ‘apaharati’ nāśayati // 2.10 // paryaṅkāsanasaṃsthaḥ samīpataravartipūjanadravyaḥ | digvanitānāṃ tilakaṃ svasya ca kuryāt sucandanataḥ || 2.11 || %‘paryaṅkāsanasaṃsthaḥ’ paryaṅkāsane saṃsthaḥ / ‘samīpataravartipūjanadravyaḥ’ svapārśvasthāpitāṣṭavidhapūjopakaraṇadravyaḥ / ‘digvanitānāṃ tilakaṃ’ pūrvādyaṣṭadigvadhūnāṃ tilakaṃ––viśeṣakam / ‘svasya ca’ ātmanaś cāpi / ‘sucandanataḥ’ śobhanena candanena tilakaṃ ‘kuryāt’ karotu // 2.11 // pannagādhipaśekharāṃ vipulāruṇāmbujaviṣṭarāṃ kurkuṭoragavāhanām aruṇaprabhāṃ kamalānanām | tryambakāṃ varadāṅkuśāyatapāśadivyaphalāṅkitāṃ cintayet kamalāvatīṃ japatāṃ satāṃ phaladāyinīm || 2.12 || %Vivaraṇa: %‘pannagādhipaśekharāṃ’ pannagānāṃ adhipaḥ pannagādhipaḥ––dharaṇendraḥ śekhare––mukuṭāgre vidyate yasyāḥ sā pannagādhipaśekharā, tām / kiṃviśiṣṭām? ‘vipulāruṇāmbujaviṣṭarām’ vipulaṃ––vistīrṇaṃ aruṇāmbujam eva viṣṭaraṃ––āsanaṃ yasyāḥ sā vipulāruṇāmbujaviṣṭarā tām / punaḥ kiṃviśiṣṭām? ‘kurkuṭoragavāhanām’ kurkuṭasarpavāhanām / punaḥ kiṃviśiṣṭām? ‘aruṇaprabhāṃ’ sindūravat prabhā––dīptir vidyate yasyāḥ sā tām / punaḥ kiṃviśiṣṭām? ‘kamalānanām’ kamalavad ānanaṃ mukhaṃ yasyāḥ sā kamalānanāṃ tām / ‘tryambakām’ trīṇi ambakāni––locanāni vidyante yasyāḥ sā tryambakā tām / punaḥ kiṃviśiṣṭām? ‘varadāṅkuśāyatapāśadivyaphalāṅkitām’ varadaś ca aṅkuśaś ca āyatapāśaś ca divyaphalaṃ ca varadāṅkuśāyatapāśadivyaphalāni taiḥ aṅkitāḥ––cihnitāḥ karā yasyā sā varadāṅkuśāyatapāśadivyaphalāṅkitā tām / ‘cintayet’ dhyānaṃ kuryāt / kām? ‘kamalāvatīm’ padmāvatīm / kiṃviśiṣṭām? ‘japatāṃ’ jāpyaṃ kurvatāṃ ‘satāṃ’ satpuruṣāṇāṃ ‘phaladāyinīṃ’ phalaṃ dadātīti tāṃ phaladāyinīm // 2.12 // parijñāyāṃśakaṃ pūrvaṃ sādhyasādhakayor api | mantraṃ nivedayet prājño vyarthaṃ tatphalam anyathā || 2.13 || %Vivaraṇa: %‘parijñāya’ samyag jñātvā / kiṃ? ‘aṃśakaṃ’ mātrāṃśakam / ‘pūrvaṃ’ prāk / kayoḥ? ‘sādhyasādhakayoḥ’ sādhyaḥ––mantraḥ, sādhakaḥ–mantrī tayoḥ sādhyasādhakayoḥ / ‘api’ niścayena / ‘mantraṃ nivedayet’ mantropadeśaṃ kuryāt / [p.7] %‘prājño’ dhīmān / ‘anyathā’ aṃśakajñānābhāve / ‘tatphalaṃ’ tasya mantrasya phalam / ‘vyarthaṃ’ nirarthakaṃ bhavet // 2.13 // sādhyasādhakayor nāmānusvāravyañjanasvaram | pṛthak kṛtvā kramāt sthāpyam ūrdhvādhaḥpravibhāgataḥ || 2.14 || %Vivaraṇa: %‘sādhyasādhakayor nāma’ sādhyo––mantraḥ sādhako––mantrī tayor nāma / ‘anusvāraṃ,’ ‘vyañjanaṃ’ kakārādivarṇān ‘svaraṃ’ akārādisvarān / ‘pṛthak kṛtvā’ pṛthag viśleṣya / ‘kramāt sthāpyam’ sādhyasādhakaparipāṭyā saṃsthāpyam / katham? ‘ūrdhvādhaḥpravibhāgataḥ’ sādhyanāma ūrdhvataḥ sādhakanāma adhaḥ kṛtvā anena pravibhāgakrameṇa sthāpayet // 2.14 // sādhyanāmākṣaraṃ gaṇyaṃ sādhakāhvayavarṇataḥ | napuṃsakaṃ parityajya kuryāt tad vedabhājitam || 2.15 || %Vivaraṇa: %[‘sādhyanāmākṣaraṃ’ sādhyanāmavarṇān / ‘sādhakāhvayavarṇataḥ’ sādhakanāmākṣarebhyaḥ / ‘gaṇyaṃ’ gaṇayet /] kiṃ kṛtvā? ‘napuṃsakaṃ parityajya’ ṛ ṝ ḷ ḹ iti napuṃsakāni parityajya / ‘tad vedabhājitaṃ’ tat––sādhyasādhakayor anusvāravyañjanagaṇyamānarāśiṃ vedabhājitaṃ––caturbhājitaṃ kuryāt // 2.15 // āyo bhāgoddharitaṃ taṃ cādyaṃ sthāpayet kramād dhīmān | ekadvitricaturvarṇān siddhaṃ sādhyaṃ susiddham ariḥ || 2.16 || %Vivaraṇa: %‘āyo bhāgoddharitaṃ’ prakṛtasādhyasādhakarāśau caturbhir bhāge hṛte yad uddharitaṃ sa āyaḥ / ‘taṃ ca’ uddharitaṃ āyaṃ ca / ‘ādyaṃ sthāpayet’ viśleṣitasādhyamātrānusvāravyañjanapaṅktau ādau sthāpayet / katham? ‘kramāt’ paṅktau yathānukrameṇa / kaḥ? dhīmān / ‘ekadvitricaturvarṇān siddhaṃ sādhyaṃ susiddhaṃ ariḥ’ eka uddharite siddhaṃ, dvir uddharite sādhyaṃ, trir uddharite susiddham, catur uddharite śatruḥ ity evaṃ jñātavyam // 2.16 // siddhasusiddhaṃ grāhyaṃ sādhyaṃ śatruṃ ca varjayed dhīmān | siddhasusiddhe phalade viphalaṃ sādhye ripau vāye || 2.17 || %Vivaraṇa: %‘siddhasusiddhaṃ grāhyaṃ’ caturāyamadhye siddhasusiddham ity āyadvayaṃ grāhyam / ‘sādhyaṃ śatruṃ ca varjayet’ tadāyamadhye sādhyaṃ śatruṃ ca ity āyadvayaṃ varjayet / kaḥ? ‘dhīmān’ buddhimān / ‘siddhasusiddhaṃ phalade’ siddhasusiddham ityāyadvaye saphale mantrasya phalaṃ bhavati / ‘viphalaṃ sādhye ripau vāye’ sādhye ripau vā āyadvaye mantraṃ viphalaṃ syāt // 2.17 // phaladaṃ katipayadivasaiḥ siddhaṃ cet sādhyam api dinair bahubhiḥ | jhaṭiti phaladaṃ susiddhaṃ prāṇārthavināśanaḥ śatruḥ || 2.18 || [p.8] %Vivaraṇa: %‘siddhaṃ cet’ siddhaṃ mantraṃ cet / ‘katipayadivasaiḥ’ kiyadbhirvāsaraiḥ / ‘phaladaṃ’ phaladāyakaṃ bhavati / ‘sādhyam api dinair bahubhiḥ’ api––paścāt sādhyaṃ mantraṃ bahubhir dinaiḥ phaladaṃ bhavati / ‘jhaṭiti phaladaṃ susiddhaṃ’ susiddhaṃ mantraṃ jhaṭiti śīghraṃ phaladāyakaṃ bhavati / ‘prāṇārthavināśanaḥ śatruḥ’ śatrur mantraṃ prāṇārthavināśakaro bhavati // 2.18 // ādāv ante śatrur yadi bhavati tadā parityajen mantram | sthānatritaye śatrur mṛtyuḥ syāt kāryahānir vā || 2.19 || %Vivaraṇa: %‘ādāv ante śatrur yadi bhavati’ mantrasyādau mantrānte yadi śatrur bhavati ‘tadā parityajen mantram’ mantraṃ parivarjayet / ‘sthānatritaye śatrur mṛtyuḥ syāt’ ādimadhyāvasāne yadi śatrur bhavati mantrasya tadā mṛtyur bhavati ‘kāryahānir vā’ kāryanāśo vā bhavati // 2.19 // śatrūr bhavati yadādau madhye siddhaṃ tadantagaṃ sādhyam | kaṣṭena bhavati mahatā svalpaphalaṃ ceti kathanīyam || 2.20 || %Vivaraṇa: %‘śatruḥ’ ityādi / yadā āyagaṇane prathamataḥ śatrur bhavati, mantrasya madhye siddhaṃ bhavati / ‘tadantagaṃ sādhyaṃ’ mantrasyāntagaṃ sādhyaṃ cet / ‘kaṣṭena bhavati mahatā’ mahatā––atyantakleśena jāyate svalpaphalam / caḥ samuccaye / ‘iti’ anena prakāreṇa kathanīyam // 2.20 // ante yadi bhavati ripuḥ prathame madhye ca siddhayugapatanam | kāryaṃ yadādijātaṃ tan naśyati sarvam evānte || 2.21 || %Vivaraṇa: %‘ante yadi bhavati ripuḥ’ mantrasyānte yadi śatrur bhavati / ‘prathame madhye ca siddhayugapatanam’ mantrādau mantramadhye ca siddhayugmapāto yadi bhavati / ‘kāryaṃ yadādijātaṃ’ evaṃvidhamantre yat pūrvaṃ jātaṃ kāryaṃ amitaphalaṃ ‘tan naśyati sarvam evānte’ tat––kāryaṃ janitaphalaṃ sarvam evānte––avasāne nāśaṃ prāpnoti // 2.21 // siddhaṃ susiddham athavā ripuṇāntaritaṃ nirīkṣyate yatra | duḥkhāpāyaprabalaṃ bhavatīti vivarjayet kāryaṃ || 2.22 || %Vivaraṇa: %‘athavā’ anyaprakāreṇa / ‘siddhaṃ’ siddhapadaṃ / susiddhaṃ susiddhapadam / ‘ripuṇāntaritaṃ’ śatrupadāntaritaṃ yadi ‘nirīkṣyate yatra’ yasmin mantre nirīkṣyate––dṛśyate tadā ‘duḥkhāpāyaprabalaṃ’ kleśānarthapracuraṃ bhavati ‘iti’ evaṃ jñātvā ‘vivarjayen mantraṃ’ sādhanakāryaṃ parivarjayet // 2.22 // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe sakalīkaraṇaṃ nāma dvitīyaḥ paricchedaḥ || 2 || [p.9] \section{tṛtīyo devyarcanākramaparicchedaḥ || 3 ||} dīpanapallavasampuṭarodhagrathanāvidarbhaṇaiḥ kuryāt | śāntidveṣavaśīkṛtabandhastryākṛṣṭisaṃstambham || 3.1 || %Vivaraṇa: %‘dīpana’ dīpanena śāntikaṃ kuryāt, ‘pallava’ pallavena vidveṣaṇaṃ kuryāt, ‘sampuṭa’ sampuṭena vaśyaṃ kuryāt, ‘rodhana’ rodhanena bandhaṃ kuryāt, ‘grathanā’ grathanayā stryākṛṣṭiṃ kuryāt, ‘vidarbhaṇa’ vidarbhaṇena krodhādistambhaṃ kuryāt // 3.1 // %atha dīpanādīnāṃ vyākhyā––– ādau nāmaniveśo dīpanam ante ca pallavo jñeyaḥ | tanmadhyagataṃ sampuṭam athādimadhyāntago rodhaḥ || 3.2 || grathanaṃ vargāntaritaṃ dvyakṣaramadhyasthito vidarbhaḥ syāt | ṣaṭkarmakaraṇam etaj jñātvānuṣṭhānam ācaren mantrī || 3.3 || %Vivaraṇa: %‘ādau nāmaniveśau dīpanam’ mantrasyādau yannāmaniveśanaṃ taddīpanaṃ syāt / ‘ante ca pallavo jñeyaḥ’ mantrasyānte yannāmaniveśanaṃ sa pallavo ‘jñeyaḥ’ jñātavyaḥ / ‘tanmadhyagataṃ sampuṭaṃ’ tanmantramadhye niveśitaṃ nāmasampuṭam iti syāt / ‘athādimadhyāntago rodhaḥ’ atha––paścāt mantrasyādau madhye ante ca yannāmaniveśanaṃ sa rodhaḥ syāt / ‘grathanaṃ varṇāntaritam’ mantrasyākṣaram ekaṃ nāmākṣaram ekaṃ evaṃ varṇagrathanaṃ tad grathanam iti syāt / ‘dvyakṣaramadhyasthito vidarbhaḥ syāt’ mantrasyākṣaradvaya prati paścād yannāmaniveśaḥ sa vidarbhaḥ syāt / ‘ṣaṭkarṃakaraṇam etat’, etac chāntyādiṣaṭkarmakriyāvidhānaṃ ‘jñātvā’ buddhvā anuṣṭhānaṃ mantravādī ācaret // 3.2–3 // dikkālamudrāsanapallavānāṃ bhedaṃ parijñāya japet sa mantrī | na cānyathā sidhyati tasya mantraṃ kurvan sadā tiṣṭhatu jāpyahomam || 3.4 || %Vivaraṇa: %‘dikkāla-’ ityādi / dik ca kālaś ca mudrā ca āsanaṃ ca pallavaś ca dikkālamudrāsanapallavāḥ teṣāṃ dikkālamudrāsanapallavānāṃ, ‘bhedaṃ’ vivaraṇaṃ, ‘parijñāya’ samyag jñātvā, saḥ ‘mantrī’ mantravādī japet ‘jāpaṃ’ kuryāt / ‘na cānyathā sidhyati tasya mantram’ anyathā––dikkālādibhedaparijñānābhāve tasya––mantriṇaḥ mantra ‘na sidhyati’ siddhiṃ na prāpnoti / ‘kurvan sadā tiṣṭhatu jāpyahomaṃ’ jāpyahomaṃ kurvan san sadā tiṣṭhatu paraṃ na sidhyati // 3.4 // vaśyākṛṣṭistambhananiṣedhavidveṣacalanaśāntikaṃ puṣṭim | kuryāt somayamāmaraharāgnimarudabdhinirṛtidigvadanaḥ || 3.5 || %Vivaraṇa: %‘vaśyākṛṣṭistambhananiṣedhavidveṣacalanaśāntikaṃ puṣṭim’ etāni karmāṇi / ‘somayamāmaraharāgnimarudabdhinirṛtidigvadanaḥ’ / ‘soma’ uttarābhimukhena vaśyakarma / ‘yama’ dakṣiṇābhimukhena ‘ākṛṣṭiḥ’ ākarṣaṇakarma / ‘amara’ pūrvābhimukhena stambhanakarma / ‘hara’ īśānābhimukhena niṣedhakarma / ‘agni’ agnidiṅmukhena vidveṣaṇakarma / ‘marut’ vāyavyadiṅmukhena ‘calana’ uccāṭanakarma / ‘abdhi’ paścimābhimukhena ‘śāntikaṃ’ śāntikarma / ‘nairṛtidigvadanaḥ’ nairṛtyābhimukhena pauṣṭikakarma / iti digvadano bhūtvā vaśyādikarmāṇi kuryāt // 3.5 // [p.10] pūrvāhṇe vaśyakarmāṇi madhyāhne prītināśanam | uccāṭanaṃ parāhṇe ca sandhyāyāṃ pratiṣedhakṛt || 3.6 || śāntikarmārdharātre ca prabhāte pauṣṭikaṃ tathā | vaśyaṃ muktvānyakarmāṇi savyahastena yojayet || 3.7 || %Vivaraṇa: %‘pūrvāhṇe’ ityādi / pūrvāhṇakāle vasantartau vaśyākṛṣṭistambhanakarmāṇi kuryāt / ‘madhyāhne prītināśanam’ madhyāhnakāle grīṣmartau vidveṣaṇaṃ kuryāt / ‘uccāṭanaṃ parāhṇe’ aparāhṇe varṣartau uccāṭanaṃ kuryāt / caḥ samuccaye / ‘sandhyāyāṃ pratiṣedhakṛt’ sandhyākāle śaradṛtau niṣedhaṃ kuryāt / ‘śāntikarmārdharātre ca’ ardharātre hemantartau śāntikarma kuryāt / caḥ samuccaye / ‘prabhāte pauṣṭikaṃ tathā’ prabhātasamaye śiśirartau pauṣṭikaṃ karma kuryāt / ‘vaśyaṃ muktvā’ vaśyakarma varjayitvā / ‘anyakarmāṇi’ itarākṛṣṭikarmāṇi ‘savyahastena’ dakṣiṇahastena ‘yojayet’ kuryāt, vaśyakarmaiva vāmahastena yojayed ity arthaḥ // 3.6–7 // %iti karmakālanirūpaṇam // aṅkuśasarojabodhapravālasacchaṅkhavajramudrāḥ syuḥ | ākṛṣṭivaśyaśāntikavidveṣaṇarodhavadhasamaye || 3.8 || %Vivaraṇa: %‘aṅkuśa’ aṅkuśamudrā ‘ākṛṣṭi’ ākarṣaṇakarmaṇi / ‘saroja’ sarojamudrā ‘vaśya’ vaśyakarmaṇi / ‘bodha’ jñānamudrā ‘śāntika’ śāntikapauṣṭikayoḥ / ‘pravāla’ pallavamudrā ‘vidveṣaṇe’ phaṭkarmaṇi / ‘sacchaṅkha’ samyakśaṅkhamudrā ‘rodha’ stambhanakarmaṇi / ‘vajra’ vajramudrā ‘vadhasamaye’ pratiṣedhasamaye / iti ṣaṭkarmakaraṇe etā mudrāḥ ‘syuḥ’ bhaveyuḥ // 3.8 // daṇḍasvastikapaṅkajakukkuṭakuliśoccabhadrapīṭhāni | udayārkaraktaśaśadharadhūmaharidrāsitā varṇāḥ || 3.9 || %Vivaraṇa: %‘daṇḍa’ daṇḍāsanaṃ ākarṣaṇakarmaṇi / ‘svastika’ svastikāsanaṃ vaśyakarmaṇi / ‘paṅkaja’ paṅkajāsanaṃ śāntikapauṣṭikayoḥ / ‘kukkuṭa’ kukkuṭāsanaṃ vidveṣoccāṭanayoḥ / ‘kuliśa’ vajrāsanaṃ stambhanakarmaṇi / ‘uccabhadrapīṭhāni’ vistīrṇabhadrapīṭhāsanaṃ niṣedhakarmaṇi / ity etāny āsanāni ṣaṭkarmakaraṇe yojanīyāni // %‘udayārka’ aruṇavarṇaṃ ākṛṣṭikarmaṇi / ‘rakta’ japākusumavarṇaṃ vaśyakarmaṇi / ‘śaśadhara’ candrakāntavarṇaṃ śāntikapauṣṭikayoḥ / ‘dhūma’ dhūmravarṇaṃ vidveṣaṇoccāṭanayoḥ / ‘haridrā’ pītavarṇaṃ stambhanakarmaṇi / ‘asita’ kṛṣṇavarṇaṃ niṣedhakarmaṇi / ity evaṃvidhā varṇāḥ ṣaṭkarmakaraṇe prayoktavyāḥ / ity āsanavarṇabhedāḥ kathitāḥ // 3.9 // vidveṣaṇākarṣaṇacālaneṣu huṃ vauṣaḍ antaṃ phaḍ iti prayojyam | vaśye vaṣaḍ vairivadhe ca ghe ghe svāhā svadhā śāntikapauṣṭike ca || 3.10 || [p.11] %Vivaraṇa: %‘vidveṣaṇetyādi’ vidveṣaṇe huṃ iti pallavaṃ prayojyam / ākarṣaṇe vauṣaḍ antaṃ prayojyam / uccāṭane phaḍ iti pallavaṃ yojyam / vaśye karmaṇi vaṣaḍ iti pallavaṃ yojyam / vairivadhe ca ghe ghe iti pallavaṃ yojyam / caśabdāt stambhane ghe ghe iti pallavaṃ yojyam / ‘svāhā’ svāheti pallavaṃ śāntike yojyam / ‘svadhā’ iti pallavaṃ pauṣṭike yojyam / iti ṣaṭkarmakaraṇe ete pallavā yojanīyāḥ // 3.10 // sphaṭikapravālamuktāphalacāmīkaraputrajīvakṛtamaṇibhiḥ | aṣṭottaraśatajāpyaṃ śāntyādyarthe karotu budhaḥ || 3.11 || %Vivaraṇa: %sphaṭikakṛtabhaṇibhiḥ śāntikakarmaṇi / pravālakṛtamaṇibhiḥ vaśyākarṣaṇayoḥ / muktāphalakṛtaiḥ pauṣṭikakarmaṇi / ‘cāmīkara’ suvarṇakṛtamaṇibhiḥ stambhanakarmaṇi / putrajīvakṛtamaṇibhiḥ vidveṣaṇoccāṭanapratiṣedhakarmaṇi / eteṣāṃ kṛtamaṇibhiḥ ‘aṣṭottaraśatajāpyaṃ’ aṣṭādhikaśataṃ jāpyaṃ ‘śāntyādyarthe’ śāntikaṃ ādi kṛtvā ‘budhaḥ’ prājñaḥ ‘karotu’ kuryāt // 3.11 // mokṣābhicāraśāntikavaśyākarṣeṣu yojayet kramaśaḥ | aṅguṣṭhādyaṅgulikā maṇayo 'ṅguṣṭhena cālyante || 3.12 || %Vivaraṇa: %‘aṅguṣṭhādyaṅgulikā’ aṅguṣṭham ādi kṛtvā aṅgulīḥ mokṣādikarmasu yojayet / katham? ‘kramaśaḥ’ kramaparipāṭyā / ‘maṇayaḥ’ prākkathitamaṇayaḥ ‘aṅguṣṭhena cālyante’ mokṣārthī aṅguṣṭhena cālayet / abhicārakarmaṇi tarjanyā, śāntikapauṣṭikayoḥ madhyamāṅgulyā, vaśyakarmaṇi anāmikāṅgulyā, ākarṣaṇakarmaṇi kaniṣṭhāṅgulyā cālayet // 3.12 // %iti granthānusāreṇa dikkālādibhedena ṣaṭ karmāṇi vyākhyātāni // %idānīṃ devyārādhanagṛhayantroddhāro vidhīyate––– caturasraṃ vistīrṇaṃ rekhātrayasaṃyutaṃ caturdvāram | vilikhet surabhidravyair yantram idaṃ hemalekhanyā || 3.13 || %Vivaraṇa: %‘caturasraṃ’ samacaturasram / ‘vistīrṇaṃ’ vipulam / ‘rekhātrayasaṃyutaṃ’ rekhātritayasaṃyuktam / ‘caturdvāraṃ’ caturdvārānvitam / ‘vilikhet’ viśeṣeṇa likhet / ‘surabhidravyaiḥ’ kuṅkumakastūrikādisugandhidravyaiḥ / ‘yantram idaṃ’ idaṃ devyā gṛhayantram / ‘hemalekhanyā’ svarṇalekhanyā // 3.13 // dharaṇendrāya namo 'dhacchadanāya namas tathordhvachadanāya | padmacchadanāya namo mantrān vedādimāyādyān || 3.14 || %Vivaraṇa: %dharaṇendrāya namaḥ iti pūrvadvārapadam / adhacchadanāya namaḥ iti dakṣiṇadvārapadam / ‘tathā’ tena prakāreṇa / ūrdhvacchadanāya namaḥ iti paścimadvārapadam / padmacchadanāya namaḥ iti uttaradvārapadam / ‘mantrān etān’ etān mantrān / kathaṃbhūtān? ‘vedādimāyādyān’ oṃkārādihrīṃkārādyān // 3.14 // [p.12] pravilikhyaitān kramaśaḥ pūrvādidvārapīṭharakṣārtham | daśa dikpālān vilikhed indrādīn prathamarekhānte || 3.15 || %Vivaraṇa: %asmin śloke pūrvārdhaṃ pūrvam eva sambandhanīyam / uttarārdhaṃ uttaratra sambandhanīyam / ‘etān’ prākkathitadharaṇendrādidvārapālamantrān ‘pravilikhya’ prakarṣeṇa likhitvā ‘kramaśaḥ’ pūrvadakṣiṇapaścimottarakrameṇa / kim artham? ‘pūrvādidvārapīṭharakṣārtham’ prācyādidvārapīṭharakṣārtham / %oṃ hrīṃ dharaṇendrāya namaḥ iti prācyāṃ diśi, oṃ hrīṃ adhacchadanāya namaḥ iti dakṣiṇasyāṃ diśi, oṃ hrīṃ ūrdhvacchadanāya namaḥ iti paścimāyāṃ diśi, oṃ hrīṃ padmacchadanāya namaḥ iti uttarasyāṃ diśi, iti caturdvārapīṭheṣu likhet / athottarārdhavyākhyā––‘daśa dikpālān vilikhet’ daśa lokapālān samyag likhet / kim ādīn? ‘indrādīn’ indraprabhṛtīn / ‘prathamarekhānte’ prākkathitarekhātrayamadhye ādirekhānte // 3.15 // laraśaṣavayasahavarṇān sabindukān aṣṭadikpatisametān | praṇavādinamo'ntagatān oṃhrīmadhordhvacchadanasaṃjñe ca || 3.16 || %Vivaraṇa: %‘laraśaṣavayasahavarṇān’ laś ca raś ca śaś ca ṣaś ca vaś ca yaś ca saś ca haś ca laraśaṣavayasahāḥ te ca te varṇāś ca laraśaṣavayasahavarṇāḥ tān, ‘sabindukān’ saha bindunā vartante iti sabindukāḥ tān / punar api kathaṃbhūtān? ‘aṣṭadikpatisametān’ aṣṭalokapālayutān / ‘praṇavādinamontagatān’ na kevalaṃ lokapālān eva, ‘oṃhrīmadhordhvacchadanasaṃjñe ca’ oṃ hrīṃ adhacchadanāya namaḥ, oṃ hrīṃ ūrdhvacchadanāya namaḥ iti saṃjñe ca / %lokapālasthāpanakramaḥ––– oṃ laṃ indrāya namaḥ iti prācyām / oṃ raṃ agnaye namaḥ ity āgneyyām / oṃ śaṃ yamāya namaḥ iti dakṣiṇasyāṃ diśi, oṃ ṣaṃ nairṛtyāya namaḥ iti nairṛtyāṃ diśi / oṃ vaṃ varuṇāya namaḥ iti paścimāyāṃ diśi / oṃ yaṃ vāyave namaḥ iti vāyavyāṃ diśi, oṃ saṃ kuberāya namaḥ ity uttarasyāṃ diśi / oṃ haṃ īśānāya namaḥ iti aiśānyāṃ diśi / oṃ hrīṃ adhacchadanāya namaḥ ity adhaḥ, oṃ hrīṃ ūrdhvacchadanāya namaḥ ity ūrdhve likhet, evaṃ daśadikpālasthāpanakramaḥ // 3.16 // dikṣu vidikṣu kramaśo jayādijambhādidevatā vilikhet | praṇavatrimūrtipūrvā namo 'ntagā madhyarekhānte || 3.17 || %Vivaraṇa: %‘dikṣu vidikṣu’ diśāsu vidiśāsu, ‘kramaśaḥ’ diśāvidiśākrameṇa ‘jayādijambhādidevatāḥ’ caturdiśi jayādidevatāḥ caturvidikṣu ca jambhādidevatāḥ, kathaṃbhūtāḥ? ‘praṇavatrimūrtipūrvāḥ’ oṃhrīṃpūrvāḥ, punar api kiṃbhūtāḥ? ‘namo 'ntagāḥ’ namaḥśabdāvasānāḥ, kva? ‘madhyarekhānte’ prāglikhitamadhyarekhānte vilikhet // 3.17 // [p.13] ādyā jayā ca vijayā tathājitā cāparājitā devyaḥ | jambhāmohāstambhāstambhinyo devatā etāḥ || 3.18 || %Vivaraṇa: %‘ādyā’ prathamā, ‘jayā ca’ jayānāmā ‘vijayā’ vijayānāmā, ‘tathā’ tena prakāreṇa, ajitānāmā, ‘caḥ’ samuccaye, ‘aparājitā devyaḥ’ aparājiteti digdevyaḥ / ‘jambhā’ jambhā nāma, ‘mohā’ mohā nāma, ‘stambhā’ stambhā nāma, ‘stambhinī’ stambhinīti vidigdevatāḥ / etā aṣṭa devyaḥ / %oṃ hrīṃ jaye namaḥ iti prācyāṃ diśi / oṃ hrīṃ vijaye namaḥ iti dakṣiṇasyāṃ diśi / oṃ hrīṃ ajite namaḥ iti paścimāyāṃ diśi / oṃ hrīṃ aparājite namaḥ ity uttarasyāṃ diśi / oṃ hrīṃ jambhe namaḥ ity āgneyyāṃ diśi / oṃ hrīṃ mohe namaḥ iti nairṛtyāṃ diśi / oṃ hrīṃ stambhe namaḥ iti vāyavyāṃ diśi / oṃ hrīṃ stambhini namaḥ ity aiśānyāṃ diśi likhet / evam aṣṭadevīnāṃ madhyarekhāsthāpanakramaḥ // 3.18 // tanmadhye 'ṣṭadalāmbhojam anaṅgakamalābhidhām | vilikhec ca padmagandhāṃ padmāsyāṃ padmamālikām || 3.19 || %Vivaraṇa: %‘tanmadhye’ prāglikhitarekhātrayamaṇḍalamadhye, ‘aṣṭadalāmbhojaṃ’ aṣṭadalakamalaṃ, ‘anaṅgakamalābhidhām’ tatpatradale anaṅgakamalānāmāṃ, ‘vilikhec ca’ viśeṣeṇa likhet, ‘padmagandhāṃ’ padmagandhānāmām, ‘padmāsyām’ padmāsyānāmām, padmamālikām’ padmamālānāmadheyām // 3.19 // madanonmādinīṃ paścāt kāmoddīpanasaṃjñikām | saṃlikhet padmavarṇākhyāṃ trailokyakṣobhiṇīṃ tataḥ || 3.20 || %Vivaraṇa: %‘madanonmādinīṃ’ madanonmādinīnāmāṃ, ‘paścāt’ tadanantaram, ‘kāmoddīpanasaṃjñikām’ kāmoddīpananāmnīṃ ‘saṃlikhet’ samyag likhet, ‘padmavarṇākhyām’ padmavarṇānāmadheyāṃ, ‘trailokyakṣobhiṇīṃ tataḥ’ anantaraṃ trailokyakṣobhiṇīṃ likhet // 3.20 // tejohrīṃkārapūrvoktā namaḥśabdāvasānagāḥ | akārādihakārāntān keśareṣu niyojayet || 3.21 || %Vivaraṇa: %asya ślokasya pūrvārdhaṃ pūrvam eva sambandhanīyam, uttarārdhaṃ tūttaratra / ‘tejohrīṃkāra’ oṃkārahrīṃkāra, ‘pūrvoktāḥ’ pūrvam uktā yā diśāṃ aṣṭa devyaḥ tāḥ oṃhrīṃkārapūrvoktāḥ / kiṃviśiṣṭāḥ? ‘namaḥśabdāvasānagāḥ’ namaḥśabdāntyagatāḥ / āsām uddhāraḥ–––oṃ hrīṃ anaṅgakamalāyai namaḥ, oṃ hrīṃ padmagandhāyai namaḥ, oṃ hrīṃ padmāsyāyai namaḥ, oṃ hrīṃ padmamālāyai namaḥ, oṃ hrīṃ madanonmādinyai namaḥ, oṃ hrīṃ kāmoddīpanāyai namaḥ, oṃ hrīṃ padmavarṇāyai namaḥ, oṃ hrīṃ trailokyakṣobhiṇyai namaḥ iti prācyādyaṣṭadaleṣu sthāpanīyāḥ / idānīm aparārdhaṃ kathyate–––‘akārādihakārāntān’ akāram ādiṃ kṛtvā hakāraparyantān, ‘keśareṣu’ karṇikāyā madhye, ‘niyojayet’ niyuktaṃ kuryāt // 3.21 // [p.14] %idānīṃ devyāś cakracatuṣṭayasthāpanakramaḥ––– bhaktiyuto bhuvaneśaś catuḥkalāyutaṃ kūṭam atha devyāḥ | varṇacatuṣkanamo'ntaṃ sthāpyāḥ prācyādidikṣu padmabahiḥ || 3.22 || %Vivaraṇa: %‘bhaktiyutaḥ’ oṃkārayutaḥ / kaḥ? ‘bhuvaneśaḥ’ hrīṃkāraḥ / ‘catuḥkalāyutam’ ā ī ū ai iti catuḥkalāyutam / kiṃ tat? ‘kūṭam’ kṣakāram / ‘atha’ anantaram / ‘devyā varṇacatuṣkam’ padmāvatīvarṇacatuṣṭayam / ‘namo 'ntam’ namaḥśabdāntam atra ‘sthāpyāḥ’ sthāpanīyāḥ / kāsu? ‘prācyādidikṣu’ pūrvādicaturdiśāsu / kva? ‘padmabahiḥ’ aṣṭadalakamalabahiḥpradeśe / %mantroddhāraḥ––oṃ hrīṃ kṣāṃ pa namaḥ iti prācyāṃ diśi, oṃ hrīṃ kṣīṃ dmā namaḥ iti yāmyāyām, oṃ hrīṃ kṣūṃ va namaḥ iti paścimāyāṃ, oṃ hrīṃ kṣaiṃ tī namaḥ ity uttarasyāṃ vilikhet // 3.22 // etat padmāvatīdevyā bhavec cakracatuṣṭayam | pañcopacārataḥ pūjāṃ nityam asyāḥ karotv iti || 3.23 || %Vivaraṇa: %‘etat’ kathitaṃ, ‘padmāvatīdevyā bhavet cakracatuṣṭayam’ padmāvatīdevyāḥ cakracatuṣṭayaṃ syāt / ‘pañcopacārataḥ’ āhvānādipañcabhedaiḥ, ‘pūjām’ arcanām, ‘nityam’ sarvakālaṃ, ‘asyāḥ’ padmāvatīdevyāḥ, ‘iti’ evaṃ anena prakāreṇa pūjāṃ ‘karotu’ kuryāt // 3.23 // āhvānaṃ sthāpanaṃ devyāḥ saṃnidhīkaraṇaṃ tathā | pūjāṃ visarjanaṃ prāhur budhāḥ pañcopacārakam || 3.24 || %Vivaraṇa: %‘āhvānam’ devyā āhvānam, ‘sthāpanam’ devyāḥ sthāpanam, ‘saṃnidhīkaraṇam’ devyāḥ saṃnidhīkaraṇam, ‘tathā’ tena prakāreṇa, ‘pūjām’ devyā arcanam, ‘visarjanam’ devyā visarjanam, ‘budhāḥ’ paṇḍitāḥ, ‘pañcopacārakam’ etat pañcopacārakaṃ, ‘prāhuḥ’ kathayanti // 3.24 // oṃ hrīṃ namo 'stu bhagavati padmāvati ehi ehi saṃ vauṣaṭ | kuryād amunā mantreṇāhvānam anusmaran devīm || 3.25 || %Vivaraṇa: %‘oṃ hrīṃ namo 'stu bhagavati padmāvati ehi ehi saṃ vauṣaṭ’ iti ‘amunā mantreṇa’ anena mantreṇa, ‘anusmaran’ cintayan, ‘devīṃ’ padmāvatīṃ, ‘āhvānaṃ’ devyā āhvānaṃ kuryāt // 3.25 // tiṣṭhadvitayaṃ ṭhāntadvayaṃ ca saṃyojayet sthitīkaraṇe | saṃnihitā bhavaśabdaṃ mama vaṣaḍ iti saṃnidhīkaraṇe || 3.26 || %Vivaraṇa: %‘tiṣṭhadvitayaṃ’ prākkathitamantrāgre tiṣṭha tiṣṭha iti padadvayam, ‘ṭhāntadvayam’ ṭhaḥ ṭhaḥ iti ṭhakāradvayaṃ ca ‘saṃyojayeta’ samyag niyojayet, kva? ‘sthitīkaraṇe’ devyāḥ sthāpane / ‘saṃnihitā bhavaśabdaṃ mama vaṣaḍ iti’ prākkathitamantrasyāgre mama saṃnihitā bhava bhava vaṣaṭ iti padaṃ yojyam / kva? ‘saṃnidhīkaraṇe’ devyarcane upakaraṇe // 3.26 // [p.15] gandhādīn gṛhṇa gṛhṇeti namaḥ pūjāvidhānake | svasthānaṃ gaccha gaccheti jastriḥ syāt tadvisarjane || 3.27 || %Vivaraṇa: %‘gandhādīn gṛhṇa gṛhṇeti namaḥ’ iti ‘syāt’ prākkathitamantrasyāgre yojyam / kva? ‘pūjanavidhānake’ devyā arcanavidhāne / ‘svasthānaṃ gaccha gaccheti jastriḥ syāt’ prākkathitamantrasyāgre svasthānaṃ gaccha gaccha jaḥ jaḥ jaḥ iti trivāraṃ yojayet / kva? ‘tadvisarjane’ devyā visarjane // 3.27 // %mantroddhāraḥ–––oṃ hrīṃ namo 'stu bhagavati padmāvati ehi ehi saṃ vauṣaṭ // iti āhvānam // % oṃ hrīṃ namo 'stu bhagavati padmāvati tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ // iti sthitīkaraṇam // % oṃ hrīṃ namo 'stu bhagavati padmāvati mama saṃnihitā bhava bhava vaṣaṭ // iti saṃnidhīkaraṇam // % oṃ hrīṃ namo 'stu bhagavati padmāvati gandhādīn gṛhṇa gṛhṇa namaḥ // iti pūjāvidhānam // % oṃ hrīṃ namo 'stu bhagavati padmāvati svasthānaṃ gaccha gaccha jaḥ jaḥ jaḥ // iti visarjanam // %evaṃ pañcopacārakramaḥ // pūrakarecakayogād āhvānavisarjanaṃ karotu budhaḥ | pūjābhimukhīkaraṇa–sthāpanakarmāṇi kumbhakataḥ || 3.28 || %Vivaraṇa: %‘pūrakarecakayogād āhvānavisarjanaṃ karotu budhaḥ’ pūrakayogād ‘budhaḥ’ prājñaḥ devyā āhvānaṃ karotu / recakayogād devyā visarjanaṃ kuryāt / ‘pūjābhimukhīkaraṇa––sthāpanakarmāṇi kumbhakataḥ’ pūjāsaṃnidhīkaraṇasthāpanakarmāṇi kumbhakayogena kuryāt // 3.28 // brahmādi lokanāthaṃ hraiṃkāraṃ vyoma ṣāntamadanopetam | padme ca padmakaṭini namontago mūlamantro 'yam || 3.29 || %Vivaraṇa: %‘brahmādi’ oṃkārādi, ‘lokanāthaṃ’ hrīṃkāram, ‘hraiṃkāram’ hraim iti bījam, ‘vyoma’ hakāraḥ, kathaṃbhūtaḥ? ‘ṣāntamadanopetaḥ’ ṣakārasyāntaḥ sakāraḥ madanaḥ klīṃkāraḥ tābhyāṃ yutaḥ ṣāntamadanopetaḥ / katham? hsklīṃ iti / ‘padme’ iti padam, caḥ samuccaye ‘padmakaṭini’ padmakaṭinīti padam, ‘namontagaḥ’ ante namaḥ iti padam / ‘mūlamantro 'yam’ ayaṃ mantraḥ padmāvatīdevyā mūlamantro jñātavyaḥ // 3.29 // %mantroddhāraḥ–––oṃ hrīṃ hraiṃ hsklīṃ padme padmakaṭini namaḥ // sidhyati padmādevī trilakṣajāpyena padmapuṣpāṇām | athavāruṇakaravīrakasavṛntapuṣpaprajāpyena || 3.30 || %Vivaraṇa: %‘sidhyati’ siddhā bhavati, kā? ‘padmādevī’ padmāvatī devī, kena? ‘trilakṣajāpyena’ lakṣatrayajāpyena, keṣāṃ? ‘padmapuṣpāṇām’ sahasrapatrapuṣpāṇām, athavā teṣām abhāve 'aruṇakaravīrakasavṛntapuṣpaprajāpyena’ raktakaravīrakavṛntānvitaprasūnajāpyena siddhā bhavati // 3.30 // [p.16] brahma māyā ca hraiṃkāraṃ vyoma klīṃkāramūrdhagam | śrīṃ ca padme namo mantraṃ prāhur vidyāṃ ṣaḍakṣarīm || 3.31 || %Vivaraṇa: %‘brahma’ oṃkāraḥ, ‘māyā’ hrīṃkāraḥ, ‘caḥ’ samuccaye, ‘hraiṃkāraṃ’ hraim iti bījam, ‘vyoma’ hakāraḥ, kathaṃbhūtaṃ vyoma? klīṃkāramūrdhagam’ klīṃkāroparisthitam, evaṃ hsklīm iti, ‘śrīṃ ca’ śrīm iti bījaṃ ca, ‘padme’ padme iti padam, ‘namaḥ’ namaḥ iti padam, ‘mantraṃ’ imaṃ kathitaṃ mantram, ‘vidyāṃ ṣaḍakṣarīm’ ṣaḍakṣarīm iti vidyāṃ ‘prāhuḥ’ prakarṣeṇa āhuḥ / %mantroddhāraḥ–––oṃ hrīṃ hraiṃ hsklīṃ śrīṃ padme namaḥ // iti ṣaḍakṣaramantraḥ // 3.31 // vāgbhavaṃ cittanāthaṃ ca hauṃkāraṃ ṣāntamūrdhagam | bindudvayayutaṃ prāhur vibudhās tryakṣarīm imām || 3.32 || %‘vāgbhavaṃ’ aiṃkāram, cittanāthaṃ’ klīṃkāram, ‘caḥ’ samuccaye, ‘hauṃkāraṃ’ haum iti akṣaram, kathaṃbhūtam? ‘ṣāntamūrdhagam’ ṣakārasyāntaḥ sakāraḥ tasya mūrdhagaṃ sakāroparisthitam, ‘bindudvayayutam’ visargasaṃyutam, evaṃ hsauḥ iti bījam, ‘tryakṣarīm imām’ imāṃ tryakṣarīvidyāṃ, ‘vibudhāḥ’ prājñāḥ, ‘prāhuḥ’ prakarṣeṇa āhuḥ // 3.32 // %mantroddhāraḥ–––oṃ aiṃ klīṃ hsauḥ namaḥ // iti tryakṣaramantraḥ // varṇāntaḥ pārśvajino yo rephas talagataḥ sa dharaṇendraḥ | turyasvaraḥ sabinduḥ sa bhavet padmāvatīsaṃjñaḥ || 3.33 || %Vivaraṇa: %‘varṇāntaḥ’ hakāraḥ, sa hakāraḥ ‘pārśvajinaḥ’ pārśvajinasaṃjño bhavati / ‘yo rephaḥ talagataḥ’ yas talagato rephaḥ ‘sa dharaṇendraḥ’ dharaṇendrasaṃjño bhavati / ‘turyasvaraḥ’ caturthasvaraḥ––īkāraḥ, ‘sabinduḥ’ anusvārayutaḥ ‘sa bhavet padmāvatīsaṃjñaḥ’ sa padmāvatīdevīsaṃjño bhavati / evaṃ hrīṃ ity ekākṣarī vidyā // 3.33 // tribhuvanajanamohakarī vidyeyaṃ praṇavapūrvanamanāntā | ekākṣarīti saṃjñā japataḥ phaladāyinī nityam || 3.34 || %Vivaraṇa: %‘tribhuvanajanamohakarī’ trailokyajanamohakarī bhavati ‘vidyeyam’ iyaṃ kathitā vidyā / kathaṃbhūtā? ‘praṇavapūrvanamanāntā’ oṃkārapūrvanamaḥśabdāntā / kiṃnāmā? ‘ekākṣarīti saṃjñā’ ekākṣarīnāmadheyā / ‘japataḥ phaladāyinī nityam’ sarvakālaṃ jāpyaṃ kurvataḥ phaladāyinī bhavati // 3.34 // %mantraḥ–––oṃ hrīṃ namaḥ ity ekākṣarī // %idānīṃ homakramaḥ kathyate––– tattvāvṛtaṃ nāma vilikhya patre taddhomakuṇḍe nikhanet trikoṇe | smareṣubhiḥ pañcabhir ābhiveṣṭya bāhye punar lokapatipraveṣṭyam || 3.35 || [p.16] (images of Padmāvatī and Yakṣapārśva) [p.17] %Vivaraṇa: %‘tattvāvṛtam’ hrīṃkāraveṣṭitam / kiṃ tat? ‘nāma’ devadattanāma / ‘vilikhya’ likhitvā / kva? ‘patre’ tāmrapatre / kiṃ kṛtvā? ‘smareṣubhiḥ’ kāmabāṇaiḥ / katisaṃkhyaiḥ? ‘pañcabhiḥ’ / evaṃ drāṃ drīṃ klīṃ blūṃ saḥ etaiḥ / ‘ā-’bhiveṣṭya’ ā samantād veṣṭayitvā / ‘punaḥ’ punar api / ‘bāhye’ nāmabāhye / ‘lokapatipraveṣṭyam’ hrīṃkāraveṣṭitaṃ kṛtvā / ‘taddhomakuṇḍe’ tat tāmrapatrayantraṃ homakuṇḍamadhye / kathaṃbhūte? ‘trikoṇe’ tryasre / ‘nikhanet’ pūrayet // madhuratrikasammiśritaguggulakṛtacaṇakamātravaṭikānām | triṃśatsahasrahomāt sidhyati padmāvatī devī || 3.36 || %Vivaraṇa: %‘madhuratrikasammiśrita’––dhṛtadugdhaśarkarāsaṃyukta––‘guggulakṛta’––yakṣadhūpakṛta––‘caṇakamātravaṭikānām’ / ‘triṃśatsahasrahomāt’ triṃśatsahasrasaṃkhyavaṭikānāṃ havanāt / ‘sidhyati’ siddhā bhavati / kā? ‘padmāvatī devī’ phaṇiśekharā devī // mantrasyānte namaḥśabdaṃ devatārādhanāvidhau | tadante homakāle tu svāhāśabdaṃ niyojayet || 3.37 || %Vivaraṇa: %‘mantrasyānte’ mantraparisamāptau / ‘namaḥśabdaṃ’ namaḥ iti vākyam / kva? ‘devatārādhanāvidhau’ devyā mantrārādhanavidhāne saṃyojayet / ‘tu’ punaḥ / ‘tadante’ mantrārādhanānte / ‘homakāle’ havanasamaye / ‘svāhāśabdaṃ’ svāheti śabdam / ‘niyojayet’ saṃyojayet // daśalakṣajāpyahomāt pratyakṣo bhavati pārśvayakṣo 'sau | nyagrodhamūlavāsī śyāmāṅgas trinayano nūnam || 3.38 || %Vivaraṇa: %‘daśalakṣajāpyahomāt’ daśalakṣajāpyahavanāt / ‘pratyakṣo bhavati’ sākṣāt pratyakṣo bhavati / kaḥ? ‘pārśvayakṣo 'sau’ asau pārśvanāmadheyo yakṣaḥ / kathaṃbhūtaḥ? ‘nyagrodhamūlavāsī’ vaṭavṛkṣamūlavāsī / kiṃviśiṣṭaḥ? ‘śyāmāṅgaḥ’ / punaḥ kathaṃbhūtaḥ? ‘trinayanaḥ’ trinetraḥ / ‘nūnaṃ’ niścitam // %mantraḥ–––oṃ hrīṃ pārśvayakṣa divyarūpa maharṣaṇa ehi ehi oṃ kroṃ hrīṃ namaḥ // yakṣārādhanavidhānamantro 'yam // nijasainyair māyāmayasamucchritair vairilokam agrastham | vimukhīkaroti yakṣaḥ saṃgrāme nimiṣamātreṇa || 3.39 || %Vivaraṇa: %‘nijasainyaiḥ’ svakīyasainyaiḥ / kathaṃbhūtaiḥ? ‘māyāmayasamucchritaiḥ’ hrīṃkārakṛtaprākārasamyagucchritaiḥ / ‘vairilokam’ śatrusenāsamūham / kathaṃbhūtam? ‘agrastham’ svakīyasainyapuraḥsthitam / ‘vimukhīkaroti’ parāṅmukhīkaroti / ko 'sau? ‘yakṣaḥ’ pārśvayakṣaḥ / kva? ‘saṃgrāme’ raṇāṅgaṇabhūmau / katham? ‘nimiṣamātreṇa’ kṣaṇamātreṇa // [p.18] sāntaṃ bindūrdhvarephaṃ bahir api vilikhed āyatāṣṭābjapatraṃ dikṣv aiṃ śrīṃ hrīṃ smareśo gajavaśakaraṇaṃ hrauṃ tathā blaiṃ puna ryūṃ | bāhye hrīm oṃ namo 'rhaṃ diśi likhitacaturbījakaṃ homayuktaṃ muktiśrīvallabho 'sau bhuvanam api vaśaṃ jāyate pūjayed yaḥ || 3.40 || %Vivaraṇa: %‘sāntaṃ’ sakārasyāntaṃ hakāram / kathaṃbhūtam? ‘bindūrdhvarepham’ anusvāra–ūrdhvarephānvitam / evaṃ rhaṃ iti bījaṃ vilikhet / ‘bahir api’ rham akṣarabahiḥpradeśe / ‘vilikhet’ viśeṣeṇa likhet / kim? ‘āyatāṣṭābjapatram’ vistīrṇāṣṭāmbhojapatram / ‘dikṣu’ tatpatraprācyādicaturdiśāsu / ‘aiṃ śrīṃ hrīṃ smareśaḥ’ pūrvadale aiṃ iti, dakṣiṇadale śrīṃ iti, paścimadale hrīṃ iti, uttaradale klīṃ iti evaṃ likhet / ‘gajavaśakaraṇaṃ hrauṃ tathā blaiṃ puna ryūṃ’ itaravidikcaturdaleṣu dvipavaśakaraṇaṃ āgneyadale krauṃ iti, nairṛtyadale hrauṃ iti / ‘tathā’ tena prakāreṇa vāyavyadale blaiṃ iti / ‘puna ryūṃ’ paścād īśānadale ryūṃ iti likhet / ‘bāhye hrīṃ’ tadyantrabahiḥ hrīṃkāreṇa veṣṭayet / oṃ namo 'rhaṃ diśi likhitacaturbījakam’ oṃ namo 'rham iti padaṃ prācyādicaturdiśāsu likhitaṃ aiṃ śrīṃ hrīṃ klīṃ iti catvāri bījāni / ‘homayuktaṃ’ svāhāśabdayutam / evaṃ oṃ namo 'rhaṃ aiṃ śrīṃ klīṃ svāheti mantraḥ / ‘muktiśrīvallabho 'sau bhuvanam api vaśaṃ jāyate pūjayed yaḥ’ etaccintāmaṇināmayantraṃ yaḥ pūjayed, asau pumān muktyaṅganāpriyo bhavati / ‘bhuvanam api’ loko 'pi / ‘vaśaṃ jāyate’ vaśībhavati // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe devyārādhanavidhir nāma tṛtīyaḥ paricchedaḥ || [p.19] \section{caturtho dvādaśarañjikāmantroddhāraparicchedaḥ || 4 ||} dvādaśapatrāmburuhaṃ malavarayūṃkārasaṃyutaṃ kūṭam | tanmadhye nāmayutaṃ vilikhet klīṃkārasaṃruddham || 4.1 || %Vivaraṇa: %‘dvādaśapatrāmburuhaṃ’ dvādaśapatrānvitaṃ padmam / kathaṃbhūtam? ‘malavarayūṃkārasaṃyutam’ maś ca laś ca vaś ca raś ca yūṃkāraś ca malavarayūṃkārāḥ taiḥ saṃyutam / kiṃ? ‘kūṭam’ kṣakāram / evaṃ kṣmlvryūṃ iti / ‘tanmadhye nāmayutam’ kṣmlvryūṃmadhye devadattanāmayutam / ‘vilikhet’ viśeṣeṇa likhet / kathaṃbhūtam? ‘klīṃkārasaṃruddham’ tatpiṇḍobhayapārśve klīṃkāraniruddhaṃ likhet // vilikhej jayādidevīḥ svāhāntauṃkārapūrvikā dikṣu | jhabhamahapiṇḍopetā vidikṣu jambhādikās tadvat || 4.2 || %Vivaraṇa: %‘vilikhej jayādidevīḥ’ jayādicaturdevatā vilikhet / kva? ‘dikṣu’ caturdiśāsu / ‘svāhāntauṃkārapūrvikāḥ’ oṃ jaye svāhā iti pūrvadale, oṃ vijaye svāhā iti dakṣiṇadale, oṃ ajite svāhā iti paścimadale, oṃ aparājite svāhā ity uttaradale vilikhet / ‘jhabhamahapiṇḍopetāḥ’ jhaś ca bhaś ca maś ca haś ca jhabhamahāḥ te ca te piṇḍās tair upetāḥ jhabhamahapiṇḍopetāḥ / kvā? ‘vidikṣu’ vidiśāsu / kāḥ? ‘jambhādikāḥ’ jambhādīḥ caturdevīḥ / ‘tadvad’ yathāpūrvaṃ svāhāntauṃkārapūrvikāḥ / oṃ jhmlvryūṃ jambhe svāhā ity āgneyyāṃ diśi, oṃ bhmlvryūṃ mohe svāhā iti nairṛtyadale, oṃ mmlvryūṃ stambhe svāhā iti vāyavyadale, oṃ hmlvryūṃ stambhini svāhā iti īśānadale likhet // uddharitadaleṣu tato makaradhvajabījam ālikhec caturṣu | gajavaśakaraṇaniruddhaṃ kuryāt trir māyayā veṣṭyam || 4.3 || %Vivaraṇa: %‘uddharitadaleṣu tataḥ’ tasmād aṣṭapatralekhanānantaraṃ uddharitadaleṣu / katisaṃkhyopeteṣu? ‘caturṣu’ catuḥsaṃkhyeṣu / ‘makaradhvajabījam ālikhet’ klīṃkārabījam ālikhet / ‘gajavaśakaraṇaniruddhaṃ’ krauṃkāraniruddham / ‘trir māyayā veṣṭyam’ patrabāhye hrīṃkāreṇa tridhā veṣṭitam / ‘kuryāt’ karotu // bhūrje surabhidravyair vilikhya pariveṣṭya raktasūtreṇa | nikṣipya sulvabhāṇḍe madhupūrṇe mohayaty abalām || 4.4 || %Vivaraṇa: %‘bhūrje’ bhūrjapatre / ‘surabhidravyaiḥ’ kuṅkumādisugandhadravyaiḥ / ‘vilikhya’ etad mantraṃ likhitvā / ‘pariveṣṭya raktasūtreṇa’ raktasūtreṇa veṣṭayitvā / ‘nikṣipya’ saṃsthāpya / kva? ‘sulvabhāṇḍe’ apakvabhāṇḍe / kathaṃbhūte? ‘madhupūrṇe’ mākṣikapūrṇe / ‘mohayaty abalām’ abalā vanitā tāṃ mohayati // %asya mūlamantroddhāraḥ––– [p.20] %oṃ kṣmlvryūṃ klīṃ jaye vijaye ajite aparājite jhmlvryūṃ jambhe bhmlvryūṃ mohe mmlvryūṃ stambhe hmlvryūṃ stambhini klīṃ hrīṃ krauṃ vaṣaṭ // mohanavidhau klīṃrañjikāyantram // strīkapāle likhed yantraṃ klīṃsthāne bhuvanādhipam | trisandhyaṃ tāpayed rāmākṛṣṭiḥ syāt khadirāgninā || 4.5 || %Vivaraṇa: %‘strīkapāle’ vanitākapāle / ‘vilikhed yantraṃ’ prākkathitayantraṃ likhet / ‘klīṃsthāne’ klīṃkārasthāne / kam? ‘bhuvanādhipam’ hrīṃkāraṃ likhet / ‘trisandhyam’ trikālam / ‘tāpayet’ tāpanaṃ kuryāt / ‘rāmākṛṣṭiḥ syāt’ vanitākarṣaṇaṃ bhavet / kena? ‘khadirāgninā’ khadirakāṣṭhāgninā / stryākarṣaṇe hrīṃrañjikāyantram // māyāsthāne ca huṃkāraṃ vilikhen naracarmaṇi | tāpayet kṣveḍaraktābhyāṃ pakṣāhāt pratiṣedhakṛt || 4.6 || %Vivaraṇa: %‘māyāsthāne’ / hrīṃkārasthāne / ‘caḥ’ samuccaye / kam? ‘huṃkāram’ huṃ iti bījam / ‘vilikhet’ likhet / kva? ‘naracarmaṇi’ manuṣyacarmaṇi likhet / kābhyām? ‘kṣveḍaraktābhyām’ viṣagardabharudhirābhyām / ‘tāpayet’ pūrvavat tāpayet / ‘pakṣāhāt’ pakṣamadhye / ‘pratiṣedhakṛt’ pratiṣedhakāri bhavati // pratiṣedhakarmaṇi huṃrañjikāyantram // huṃsthāne māntam ālikhya sarephaṃ nāmasaṃyutam | bibhītaphalake yantraṃ dvayor api ca martyayoḥ || 4.7 || %Vivaraṇa: %‘huṃsthāne’ prāṅniṣiddhakarmaṇi likhitahuṃkārasthāne / ‘māntaṃ’ yakāram / ‘ālikhya’ lekhayitvā / kathaṃbhūtam? ‘sarepham’ ūrdhvarephānvitam / ‘nāmasaṃyutam’ nāmayuktam / kayoḥ? ‘dvayor api ca martyayoḥ’ api niścayena / kva? ‘bibhītaphalake’ kalitaruphalake / ‘yantraṃ’ etad yantraṃ lekhanīyam // vājimāhiṣakeśaiś ca viparītamukhasthayoḥ | āveṣṭya sthāpayed bhūmyāṃ vidveṣaṃ kurute tayoḥ || 4.8 || %Vivaraṇa: %‘vājimāhiṣakeśaiś ca’ aśvamahiṣakeśaiḥ / caḥ samuccaye / ‘āveṣṭya’ keśaiḥ ā samantād veṣṭayitvā / ‘viparītamukhasthayoḥ’ adhomukhasthayoḥ / ‘sthāpayet’ nikṣipet / kva? ‘bhūmyām’ pretavanabhūmyām / ‘vidveṣaṃ kurute tayoḥ’ dvayor martyayoḥ vidveṣaṇaṃ karoti // vidveṣaṇakarmaṇi yaṃrañjikāyantram // pūrvoktākṣarasaṃsthāne lekhinyā kākapakṣayā | māntaṃ visargasaṃyuktaṃ pretāṅgāraviṣāruṇaiḥ || 4.9 || ghūkāriviṣṭhāsaṃyuktaiḥ dhvajayantraṃ sanāmakam | likhitvopari vṛkṣāṇāṃ baddham uccāṭanaṃ ripoḥ || 4.10 || [p.21] %Vivaraṇa: %‘pūrvoktākṣarasaṃsthāne’ vidveṣakarmalikhita–rya–ity akṣarasthāne / ‘māntaṃ’ yakāram / kathaṃbhūtam? ‘visargasaṃyuktam’ bindudvayayutaṃ likhet / kayā? ‘kākapakṣayā lekhinyā’ kākapakṣajanitalekhinyā / kaiḥ? ‘pretāṅgāraviṣāruṇaiḥ’ śmaśānāṅgāraviṣakākaraktaiḥ / kathaṃbhūtaiḥ? ‘ghūkāriviṣṭhāsaṃyuktaiḥ’ ghūkāriḥ kākaḥ, tasya viṣṭhā ghūkāriviṣṭhā tayā saṃyuktaiḥ / ‘dhvajayantraṃ’ sūtīkarpaṭaṃ dhvajayantraṃ etad uccāṭanayantram / kathaṃbhūtam? ‘sanāmakam’ devadattanāmānvitam / ‘likhitvā’ vilikhya / ‘upari’ agre / keṣāṃ? ‘vṛkṣāṇāṃ’ kalitarūṇām / ‘baddhaṃ’ nibaddham / ‘ripoḥ’ śatroḥ / ‘uccāṭanaṃ’ uccāṭanaṃ syāt // uccāṭanakarmakaraṇe yaḥrañjikāyantram // śṛṅgīgaralaraktābhyāṃ nṛkapālapuṭe likhet | pretāsthijātalekhinyā yaḥsthāne tu nabho 'kṣaram || 4.11 || %Vivaraṇa: %‘śṛṅgīgaralaraktābhyāṃ’ śṛṅgīviṣarāsabharaktābhyām / ‘nṛkapālapuṭe likhet’ manuṣyakapālasampuṭe likhet / kayā? ‘pretāsthijātalekhinyā’ śavāsthijanitalekhinyā / ‘yaḥsthāne’ pūrvalikhitaphaḍyakārasthāne / ‘tu’ punaḥ / kim? ‘nabho 'kṣaram’ hakāraṃ likhet // śmaśāne nikhaned roṣāt kṛtvā tad bhasmapūritam | karoti tatkuloccāṭaṃ vairiṇāṃ saptarātrataḥ || 4.12 || %Vivaraṇa: %‘śmaśāne’ pretavane / ‘nikṣipet’ sthāpayet / katham? ‘roṣāt’ / ‘kṛtvā tad bhasmapūritaṃ’ tat kapālasampuṭaṃ śmaśānabhasmapūritaṃ kṛtvā / ‘tad’ / ‘vairiṇāṃ’ śatrūṇām / ‘kuloccāṭaṃ karoti’ kuloccāṭanaṃ karoti / katham? ‘saptarātrataḥ’ // uccāṭanakarmaṇi harañjikāyantram // phaḍakṣaraṃ nabhaḥsthāne śmaśānasthitakarpaṭe | nimbārkajarasenaitad vilikhet kruddhacetasā || 4.13 || %Vivaraṇa: %‘phaḍakṣaraṃ’ phaḍ ity akṣaram / ‘nabhaḥsthāne’ prāglikhitaphaḍ-hakārasthāne / ‘śmaśānasthitakarpaṭe’ śmasānagṛhītavasane / ‘nimbārkajarasena’ nimbaravirasena / ‘etat’ phaḍakṣarānvitaṃ yantraṃ ‘vilikhet’ likhet / kathaṃ? ‘kruddhacetasā’ kruddhabhāvena // śmaśāne nikṣiped yantraṃ yāvat tad bhuvi tiṣṭhati | paribhrāmyaty asau tāvad vairī kāka iva kṣitau || 4.14 || %Vivaraṇa: %‘śmaśāne’ śmaśānabhūmau / ‘nikṣipet’ / kim? ‘yantram’ / ‘yāvat tad bhuvi tiṣṭhati’ yāvatkālaṃ tad yantraṃ bhūmyāṃ tiṣṭhati / ‘paribhrāmyaty asau tāvad vairī kāka iva’ asau vairī tāvatkālaṃ kāka iva bhramaṇaṃ karoti / kva? ‘kṣitau’ pṛthivyām // uccāṭanakarmakaraṇe phaḍrañjikāyantram // phaṭasthāne likhed bhāntaṃ bhūrje tannāmasaṃyutam | viṣopayuktaraktena nīlasūtreṇa veṣṭitam || 4.15 || [p.22] %Vivaraṇa: %‘phaṭasthāne’ prāglikhitaphaḍakṣarasthāne / ‘likhet’ vilikhet / ‘bhāntaṃ’ makāram / ‘bhūrje’ bhūrjapatre / katham? ‘tannāmasaṃyutam’ devadattanāmānvitam / kena? ‘viṣopayuktaraktena’ śṛṅgīviṣānvitakhararaktena / punaḥ kathaṃbhūtam? ‘nīlasūtreṇa veṣṭitam’ // mṛtputrikodare sthāpyaṃ tac chmaśāne niveśayet | saptāhāj jāyate śatroś chedabhedādinigrahaḥ || 4.16 || %Vivaraṇa: %‘mṛtputrikodare sthāpyaṃ’ etad yantraṃ śmaśānadagdhamṛttikākṛtaputtalikodaramadhye sthāpyam / sthāpayitvā ‘tac chmaśāne niveśayet’ tad mṛtputrikodare sthāpitayantraṃ pretavane sthāpayet / ‘saptāhāt’ saptadinamadhye / ‘jāyate’ bhavet / kiṃ bhavet? ‘chedabhedādinigrahaḥ’ chedanabhedanādinigrahaṇaṃ bhavet / kasya? ‘śatroḥ’ ripoḥ // ripucchedanabhedananigrahakaraṇe marañjikāyantram // turyasvaraṃ likhed vidvān masthāne nāmasaṃyutam | kuṅkumāgarukarpūrair bhūrje rocanayānvitaiḥ || 4.17 || %Vivaraṇa: %‘turyasvaraṃ’ caturthasvaraṃ īkāram / ‘likhet’ vilikhet / kva? ‘masthāne’ phaṇmakārasthāne / ko 'sau? ‘vidvān’ / katham? ‘nāmasaṃyutam’ devadattanāmānvitam / kaiḥ kṛtvā? ‘kuṅkumāgarukarpūraiḥ’ kāśmīrāgarucandanaiḥ / kathaṃbhūtaiḥ? ‘rocanayānvitaiḥ’ gorocanāyuktaiḥ, kva? ‘bhūrje’ bhūrjapatre // suvarṇamaṭhitaṃ kṛtvā bāhau vā dhārayed gale | karotīdaṃ sadā yantraṃ taruṇījanamohanam || 4.18 || %Vivaraṇa: %‘suvarṇamaṭhitaṃ kṛtvā’ suvarṇena veṣṭitaṃ kṛtvā / ‘bāhau vā’ dakṣiṇabhuje vā / ‘dhārayed gale’ kaṇṭhe vā dhārayet / ‘karotīdaṃ’ etat karoti / ‘sadā’ sarvakālam / ‘yantraṃ’ etat kathitayantram / ‘taruṇījanamohanam’ abalājanamohakāri bhavati // vaśyakarmakaraṇe īrañjikāyantram // vaṣaḍvarṇayutaṃ kūṭaṃ likhed īkāradhāmani | bhūrjapatre site 'tyante rocanākuṅkumādibhiḥ || 4.19 || %Vivaraṇa: %‘vaṣaḍvarṇayutaṃ’ vaṣaḍ ity akṣarānvitam / kam? ‘kūṭam’ kṣakāraṃ ‘likhet’ / kasmin sthāne? ‘īkāradhāmani’ phaḍīkārasthāne / kva? ‘bhūrjapatre’ / kathaṃbhūte? ‘site 'tyante’ atyantaśubhre / kaiḥ? ‘rocanākuṅkumādibhiḥ’ gorocanākāśmīrādibhiḥ // trilohaveṣṭitaṃ kṛtvā bāhau kaṇṭhe ca dhārayet | strīsaubhāgyakaraṃ yantraṃ strīṇāṃ ceto'bhirañjakam || 4.20 || [p.23] %Vivaraṇa: %‘trilohaveṣṭitaṃ kṛtvā bāhau kaṇṭhe ca dhārayet’ tāmratārasuvarṇaṃ triloham, tatra tāmraṃ dvādaśabhāgaṃ, tāraṃ ṣoḍaśabhāgaṃ, suvarṇaṃ tribhāgaṃ, evaṃ trilohabhāgapramāṇena tadyantraveṣṭanaṃ ‘kṛtvā’ kārayitvā ‘bāhau kaṇṭhe ca’ dakṣiṇabhuje grīvāyāṃ ca ‘dhārayet’ dhriyate / ‘strīsaubhāgyakaraṃ yantraṃ’ etad yantraṃ durbhagastrīṇāṃ saubhāgyakaraṃ bhavati / ‘strīṇāṃ ceto'bhirañjakam’ strīṇāṃ mano'bhirañjanaṃ bhavati // strīṇāṃ saubhāgyakaraṇe kṣavaṣaḍrañjikāyantram // kṣādyakṣarapade yojyaṃ laṃ śilātalasampuṭe | vilikhyorvīpuraṃ bāhye stambhane tālakādibhiḥ || 4.21 || %Vivaraṇa: %‘kṣādyakṣarapade’ kṣakārādivaṣaḍakṣaraphaṭsthāne / ‘yojyam’ yojanīyam / kim? ‘laṃ’ lakāram / kva? ‘śilātalasampuṭe’ / ‘vilikhya’ likhitvā / kim? ‘urvīpuraṃ’ pṛthvīpuram / kva? ‘bāhye’ trimūrtiveṣṭanabahiḥpradeśe / kasmin viṣaye? ‘stambhane’ krodhādistambhanakaraṇe / kaiḥ? ‘tālakādibhiḥ’ haritālādipītadravyaiḥ // krodhādistambhanakaraṇe larañjikāyantram // iti dvādaśarañjikoddhārakramaḥ // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe dvādaśarañjikāyantroddhārādhikāraś caturthaḥ paricchedaḥ || 4 || [p.24] \section{atha pañcamaḥ krodhādistambhanayantraparicchedaḥ || 5 ||} kṣamaṭhasahapalavavarṇān malavarayūṃkārasaṃyutān vilikhet | aṣṭadaleṣu kramaśo nāma glauṃ karṇikāmadhye || 5.1 || %Vivaraṇa: %‘kṣamaṭasahapalavavarṇān malavarayūṃkārasaṃyutān vilikhet aṣṭadaleṣu’ kṣaś ca maś ca ṭhaś ca saś ca haś ca paś ca laś ca vaś ca kṣamaṭhasahapalavāḥ te ca te varṇāś ca tān kṣamaṭhasahapalavavarṇān / kathaṃbhūtān? ‘malavarayūṃkārasaṃyutān’ maś ca laś ca vaś ca raś ca yūṃkāraś ca malavarayūṃkārāḥ taiḥ saṃyutān malavarayūṃkārasaṃyutān iti kṣmlvryūṃ mmlvryūṃ ṭhmlvryūṃ smlvryūṃ hmlvryūṃ pmlvryūṃ lmlvryūṃ vmlvryūṃ ity aṣṭadaleṣu / katham? ‘kramaśaḥ’ prācyādidiśāṃ kramaparipāṭyā / ‘nāma glauṃ karṇikāmadhye’ tadaṣṭadalāntaḥsthitakarṇikāmadhye devadattanāmānvitaṃ glauṃkāraṃ likhet // mantrābhyām āveṣṭya bāhye bhūmaṇḍalena saṃveṣṭya | kuṅkumaharitālādyair vilikhed ātmepsitastambhaḥ || 5.2 || %Vivaraṇa: %‘mantrābhyāṃ’ dvābhyāṃ mantrābhyām / ‘āveṣṭya’ veṣṭayitvā / ‘bāhye’ mantrabahiḥpradeśe / ‘bhūmaṇḍalena saṃveṣṭya’ pṛthvīmaṇḍalena samyag āveṣṭya likhet / kaiḥ? ‘kuṅkumaharitālādyaiḥ’ kāśmīraharitālādipītadravyaiḥ / ‘vilikhet’ viśeṣeṇa likhet / %mantradvayam–––agnistambhini pañcadivyottaraṇi śreyaskari jvala jvala prajvala prajvala sarvakāmārthasādhini svāhā // oṃ analapiṅgalordhvakeśini mahādivyādhipataye svāhā // agnistambhanayantram / trīṃkāraṃ cintayed vaktre vivāde prativādinām | trāṃ vā rephaṃ jvalantaṃ vā sveṣṭasiddhipradāyakam || 5.3 || %Vivaraṇa: %‘trīṃkāraṃ cintayet’ trīm ity akṣaraṃ cintayet / kva? ‘vaktre’ / kasmin viṣaye? ‘vivāde’ vyavahārādiviṣaye / keṣām? ‘prativādinām’ svapratipakṣavādinām / na kevalaṃ trīṃkāram, ‘trāṃ vā’ trām ity akṣaraṃ vā cintayet / ‘rephaṃ jvalantaṃ vā’ rakāraṃ jājvalyamānaṃ vā cintayet / ‘sveṣṭasiddhipradāyakam’ svakīyepsitasiddhipradāyakaṃ bhavati // nāma glauṃ khāntapiṇḍaṃ vasudalasahitāmbhojapatre likhitvā tatpiṇḍānteṣu yojyaṃ bahir api valayaṃ divyamantreṇa kuryāt | ṭāntaṃ bhūmaṇḍalāntaṃ vipulataraśilāsampuṭe kuṅkumādyair dhāryaṃ śrīvīranāthakramayugapurato vahnidivyopaśāntyai || 5.4 || [p.25] %Vivaraṇa: %‘nāma’ devadattanāma / ‘glauṃ’ devadattanāmopari glauṃkāram / ‘khāntapiṇḍaṃ’ khakārasyānto gakāraḥ sa cāsau piṇḍaś ca khāntapiṇḍaḥ gmlvryūṃ iti piṇḍaḥ tam / ‘vasudalasahitāmbhojapatre vilikhya’ aṣṭadalānvitapadmapatre viśeṣeṇa likhitvā / ‘tatpiṇḍaṃ’ tatkarṇikālikhitagmlvryūṃ iti piṇḍam / ‘teṣu’ aṣṭapatreṣu / ‘yojyam’ yojanīyam / ‘bahir api’ tad aṣṭadalakamalabahiḥpradeśe / ‘valayam’ / kena? ‘divyamantreṇa’ viśiṣṭamantreṇa / ‘kuryāt’ karotu / ‘ṭāntaṃ’ ṭhakāram / kathaṃbhūtam? ‘bhūmaṇḍalāntaṃ’ pṛthvīmaṇḍalāntaḥsthitam / divyamantravalayabahiḥpradeśe ṭhakāreṇāveṣṭya tadbahiḥ pṛthvīmaṇḍalaṃ likhet ity abhiprāyaḥ / kva? ‘vipulataraśilāsampuṭe’ vistīrṇapāṣāṇasampuṭe kaiḥ? ‘kuṅkumādyaiḥ’ kāśmīrādipītadravyaiḥ / ‘dhāryaṃ’ dhāraṇīyam / kva? ‘śrīvīranāthakramayugapurataḥ’ śrīvardhamānasvāmicaraṇayugalāgrataḥ / kim artham? ‘vahnidivyopaśāntyai’ analadivyopaśāntyartham / %valayamantroddhāraḥ–––oṃ thambhei jalajjalaṇaṃ cintiyamitteṇa paṃcaṇamayāro / arimāricorarāulaghoruvasaggaṃ viṇāsei // svāhā // prākṛtamantro 'yam / idam agnistambhanayantram // divyeṣu jalatulāphaṇikhageṣu pavahakṣapiṇḍam āvilikhet | pūrvoktāṣṭadaleṣv api pūrvavad anyat punaḥ sarvam || 5.5 || %Vivaraṇa: %‘divyeṣu’ caturṣu divyeṣu / kathaṃbhūteṣu? ‘jalatulāphaṇikhageṣu’ jaladivye tulādivye ghaṭasarpadivye pakṣidivye eteṣu caturṣu divyeṣu / ‘pavahakṣapiṇḍaṃ’ jaladivye pmlvryūṃ iti piṇḍam, tulādivye vmlvryūṃ iti piṇḍam, phaṇidivye hmlvryūṃ iti piṇḍam, pakṣidivye kṣmlvryūṃ iti piṇḍam / ‘āvilikhet’ samantād vilikhet / keṣu? ‘pūrvoktāṣṭadaleṣu’ prāgvilikhitāṣṭadaleṣu / kathitacaturdivyeṣu pavahakṣapiṇḍāḥ krameṇa lekhanīyāḥ / apiśabdād madhye 'pi ca / ‘pūrvavad anyat punaḥ sarvaṃ’ anyat punaḥ yantroddhāraṃ prāglikhitaṃ yathā tathaiva sarvam // brahmaglauṃkārapuṭaṃ ṭāntāvṛtam aṣṭavajrasaṃruddham | vāmaṃ vajrāgragataṃ tadantare rāntabījaṃ ca || 5.6 || %Vivaraṇa: %‘brahma’ oṃkārasampuṭam, glauṃkārasampuṭam iti bījadvayam / kathaṃbhūtam? ‘ṭāntāvṛtam’ ṭhakārāvṛtam / punaḥ kathaṃbhūtam? ‘aṣṭavajrasaṃruddham’ vajrāṣṭakaiḥ samyag ruddham / ‘vāmaṃ vajrāgragatam’ oṃkāro vajrāṇāṃ agre sthitaḥ / ‘tadantare’ tadvajrāgrāntarāle ‘rāntabījaṃ ca’ rakārasyānto lakāraḥ sa eva bījaṃ rāntabījaṃ laṃ iti / ‘caḥ’ samuccaye // vārtālīmantravṛtaṃ bāhye 'ṣṭasu dikṣu vinyaset kramaśaḥ | malavarayūṃkārayutān kṣamaṭhasahaparāntalāntāṃś ca || 5.7 || [p.26] %Vivaraṇa: %‘vārtālīmantravṛtaṃ’ vajrāṇāṃ bahiḥpradeśe vārtālīmantreṇa veṣṭitam / ‘bāhye’ mantrāveṣṭanabahiḥpradeśe / ‘aṣṭasu dikṣu’ aṣṭāsu diśāsu / ‘vinyaset’ viśeṣeṇa sthāpayet / kathaṃ? ‘kramaśaḥ’ kramaparipāṭyā / ‘malavarayūṃkārayutān’ maś ca laś ca vaś ca raś ca yūṃkāraś ca malavarayūṃkārāḥ tair yutāḥ malavarayūṃkārayutāḥ tān malavarayūṃkārayutān / ‘kṣamaṭhasahaparāntalāntān’ kṣaś ca maś ca ṭhaś ca saś ca haś ca paś ca laś ca vaś ca, ‘rānto’ rakārasyānto lakāraḥ laś ca, ‘lānto’ lakārasyānto vakāraḥ vaś ca, kṣamaṭhasahaparāntalāntāḥ tān / evaṃ kṣmlvryūṃ mmlvryūṃ ṭhmlvryūṃ smlvryūṃ hmlvryūṃ pmlvryūṃ lmlvryūṃ vmlvryūṃ etān aṣṭa piṇḍān / %vārtālīmantroddhāraḥ–––oṃ vārtāli varāhi varāhamukhi jambhe jambhini stambhe stambhini andhe andhini rundhe rundhini sarvaduṣṭapraduṣṭānāṃ krodhaṃ lili matiṃ lili gatiṃ lili jihvāṃ lili oṃ ṭhaḥ ṭhaḥ ṭhaḥ / ayaṃ vārtālīmantraḥ // bāhye 'marapuraparivṛtamaṅkuśaruddhaṃ karotu tad dvāram | ukṣeśamantraveṣṭyaṃ pṛthvīpurasampuṭaṃ bāhye || 5.8 || %Vivaraṇa: %‘bāhye’ tatpiṇḍāṣṭakabahiḥpradeśe / ‘amarapuraparivṛtam’ indrapureṇa samantād āvṛtam / ‘aṅkuśāruddhaṃ karotu taddvāram’ tad indrapuraṃ caturdvārobhayapārśve aṅkuśaḥ kroṃkāraḥ tena ruddhaṃ kuryāt / ‘ukṣeśamantraveṣṭyam’ tatpurabahiḥpradeśe ukṣā ṛṣabhas tasya īśaḥ svāmī śrīṛṣabhanāthaḥ tasya mantraḥ tena ukṣeśamantreṇāveṣṭyam / ‘pṛthvīpurasampuṭaṃ bāhye’ / ukṣeśamantravalayabāhye pṛthvīmaṇḍalasampuṭaṃ kuryāt / %ukṣeśamantroddhāraḥ–––oṃ namo bhayavado risahassa paḍinimitteṇa caraṇapaṇati iṃdeṇa bhaṇāmaï yameṇa ugdhāḍiyā jīhā kaṃṭhoṭṭhamuhatāluyā khīliyā jo maṃ bhasaï jo maṃ hasaï duṭṭhadiṭṭhīe vajjasaṃkhilāe devadattassa maṇaṃ hiyayaṃ kohaṃ jīhā khīliyā selakhilāe la la la la ṭha ṭha ṭha ṭha // ukṣeśamantro 'yaṃ, prākṛtamantraḥ // koṇeṣv aṣṭasu vilikhed vārtālīmantrabhaṇitajambhādīn | ṭhadvitayaṃ dharaṇīpuram īdṛśam idam ālikhet prājñaḥ || 5.9 || %Vivaraṇa: %‘koṇeṣv aṣṭasu’ ukṣeśamantravalayabahir aṣṭasu diśāsu / ‘vilikhet’ viśeṣeṇa likhet / kān? ‘vārtālīmantrabhaṇitajambhādīn’ vārtālīmantrābhyantare kathitajambhādyaṣṭadevatāḥ / oṃ jambhe svāhā, oṃ jambhini svāhā, oṃ stambhe svāhā, oṃ stambhini svāhā, oṃ andhe svāhā, oṃ andhini svāhā, oṃ rundhe svāhā, oṃ rundhini svāhā ity aṣṭadevatāḥ prācyādyaṣṭadiśāsu krameṇa sthāpyāḥ / ‘ṭhadvitayaṃ’ jambhādidevībahiḥpradeśe ṭhakāradvitayam / ‘dharaṇīpuram’ ṭhakārabahiḥpradeśe pṛthvīmaṇḍalam / ‘īdṛśaṃ’ anena kathitaprakāreṇa / ‘idaṃ’ etad vārtālyabhidhānaṃ yantram / ‘ālikhet’ samantād likhet / kaḥ? ‘prājñaḥ’ vidvān // phalake śilātale vā haritālamanaḥśilādibhir likhitam | kopagatisainyajihvāstambhaṃ vidadhāti vidhiyuktam || 5.10 || [p.27] %Vivaraṇa: %‘phalake’ kāṣṭhakṛtaphalake / ‘śilātale vā’ athavā pāṣāṇapaṭṭe vā / ‘haritālamanaḥśilādibhiḥ’ haritālamanaḥśilādipītadravyaiḥ / ‘likhitaṃ’ likhitaṃ sat / kiṃ karoti? ‘kopagatisainyajihvāstambhaṃ’ kopastambhaṃ gatistambhaṃ sainyastambhaṃ jihvāstambham / ‘vidadhāti’ viśeṣeṇa karoti / katham? ‘vidhiyuktam’ yathāvidhānayukte sati // %vārtālīyantroddhāraḥ samāptaḥ // nāma glaum urvīpuraṃ vaṃ paṃ glauṃkāraveṣṭitaṃ kṛtvā | hrīṃkāracaturvalayaṃ svanāmayuktaṃ tato lekhyam || 5.11 || %Vivaraṇa: %‘nāma’ devadattanāma / ‘glauṃ’ tannāmopari glauṃkāram / ‘urvīpuraṃ’ tadupari pṛthvīmaṇḍalam / ‘vaṃ paṃ glauṃkāraveṣṭitaṃ kṛtvā’ urvīpurabahiḥpradeśe ‘vaṃ’ vaṃkāraṃ, tasyopari ‘paṃ’ paṃkāraṃ, paṃkāropari glauṃkāraṃ, etair akṣaratrayair veṣṭanaṃ kārayitvā / hrīṃkāracaturvalayam / kathambhūtam? ‘svanāmayuktam’ tad hrīṃkāraṃ svakīyanāmānvitam / ‘tataḥ’ tasmāt hrīṃkārāt / ‘lekhyaṃ’ lekhanīyam // oṃ ucchiṣṭapadasyāgre svacchandapadam ālikhet | tataś cāṇḍālini svāhā ṭāntayugmakaveṣṭitam || 5.12 || %Vivaraṇa: %‘oṃ’ oṃ ity akṣaram / ‘ucchiṣṭapadasya’ ucchiṣṭeti padaṃ tasya / ‘agre’ ucchiṣṭapadasyāgre / ‘svacchandapadaṃ’ svacchandeti padam / ‘ālikhet’ samantāt likhet / ‘tataḥ cāṇḍālini svāhā’ tataḥ svacchandapadāc cāṇḍālini svāhā iti / %evaṃ mantroddhāraḥ–––oṃ ucchiṣṭasvacchandacāṇḍālini svāhā // iti mantravinyāsaḥ // ‘ṭāntayugmakaveṣṭitam’ ṭhakāradvayena veṣṭitam // pṛthvīvalayaṃ dattvā puroktamantreṇa veṣṭayed bāhye | rajanīharitālādyair bhūrje vidhinānvito vilikhet || 5.13 || %Vivaraṇa: %‘pṛthvīvalayaṃ dattvā’ ṭāntayugmabāhye pṛthvīmaṇḍalaṃ dattvā / ‘puroktamantreṇa’ pūrvokta ‘oṃ ucchiṣṭa’ ityādi mantreṇa / ‘veṣṭayet’ veṣṭanaṃ kuryāt / ‘bāhye’ pṛthvīmaṇḍalabahiḥpradeśe / ‘rajanīharitālādyaiḥ’ haritālaharidrāgodantādipītadravyaiḥ / kva? ‘bhūrje’ bhūrjapatre / ‘vidhinā’ yathāvidhānena / ‘anvitaḥ’ yuktaḥ / ‘vilikhet’ viśeṣeṇa likhet // tatkulālakaramṛttikāvṛtaṃ toyapūritaghaṭe vinikṣipet | pārśvanātham uparistham arcayed divyarodhanavidhānam uttamam || 5.14 || %Vivaraṇa: %‘tat’ tad yantram / ‘kulālakaramṛttikāvṛtam’ kumbhakārakarāgramṛdāveṣṭitam / ‘toyapūritaghaṭe’ jalaparipūrṇanavaghaṭe / ‘vinikṣipet’ nidadhyāt / ‘śrīpārśvanāthaṃ’ śrīpārśvabhaṭṭārakam / kathaṃbhūtam? ‘uparisthaṃ’ tatkumbhopari sthitam / ‘arcayet’ pūjayet / ‘divyarodhanavidhānam’ divyastambhakaraṇam / ‘uttamaṃ’ śreṣṭham / divyastambhanayantram idam // ripunāmānvitamāntaṃ malavarayūṃkārasaṃyutaṃ ṭāntam | tadbāhye bhūmipuraṃ triśūlabhūtogramṛgaveṣṭyam || 5.15 || [p.28] %Vivaraṇa: %‘ripunāmānvitamāntam’ śatror nāmayuktaṃ ‘māntam’ yakāram / ‘malavarayūṃkārasaṃyutaṃ’ maś ca laś ca vaś ca raś ca yūṃkāraś ca malavarayūṃkārāḥ taiḥ saṃyutam / kam? ‘ṭāntam’ ṭhakāraṃ / evaṃ ṭhmlvryūṃ iti bījaṃ, yakārabahiḥpradeśe / ‘tadbāhye bhūmipuraṃ’ tatpiṇḍabāhye pṛthvīmaṇḍalam / ‘triśūlabhūtogramṛgaveṣṭyam’ tatpṛthvīmaṇḍalabāhye triśūlanaikabhūtakrūramṛgajātaiḥ ‘veṣṭyaṃ’ parivṛtam // pratirūpahastakhaḍgair nihanyamānārirūpapariveṣṭyam | śatror nāmāntaritaṃ samantato veṣṭayet piṇḍaiḥ || 5.16 || %Vivaraṇa: %‘pratirūpahastakhaḍgaiḥ’ pratiśatruhastakṛpāṇaiḥ / ‘nihanyamānārirūpapariveṣṭyaṃ’ nihanyamānaiḥ niḥśeṣeṇa hanyamānaiḥ ‘arirūpaiḥ’ pratiśatrurūpaiḥ pariveṣṭyam / ‘śatror nāmāntaritaṃ’ vairināmāntaritam / ‘samantataḥ’ śatrupratiśatrunāmnor bāhye paritaḥ / ‘veṣṭayet’ veṣṭanaṃ kuryāt / kaiḥ? ‘piṇḍaiḥ’ nāmāntaritaṭhakārapiṇḍaiḥ // pratiripuvājimahāgajanāmāntaritaṃ samantato mantram | vilikhed oṃ hrūṃ hrīṃ klaiṃ glauṃ svāhā ṭāntayugmāntam || 5.17 || %Vivaraṇa: %‘pratiripu’ pratiśatruḥ tasya ‘vājimahāgajanāmāntaritaṃ’ paṭṭāśvagajanāmāntaritam / ‘samantataḥ’ nāmāntaritaṭhapiṇḍabāhye parisamantāt / ‘mantraṃ’ mantravalayam / ‘vilikhet’ viśeṣeṇa likhet / %mantroddhāraḥ–––oṃ hrūṃ hrīṃ klaiṃ glauṃ svāhā ṭha ṭha devadattasya paṭṭāśve, oṃ hrūṃ hrīṃ klaiṃ glauṃ svāhā ṭha ṭha devadattasya paṭṭagaje oṃ hrūṃ hrīṃ ity ādi mantreṇa samantato veṣṭayet / %veṣṭanamantroddhāraḥ kathyate–––oṃ hrīṃ bhairavarūpadhāriṇi caṇḍaśūlini pratipakṣasainyaṃ cūrṇaya cūrṇaya ghūrmaya ghūrmaya bhedaya bhedaya grasa grasa paca paca khādaya khādaya māraya māraya huṃ phaṭ svāhā // mantreṇa veṣṭayitvānena tato 'rātivigraho lekhyaḥ | aṣṭāsu dikṣu bahir api māhendraṃ maṇḍalaṃ dadyāt || 5.18 || %Vivaraṇa: %‘mantreṇa veṣṭayitvānena’ anena kathitamantreṇa veṣṭitaṃ kṛtvā / ‘tataḥ’ tanmantraveṣṭanād bahiḥpradeśe / ‘arātivigraho lekhyaḥ’ śatrurūpaṃ lekhyam / kva? ‘aṣṭāsu dikṣu’ prācyādyaṣṭadiśāsu / ‘bahir api’ vigrahabahiḥpradeśe 'pi / ‘māhendraṃ maṇḍalaṃ’ indramaṇḍalam / ‘dadyāt’ deyam // pretavanāt saṃcālitamṛtakamukhojjhitapaṭe 'thavā vilikhet | kṛṣṇāṣṭamyāṃ yuddhvā tyaktaprāṇasya saṃgrāme || 5.19 || %Vivaraṇa: %‘pretavanāt’ śmaśānabhūmeḥ sakāśāt / ‘saṃcālitamṛtakamukhojjhitapaṭe 'thavā vilikhet’ samyag uccalitamṛtakamukhojjhitapaṭe 'thavā pretasya pracchāditavastre vilikhet / athavā ‘kṛṣṇāṣṭamyāṃ yuddhvā tyaktaprāṇasya saṃgrāme’ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ ‘saṃgrāme’ raṇāṅgaṇe yuddhvā kṛtaprāṇaparityāgapuruṣasya vastre vā vilikhet // [p.29] kanyākartitasūtraṃ divasenaikena tat punar vītam | tasmin haritālādyaiḥ koraṇṭakalekhinīlikhitam || 5.20 || %Vivaraṇa: %‘kanyākartitasūtraṃ’ kumāryā kartitaṃ sūtram / ‘tat’ kumāryā kartitasūtram / ‘divasenaikena punarvītam’ punar api ekena divasena varṇitam / ‘tasmin haritālādyaiḥ’ tasmin vastre haritālādipītadravyaiḥ / ‘koraṇṭakalekhinīlikhitam’ koraṇṭakalekhinyā likhitam // padmāvatyāḥ purataḥ pītaiḥ puṣpaiḥ purā samabhyarcya | yantrapaṭaṃ badhnīyāt prakhyāte cāntare stambhe || 5.21 || %Vivaraṇa: %‘padmāvatyāḥ purataḥ’ padmāvatīdevyagrataḥ / ‘pītaiḥ puṣpaiḥ’ purā samabhyarcya’ pītavarṇaprasūnaiḥ pūrvaṃ samyag pūjayitvā / ‘yantrapaṭaṃ’ etal likhitayantrapaṭam / ‘badhnīyāt’ nibadhnīyāt / ‘prakhyāte’ vikhyāte / ‘caḥ’ samuccaye / ‘āntare stambhe’ abhyantarastambhe // taṃ dṛṣṭvā dūratarān naśyanti bhayena vihvalībhūtāḥ | viracitasenāvyūhāt saṃgrāme 'śeṣaripuvargāḥ || 5.22 || %Vivaraṇa: %‘taṃ dṛṣṭvā’ stambhe nibaddhaṃ yantrapaṭaṃ dṛṣṭvā / ‘dūratarān naśyanti’ atidūrād eva ‘naśyanti’ palāyante / ‘bhayena vihvalībhūtāḥ’ bhītyā vikalībhūtāḥ / kasmāt? ‘viracitasenāvyūhāt’ viśeṣeṇa racito viracitaḥ, viracitaś cāsau senāvyūhaś ca viracitasenāvyūhaḥ tasmāt / kva? ‘saṃgrāme’ raṇabhūmau / ke? ‘aśeṣaripuvargāḥ’ itaraśatrusamūhāḥ / naśyantīti sambandhaḥ // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe stambhanayantrādhikāraḥ pañcamaḥ paricchedaḥ || 5 || [p.30] \section{ṣaṣṭho 'ṅganākarṣaṇaparicchedaḥ || 6 ||} dvirephayuktaṃ likha māntayugmaṃ ṣaṣṭhasvaraukārayutaṃ sabindu | svarāvṛtaṃ pañca purāṇi vahne rephāt kramāt krom atha hrīṃ ca koṇe || 6.1 || Write a pair of the syllable following \textsc{ma} (\textsc{ya}) joined with two \textsc{ra}s, together with the sixth vowel (\textsc{ū}) and \textsc{au} and \emph{anusvāra}. %Vivaraṇa: %‘dvirephayuktaṃ’ rephadvayasaṃyuktam / ‘likha’ lekhaya / kiṃ tat? ‘māntayugmam’ makārasyānto mānto yakāraḥ, tasya yugmam iti yakārayugalam / kiṃviśiṣṭam? ‘ṣaṣṭhasvaraukārayutam’ ṣaṣṭhasvaraś ca aukāraś ca ṣaṣṭhasvaraukārau tābhyāṃ yutaṃ ṣaṣṭhasvaraukārayutam, ūkāra––aukārasaṃyuktam / punaḥ kathaṃbhūtam? ‘sabindu’ anusvāreṇa saṃyuktam / evaṃ ryūṃ ryauṃ / punar api kathaṃbhūtam? ‘svarāvṛtam’ tadbījabahiḥpradeśe ṣoḍaśakalābhir āveṣṭyam / ‘pañcapurāṇi vahneḥ’ āvṛtakalāveṣṭanabahiḥpradeśe pañcavahnipurāṇi / ‘rephāt kramāt krom atha hrīṃ ca koṇe’ rephākṣarasakāśād yathānukrameṇa krom ity akṣaram / ‘atha’ kroṃkārād anantaram / ‘hrīm’ hrīm iti bījam / ‘caḥ’ samuccaye / kva? koṇe // klauṃkāraruddhaṃ ca tathā hsklīṃ blūṃkāraruddhaṃ ca hsauṃs tathaiva | krameṇa dikṣu triṣu cāmbikāyā mantraṃ bahir vahnimarutpuraṃ ca || 6.2 || %Vivaraṇa: %‘klaiṃkāraruddhaṃ ca’ klaiṃkāradvitayaruddham / ‘tathā hsklīṃ’ tathā pūrvoktākṣaravidhānena hsklīṃ iti bījākṣaram / ‘blūṃkāraruddhaṃ ca’ blūṃkārayugalaruddhaṃ ca / ‘hsauṃ tathaiva’ hsauṃ iti bījākṣaram api / ‘krameṇa’ prathamamaṇḍalakoṇatraye hrīṃ iti bījam, dvitīyamaṇḍalakoṇatraye kroṃ iti bījam, tṛtīyamaṇḍalakoṇatraye hrīṃ iti bījam, caturthamaṇḍalakoṇatraye klaiṃkāraruddhaṃ hsklīṃ iti bījam, pañcamamaṇḍalakoṇatraye blūṃkāraruddhaṃ hsauḥ iti bījam, evam anena krameṇa vahnipañcapurāṇi lekhanīyāni / ‘dikṣu triṣu’ tanmaṇḍalatridiśāsu ‘mantraṃ’ vakṣyamāṇamantram / kasyāḥ? ‘ambikāyāḥ’ ambikāyakṣidevyāḥ / ‘bahiḥ’ tanmantrabāhye / ‘vahnimarutpuraṃ’ agnimaṇḍalaṃ vāyumaṇḍalaṃ ca / %ambikāmantroddhāraḥ–––oṃ namo bhagavati ambike ambālike yakṣi devi ryūṃ ryauṃ blaiṃ? hsklīṃ blūṃ hsauḥ ra ra ra rāṃ rāṃ nityaklinne madanadrave madanāture hrīṃ kroṃ amukāṃ mama vaśyākṛṣṭiṃ kuru kuru saṃvauṣaṭ // iṣṭāṅganākarṣaṇam āhur ādyā dhattūratāmbūlaviṣādilekhyam | yantraṃ paṭe kharparatāmrapatre dinatraye dīpaśikhāgnitaptam || 6.3 || [p.31] %Vivaraṇa: %‘iṣṭāṅganākarṣaṇam’ iṣṭapramadājanākṛṣṭim / ‘āhuḥ’ brūvanti / ke? ‘ādyāḥ’ pūrvācāryāḥ / kam? ‘yantram’ kiṃviśiṣṭam? ‘dhattūratāmbūlaviṣādilekhyam’ unmattarasaḥ tanmukhatāmbūlarasaḥ ‘viṣaṃ’ śṛṅgīviṣaṃ ādiśabdād udvartanādibhiḥ ‘lekhyam’ ityādi dravyair lekhanīyam / ‘yantram’ kathitayantram / kva? ‘paṭe’ vastre / ‘kharpare’ nūtanakharpare / ‘tāmrapatre’ śulvapatre / ‘dinatraye’ tridine / ‘dīpaśikhāgnitaptam’ pradīpaśikhājvālātaptam // oṃ hrīṃ hṛtkamale gajendravaśakaṃ sarvāṅgasandhiṣv api māyām āvilikhet kucadvitayayor yūṃ yonideśe tathā | kroṃkāraiḥ pariveṣṭya mantravalayaṃ dadyāt puraṃ cānalaṃ tadbāhye 'nilabhūpuraṃ tridivase dīpāgninākarṣaṇam || 6.4 || %Vivaraṇa: %‘oṃ hrīṃ hṛtkamale’ hṛdayakamalamadhye oṃ hrīṃ iti bījākṣaraṃ vilikhet / ‘sarvāṅgasandhiṣu’ sarvaśarīrasandhiṣu / ‘api’ tathā / ‘gajendravaśakaṃ’ aṅkuśam / ‘kucadvitayayoḥ’ stanadvitayayoḥ / ‘māyām āvilikhet’ hrīṃkāram āvilikhet / ‘tathā’ tena prakāreṇa / ‘yonideśe’ yonipradeśe / ‘ryūṃ’ ryūṃ iti bījam / ‘kroṃkāraiḥ pariveṣṭya’ tadrūpabahiḥpradeśe kroṃkāraiḥ samantāt veṣṭayitvā / ‘mantravalayaṃ dadyāt’ tatkroṃkāraveṣṭanānantaraṃ ‘oṃ namo bhagavati kṛṣṇamātaṅgini’ ityādi mantraveṣṭanaṃ dadyāt / ‘puraṃ cānalam’ tanmantravalayabahiḥ agnimaṇḍalaṃ dadyāt / ‘tadbāhye 'nilabhūpuram’ tad agnimaṇḍalabahiḥpradeśe vāyumaṇḍalaṃ tadupari bhūmaṇḍalaṃ dadyāt / ‘tridivase dīpāgninākarṣaṇam’ dinatrayamadhye pradīpaśikhāgninā ākarṣaṇaṃ syāt // %valayamantroddhāraḥ–––oṃ namo bhagavati kṛṣṇamātaṅgini śilāvalkalakusumarūpadhāriṇi kirātaśabari sarvajanamohini sarvajanavaśaṃkari hrāṃ hrīṃ hrūṃ hrauṃ hraḥ amukāṃ mama vaśyākṛṣṭiṃ kuru kuru saṃvauṣaṭ // patre strīrūpam ālikhyam ūrdhvapādam adhaḥśiraḥ | brahmādirājikādhūmabhānudugdhena lekhayet || 6.5 || %Vivaraṇa: %‘patre’ tāmrapatre / ‘strīrūpam’ iṣṭāṅganārūpam / ‘ālikhyaṃ’ likhitvā / katham? ūrdhvapādam adhaḥśiraḥ pādāv ūrdhvaṃ śiro 'dhaḥ kṛtvā likhet / ‘brahmādi’ brahmādi––palāśaśnugdhattūram iti anye vadanti brahmāviṣṇurudreti tripuruṣam / ‘rājikā’ gaurasarṣapāḥ / ‘dhūmaṃ’ gṛhadhūmam / ‘bhānudugdhena’ arkakṣīreṇa lekhayet / etaiḥ dravyaiḥ kathitastrīrūpaṃ yantraṃ lekhayitvā dīpaśikhāgnau tāpayet ityarthaḥ // agnipuṭakoṣṭhamadhye kalāvṛtaṃ nātham aṅkuśaniruddham | koṣṭheṣu praṇavāṅkuśamāyāratinātharaṃraś ca || 6.6 || [p.32] %Vivaraṇa: %‘agnipuṭakoṣṭhamadhye’ śikhimaṇḍaladvayasampuṭakoṣṭhamadhye / ‘kalāvṛtaṃ’ ṣoḍaśakalābhir āvṛtam / kam? ‘nātham’ bhuvananāthaṃ hrīṃkāram / kathaṃbhūtam? ‘aṅkuśaniruddham’ taddhrīṃkārobhayapārśe kroṃkāradvayaruddham / ‘koṣṭheṣu’ tadagnipuṭaṣaṭkoṇeṣu / ‘praṇavāṅkuśamāyāratinātharaṃraś ca’ prathamakoṣṭhe oṃ, dvitīyakoṣṭhe kroṃ, tṛtīyakoṣṭhe hrīṃ, caturthakoṣṭhe klīṃ, pañcamakoṣṭhe raṃ, ṣaṣṭhakoṣṭhe raḥ // kṛṣṇaśunakasya jaṅghāśalye pravilikhya manujaraktena | khadirāṅgārais tapte saptāhād ānayaty abalām || 6.7 || %Vivaraṇa: %‘kṛṣṇaśunakasya’ asitabhaṣaṇasya / ‘jaṅghāśalye’ tacchunakadakṣiṇajaṅghāsthi / ‘pravilikhya’ prakarṣeṇa likhitvā / kena? ‘manujaraktena’ nararudhireṇa / ‘khadirāṅgāraiḥ’ khadirakāṣṭhāṅgāraiḥ / ‘tapte’ tāpite sati / ‘saptāhāt’ saptadinamadhye / ‘ānayati’ samānayati / kām? ‘abalām’ vanitām // athavā rajasvalāyā vastre saṃlikhye jalajanāginyāḥ | pucchaṃ vidhāya vartiṃ taddīpād ānayen nārīm || 6.8 || %Vivaraṇa: %‘athavā’ anyena prakāreṇa vā / ‘rajasvalāyāḥ’ puṣpavatyāḥ / ‘vastre’ tadvastre / ‘saṃlikhya’ prākśunakāsthilikhitāgnipuṭakoṣṭhetyādi yantraṃ samyag likhitvā / ‘jalajanāginyāḥ’ jalodbhavasarpiṇyāḥ / ‘pucchaṃ vidhāya vartiṃ’ nāginyāḥ pucchaṃ gṛhītvā tadvastramadhye nikṣipya vartiṃ kṛtvā / ‘taddīpāt’ tadvartiprabodhitadīpāt / ‘ānayet’ samānayet / kām? ‘nārīm’ vanitām // hrīṃkāramadhye pravilikhya nāma ṣaṭkoṇacakraṃ bahir āvilekhyam | koṇeṣu tattvaṃ triṣu cordhvakoṇadvaye puna ryūm adharoṃ likhec ca || 6.9 || %Vivaraṇa: %‘hrīṃkāramadhye’ bhuvananāthādhipamadhye / ‘pravilikhya’ prakarṣeṇa likhitvā / kim? ‘nāma’ devadattanāma / ‘ṣaṭkoṇacakram’ ṣaṭkoṇam / ‘bahiḥ’ taddhrīṃkārād bahiḥ / ‘ālekhyaṃ’ samantād ālekhyam / ‘koṇeṣu’ ṣaṭkoṇeṣu / ‘tattvaṃ’ hrīṃkāram / ‘triṣu ca’ adhogatapārśvakoṇadvayam, ūrdhvagatakoṇam ekam, evaṃ koṇatraye hrīṃkāraṃ likhet / ‘ūrdhvakoṇadvaye’ pārśvakoṇadvaye / ‘punaḥ’ paścāt / ‘ryūṃ’ ryūṃ ryūṃ iti likhet / ‘adharoṃ likhec ca’ adhogatamadhyakoṇe oṃ likhet / ‘caḥ’ samuccaye // pāśāṅkuśau koṇaśikhāntarasthau mantrāvṛtaṃ vāyupuraṃ ca bāhye | ākṛṣṭim iṣṭapramadājanānāṃ karoti yantraṃ khadirāgnitaptam || 6.10 || %Vivaraṇa: %‘pāśāṅkuśau koṇaśikhāntarasthau’ ṣaṭkoṇacakrakoṇeṣu pāśāṅkuśau āṃ kroṃ / ‘mantrāvṛtaṃ’ ṣaṭkoṇacakrabahiḥ vakṣyamāṇamantreṇāveṣṭitam / ‘vāyupuraṃ ca bāhye’ tanmantravalayabahiḥpradeśe vāyumaṇḍalam / ‘ca’ samuccaye / ‘ākṛṣṭiṃ’ ākarṣaṇam / kāsām? ‘iṣṭapramadājanānāṃ’ svepsitastrīṇām / ‘karoti’ kurute / kiṃ tat? ‘yantram’ kathitaṣaṭkoṇayantram / kiṃviśiṣṭam? ‘khadirāgnitaptam’ khadirakāṣṭhāgninā tāpitam // [p.33] %valayamantroddhāraḥ–––oṃ hrīṃ hsklīṃ hsauṃ āṃ kroṃ ryūṃ nityaklinne madadrave madanāture amukīṃ mama vaśyākṛṣṭiṃ kuru kuru saṃvauṣaṭ // likhitvā tāmrapatre vā śmaśānodbhavakharpare | tadaṅgamaladhattūraviṣāṅgārapralepite || 6.11 || %Vivaraṇa: %‘likhitvā’ ālikhya / kva? ‘tāmrapatre’ tāmravinirmitapatre / ‘vā’ athavā / ‘śmaśānodbhavakharpare’ śmaśānajanitakharpare / ‘tadaṅgamala’ iṣṭāṅganāpañcamalaḥ ‘dhattūra’ unmattakarasaḥ ‘viṣa’ śṛṅgīviṣam ‘aṅgāra’ śmaśānāṅgāraḥ, ‘pralepite’ etaiḥ aṅgamalādidravyaiḥ tāmrapatre pralepite sati // hrīṃ vadane yonau kleṃ hsklīṃ kaṇṭhe smarākṣaraṃ nābhau | hṛdaye dvirephayuktaṃ hūṃkāraṃ nāmasaṃyuktam || 6.12 || %Vivaraṇa: %‘hrīṃ vadane’ āsye hrīṃkāram / ‘yonau kleṃ’ yonimadhye kleṃ / ‘hsklīṃ kaṇṭhe’ kaṇṭhapradeśe hsklīṃ iti / ‘smarākṣaraṃ nābhau’ nābhipradeśe klīṃkāram / ‘hṛdaye dvirephayuktaṃ hakāraṃ’ hṛtpradeśe adha-ūrdhvarephadvayayuktaṃ ‘hūṃkāraṃ’ rhrūm iti / kiṃviśiṣṭaṃ rhrūṃkāraṃ? ‘nāmasaṃyuktam’ devadattanāmānvitam // nābhitale klūṃkāraṃ vedādiṃ mastake ca saṃvilikhet | skandhamaṇibandhakūrparapadeṣu tattvaṃ prayoktavyam || 6.13 || %Vivaraṇa: %‘nābhitale klūṃkāraṃ’ nābher adhaḥpradeśe klūṃkāram / ‘vedādiṃ’ vedasya ādir vedādiḥ oṃkāraḥ taṃ ‘mastake ca’ śīrṣe ca saṃvilikhet / ‘skandhamaṇibandhakūrparapadeṣu tattvaṃ prayoktavyam’ skandhapradeśe maṇibandhapradeśe kūrparapradeśe padadvayapradeśe, eteṣu pradeśeṣu hrīṃkāraḥ prakarṣeṇa yojanīyaḥ // hastatale ryūṃkāraṃ sandhiṣu śākhāsu śeṣato rephān | tripuṭitavahnipuratrayam atha tadbāhyapradeśeṣu || 6.14 || koṣṭheṣu bhuvananāthaṃ koṣṭhāgrāntaraniviṣṭam aṅkuśaṃ bījam | valayaṃ padmāvatyā mantreṇa karotu tadbāhye || 6.15 || %Vivaraṇa: %‘hastatale ryūṃkāram’ karatale ryūṃkāraṃ likhet / ‘sandhiṣu śākhāsu’ hastapādādiśākhāsu ‘śeṣataḥ’ aṅgulyādiśākhāsu ‘rephān’ rakārān likhet / ‘tripuṭitavahnipuratrayam’ etatkrameṇoddharitaputtalikābahiḥpradeśe [p.34] %agnimaṇḍalatrayasampuṭaṃ kuryāt / ‘atha’ tripuṭitāgnipurānantaraṃ ‘tadbāhyapradeśeṣu’ tadagnimaṇḍalabahiḥpradeśeṣu ‘koṣṭheṣu’ navakoṣṭheṣu ‘bhuvananātham’ hrīṃkāraṃ likhet / ‘koṣṭhāgrāntaraniviṣṭam aṅkuśaṃ bījam’ koṣṭhāgreṣu tadantareṣu ca niveśitakroṃkāram / ‘valayaṃ’ veṣṭanam ‘padmāvatyāḥ’ padmāvatīdevyāḥ ‘mantreṇa’ vakṣyamāṇamantreṇa ‘karotu’ kuryāt ‘tadbāhye’ tanmaṇḍalabāhye / %valayamantroddhāraḥ–––oṃ hrīṃ hraiṃ hsklīṃ padme padmakaṭini amukāṃ mama vaśyākṛṣṭiṃ kuru kuru saṃvauṣaṭ // aṅkuśarodhaṃ kuryāt tadbāhye māyayā tridhā veṣṭyam | yāvakamalayajacandanakāśmīrādyair idaṃ likhed yantram || 6.16 || %Vivaraṇa: %‘aṅkuśarodhaṃ kuryāt’ kroṃkāraruddhaṃ kuryāt / kva? ‘tadbāhye’ tanmantravalayabahiḥpradeśe ‘māyayā’ hrīṃkāreṇa ‘tridhā veṣṭyam’ triprakāreṇāveṣṭyam / ‘yāvakaṃ’ alaktakam, ‘malayajaṃ’ śrīgandham, ‘candanam’ raktacandanam, ‘kāśmīram’ kuṅkumam, ityādi sugandhadravyaiḥ ‘idaṃ likhed yantram’ etat kathitayantraṃ likhet // vastre rajasvalāyāḥ khadirāṅgāreṇa tāpayed dhīmān | kurute 'bhilaṣitavanitākṛṣṭiṃ saptāhamadhyena || 6.17 || %Vivaraṇa: %‘vastre rajasvalāyāḥ’ puṣpavatyā vasane likhitvā ‘khadirāṅgāreṇa tāpayet’ khadirakāṣṭhajanitāṅgāreṇa tāpanaṃ kuryāt / kaḥ? ‘dhīmān’ buddhimān / ‘abhilaṣitavanitākṛṣṭim’ abhipretāṅganākṛṣṭim ‘kurute’ kuryāt / katham? ‘saptāhamadhyena’ saptadinābhyantarataḥ // ravidugdhādivilipte yuvatikapāle 'thavā likhed yantram | puruṣākṛṣṭau ca punar nṛkapāle yantram evedam || 6.18 || %Vivaraṇa: %‘ravidugdhādi’ arkakṣīra––snuhīkṣīra––gṛhadhūmarājikā––lavaṇetyādibhiḥ ‘vilipte’ viśeṣeṇa lipte / kasmin? yuvatikapāle ‘athavā’ prākkathitarajasvalāvastrābhāve anena prakāreṇa vā ‘likhed yantram’ prākkathitayantraṃ vilikhet / ‘puruṣākṛṣṭau ca’ puruṣākarṣaṇaviṣaye ‘punaḥ’ paścāt ‘nṛkapāle’ puruṣakapāle ‘yantram evedam’ etad eva yantraṃ likhet // nāma tattvavigarbhitaṃ bahir ālikhec chikhimaṇḍalaṃ rephamantravṛtaṃ śmaśānajakarpare vilikhed idam | tāpayet khadirāgninā himakuṅkumādibhir ādarād ānayaty abalāṃ balād dinasaptakair madavihvalām || 6.19 || [p.35] %Vivaraṇa: %‘nāma’ devadattanāma, kathaṃbhūtam? ‘tattvavigarbhitam’ hrīṃkāramadhyasthitam, ‘bahiḥ’ hrīṃkārād bahiḥ pradeśe / ‘ālikhet’ samantāl likhet / kim? ‘śikhimaṇḍalam’ agnimaṇḍalam ‘rephamantravṛtam’ rakāramantravalayena tadagnimaṇḍalaṃ bāhye veṣṭyam / ‘idam’ etad yantram ‘vilikhet’ likhet / kva? ‘śmaśānajakharpare’ pretavanakarpare / kair likhet? ‘himakuṅkumādibhiḥ’ karpūrakāśmīrādisugandhadravyaiḥ ‘ādarāt’ ādareṇa / kiṃ kuryāt? ‘tāpayet’ tāpanaṃ kuryāt / kena? ‘khadirāgninā’ khadirakāṣṭhajanitāgninā / ‘ānayati’ samānayati / kām? ‘abalām’ vanitām / kathaṃ? ‘balāt’ balātkāreṇa / kiyatkālena? ‘dinasaptakaiḥ’ saptadivasaiḥ / ‘madavihvalām’ madanākulitām // %valayamantroddhāraḥ–––oṃ namo bhagavati caṇḍi kātyāyani subhagadurbhagayuvatijanān ākarṣaya ākarṣaya hrīṃ ra ra ryūṃ saṃvauṣaṭ devadattāyā hṛdayaṃ ghe ghe // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe 'ṅganākarṣaṇādhikāraḥ ṣaṣṭhaḥ paricchedaḥ || 6 || [p.36] \section{saptamo vaśīkaraṇayantraparicchedaḥ || 7 ||} haṃsāvṛtābhidhānaṃ lavarayaṣaṣṭhasvarānvitaṃ kūṭam | binduyutaṃ svaraparivṛtam aṣṭadalāmbhojamadhyagatam || 7.1 || %Vivaraṇa: %‘haṃsāvṛtam’ haṃsa iti padenāvṛtaṃ––veṣṭitam / kiṃ tat? ‘abhidhānam’ devadattanāma / ‘lavarayaṣaṣṭhasvarānvitam’ laś ca vaś ca raś ca yaś ca ṣaṣṭhasvaraś ca ūkāraḥ etair anvitaṃ––yuktam / kiṃ tat? ‘kūṭam’ kṣakāram / punaḥ kathaṃbhūtam? ‘binduyutam’ anusvārasaṃyuktam, evaṃ kṣmlvryūṃ iti piṇḍaṃ haṃsapadād bahir deyam / punar api kathaṃbhūtam? ‘svaraparivṛtam’ piṇḍād bahiḥ svarair āveṣṭitam / punaḥ kathaṃbhūtam? ‘aṣṭadalāmbhojamadhyagatam’ aṣṭadalakamalamadhye sthitam // tejo rhaṃ soma sudhā haṃsaḥ svāheti digdaleṣu likhet | āgneyyādidaleṣv api piṇḍaṃ yat karṇikālikhitam || 7.2 || %Vivaraṇa: %‘tejo rhaṃ soma sudhā haṃsaḥ svāhā’ tejaḥ––oṃkāraḥ, ‘rhaṃ’ rham iti akṣaraṃ, somaḥ kvīṃkāraḥ, sudhā kṣvīṃkāraḥ, ‘haṃsaḥ’ haṃsa iti padam, ‘svāhā’ svāhā iti padam / evaṃ oṃ rhaṃ kvīṃ kṣvīṃ haṃsaḥ svāhā ity evaṃviśiṣṭamantraṃ ‘digdaleṣu’ prācyādiṣu catuḥpatreṣu likhet / ‘āgneyyādidaleṣv api’ paścāt āgneyyādividiggatacaturdaleṣu ‘piṇḍaṃ yat karṇikālikhitam’ yat karṇikābhyantare likhitaṃ kṣmlvryūṃ iti piṇḍaṃ vidikpatreṣu likhet // bhūrje surabhidravyair vilikhya tat sikthakena pariveṣṭya | nūtanaghaṭe 'mbupūrṇe tadyantraṃ sthāpayed dhīmān || 7.3 || %Vivaraṇa: %‘bhūrje’ bhūrjapatre ‘surabhidravyaiḥ’ kuṅkumakarpūrādisugandhadravyaiḥ ‘vilikhya’ viśeṣeṇa likhitvā ‘tat’ tal likhitayantram ‘sikthakena’ madhūcchiṣṭena ‘pariveṣṭya’ samantād āveṣṭya / ‘nūtanaghaṭe’ navakumbhe / kathaṃbhūte? ‘ambupūrṇe’ śītalajalaparipūrṇe / ‘tad yantraṃ’ tat sikthakena veṣṭitaṃ yantram ‘sthāpayet’ nikṣipet / kaḥ? ‘dhīmān’ buddhimān // tandulapūrṇaṃ mṛṇmayabhājanam apy upari tasya saṃsthāpya | śrīpārśvanāthasahitaṃ karoti dāhajvaropaśamam || 7.4 || %Vivaraṇa: %‘tandulapūrṇam’ śālyakṣatabharitam ‘mṛṇmayabhājanam’ mṛdā nirmitapātram ‘api’ paścāt ‘upari tasya’ pūrṇakumbhasyopari ‘saṃsthāpya’ samyak sthāpayitvā / katham? ‘śrīpārśvanāthasahitam’ tandulopari śrīpārśvanāthajinapratimāyuktam / evaṃ vidhānena kṛte sati ‘karoti’ kurute / kam? ‘dāhajvaropaśamam’ dāhajvarasya śāntim // śrīkhaṇḍena tad ālikhya pāyayet kāṃsyabhājane | mahādāhajvaragrastaṃ tatkṣaṇenopaśāmyati || 7.5 || [p.37] %Vivaraṇa: %‘śrīkhaṇḍena’ makhāśrayeṇa ‘tat’ prākkathitayantram ‘ālikhya’ likhitvā ‘pāyayet’ āturaṃ pāyayet / tat kva likhitvā? ‘kāṃsyabhājane’ kāṃsyanirmitapātre / kam? ‘mahādāhajvaragrastam’ tīvroṣṇajvaragṛhītam / ‘tad’ dāhajvaram ‘kṣaṇena’ nimiṣamātreṇa ‘upaśāmyati’ upaśamaṃ prāpnoti // %mantroddhāraḥ–––oṃ kṣmlvryūṃ rhaṃ kvīṃ kṣvīṃ haṃsaḥ asiāusā svāhā / kleṃtattvakūṭenduvṛtaṃ svanāma tadbāhyabhāge 'ṣṭadalābjapatram | patreṣu padmāvaramūlamantraṃ veṣṭyaṃ tadākārṣaṇapallavena || 7.6 || %Vivaraṇa: %‘kleṃtattvakūṭenduvṛtam’ ‘kleṃ’ kleṃkāraṃ, ‘tattvaṃ’ hrīṃkāram, ‘kaṭaṃ’ kṣakāram, ‘induḥ’ ṭhakāraḥ, taiḥ ‘vṛtam’ ebhiś caturbījair āveṣṭitam / kiṃ tat? ‘svanāma’ svakīyanāma / ‘tadbāhyabhāge’ tadbījākṣarabahiḥpradeśe / ‘aṣṭadalābjapatram’ aṣṭadalakamalapatram / ‘patreṣu’ taddalapatreṣu ‘padmāvaramūlamantram’ padmāvatīdevyā viśiṣṭamūlamantram ‘veṣṭyaṃ tad’ tad yantraṃ veṣṭanīyam / kena? ‘ākarṣaṇapallavena’ saṃvauṣaṭ iti pallavena // %mantroddhāraḥ–––oṃ hrīṃ hraiṃ hsklīṃ padme padmakaṭini namaḥ // yantraṃ tataś cārdhaśaśipraveṣṭyaṃ vilikhya yantraṃ phalake vaṭasya | gorocanāsaṃyutakuṅkumādyaiḥ sādhyasya nāmāruṇacandanena || 7.7 || %Vivaraṇa: %‘yantram’ etat kathitayantram ‘tataḥ’ tasmāl lekhanānantaram ‘caḥ’ samuccaye, ‘ardhaśaśipraveṣṭyam’ ardhacandrarekhayā veṣṭyam / ‘vilikhya’ viśeṣeṇa likhitvā ‘yantraṃ’ etad yantram / kva? ‘phalake’ paṭṭikāyām / kasya? ‘vaṭasya’ nyagrodhavṛkṣasya / kaiḥ kṛtvā? ‘gorocanāsaṃyutakuṅkumādyaiḥ’ gorocanānvitakuṅkumādidravyaiḥ / ‘sādhyasya nāmāruṇacandanena’ sādhyam anujanāmānvitaṃ yantraṃ raktacandanena lekhyam // kṛtvā tataś cobhayasampuṭaṃ ca śrīpārśvanāthasya puro niveśya | sandhyāsu nityaṃ karavīrapuṣpair bhaved avaśyaṃ japataḥ susādhyam || 7.8 || %Vivaraṇa: %‘tataḥ’ tasmād anantaram / ‘caḥ’ samuccaye / ‘ubhayasampuṭaṃ ca’ sādhyasādhakayor likhitayantrasampuṭam ‘kṛtvā’ viracayya / ‘śrīpārśvanāthasya’ śrīpārśvanāthatīrthaṃkarasya ‘puraḥ’ agre ‘niveśya’ saṃsthāpya / kāsu? ‘sandhyāsu’ triṣu sandhyāsu / ‘nityaṃ’ sarvakālam ‘japataḥ’ jāpyaṃ kurvataḥ / kaiḥ? ‘karavīrapuṣpaiḥ’ raktakaravīrapuṣpaiḥ / japataḥ puruṣasya ‘avaśyaṃ’ niścayena ‘susādhyaṃ’ samyaksādhyaṃ ‘bhavet’ syāt // antyavargatṛtīyaturyavakāratattvavṛtāhvayaṃ haṃsavarṇavṛtaṃ tato dviguṇīkṛtāṣṭadalāmbujam | teṣu ṣoḍaśa satkalāḥ śirasonaśūnyavṛtaṃ bahir māyayā pariveṣṭitaṃ praṇavādikādibhir āvṛtam || 7.9 || [p.38] %Vivaraṇa: %‘antyavargaḥ’ śavargaḥ / ‘tṛtīyaḥ’ tasya śavargasya tṛtīyākṣaraḥ sakāraḥ / ‘turyaḥ’ caturthaḥ hakāraḥ / ‘vakāraḥ’ vakārākṣaram / ‘tattvaṃ’ hrīṃkāraḥ / ‘vṛtāhvayam’ etaiś caturbhir akṣarair āveṣṭitadevadattanāma / ‘haṃsavarṇavṛtam’ tadakṣaracatuṣṭayād bahiḥ ‘haṃsaḥ’ iti varṇair āvṛtam / ‘tataḥ’ haṃsavalayāt ‘dviguṇīkṛtāṣṭadalāmbujam’ ṣoḍaśadalapadmam / ‘teṣu’ ṣoḍaśadaleṣu ‘ṣoḍaśa satkalāḥ’ akārādiṣoḍaśasvarāḥ / ‘śirasonaśūnyavṛtaṃ bahiḥ’ tatsvarād bahiḥ śirorahitahakārair veṣṭitam / ‘māyayā’ hrīṃkāreṇa ‘pariveṣṭitam’ samantād veṣṭitam / ‘praṇavādikādibhiḥ’ tad hrīṃkārād bahiḥpradeśe praṇava ādir yeṣāṃ te kakārādayaḥ taiḥ kādibhir āvṛtam / oṃ ka, oṃ kha, oṃ ga, oṃ gha, oṃ ṅa, oṃ ca, ity anena prakāreṇa hakāraparyantaṃ veṣṭanīyam // yantram āvilikhed idaṃ himakuṅkumāgurucandanair bhūrjake phalake 'thavā bhuvi gomayena vimārjite | pratyahaṃ vidhinā samaṃ japato 'ruṇaprasavair bhṛśaṃ tasya pādasarojaṣaṭpadasaṃnibhaṃ bhuvanatrayam || 7.10 || %Vivaraṇa: %‘yantram’ etat kathitayantram ‘āvilikhet’ samantāt likhet / kaiḥ? ‘himakuṅkumāgurucandanaiḥ’ karpūrakāśmīrāguruśrīgandhādisurabhidravyaiḥ / kva? ‘bhūrjake’ bhūrjapatre / ‘phalake’ vaṭaphalake / ‘athavā’ anyena prakāreṇa vā ‘bhuvi’ pṛthivyām / ‘gomayena’ bhūmyapatitagośakṛtā ‘vimārjite’ vilipte ‘pratyahaṃ’ dinaṃ dinaṃ prati ‘vidhinā’ yathāvidhānena ‘samaṃ’ saha ‘japataḥ’ japaṃ kurvataḥ / kaiḥ? ‘aruṇaprasavaiḥ’ raktakaravīrapuṣpaiḥ / ‘bhṛśaṃ’ atyartham / ‘tasya’ anena prakāreṇa japatas tasya puruṣasya / ‘pādasarojaṣaṭpadasaṃnibhaṃ’ pādakamalabhramarasadṛśam / kim? ‘bhuvanatrayam’ jagattrayaṃ tasya puruṣasya vaśavarti syāt ity abhiprāyaḥ / %mantraḥ–––oṃ hrīṃ hsklīṃ blūṃ rhaṃ asiāusā anāhatavidyāyai namaḥ // brahmāntaragataṃ nāma māyayā pariveṣṭitam | veṣṭitaṃ kāmarājena bāhye ṣoḍaśapatrakam || 7.11 || %Vivaraṇa: %‘brahmāntaragataṃ’ oṃkāramadhyasthitam ‘nāma’ devadattanāma / kathaṃbhūtam? ‘māyayā pariveṣṭitam’ hrīṃkāreṇa pariveṣṭitam / punar api hrīṃkārād bahiḥ ‘kāmarājena’ klīṃkāreṇa ‘veṣṭitaṃ’ pariveṣṭitam / ‘bāhye’ klīṃkārabāhye ‘ṣoḍaśapatrakaṃ’ ṣoḍaśadalapadmam // pañca bāṇān nyaset teṣu svāhāntauṃkārapūrvakān | tadbāhye māyayā veṣṭyaṃ kroṃkāreṇa nirodhayet || 7.12 || %Vivaraṇa: %‘pañca bāṇān’ oṃ drāṃ drīṃ klīṃ blūṃ saḥ iti pañca bāṇān ‘nyaset’ sthāpayet / keṣu? ‘teṣu’ pratyekaṃ [p.39] %patreṣu ‘nyaset’ vinyaset / kathaṃbhūtān? ‘svāhāntauṃkārapūrvakān’ svāhāśabdāntān evaṃ ‘oṃ drāṃ drīṃ klīṃ blūṃ saḥ svāhā’ ityādi rūpān / ‘tadbāhye’ tatpatrabāhye ‘māyayā veṣṭyam’ hrīṃkāreṇa tridhā veṣṭyam / ‘kroṃkāreṇa nirodhayet’ kroṃkāreṇa nirodhanaṃ kuryāt / bhūrjapatre paṭe vāpi vilikhec ca himādibhiḥ | hrāṃ hrīṃ klīṃ blūṃ sakārāntyamantraṃ kṣobhakaraṃ japet || 7.13 || %Vivaraṇa: %‘bhūrjapatre’ bhūrjadale ‘paṭe vā’ vastre vā ‘api’ niścayena ‘vilikhec ca’ viśeṣeṇa likhet / kaiḥ? ‘himādibhiḥ’ karpūrādisugandhadravyaiḥ / ‘hrāṃ hrīṃ klīṃ blūṃ sakārāntyamantraṃ’ oṃ hrāṃ hrīṃ klīṃ blūṃ saḥ iti mantram ‘kṣobhakaraṃ’ janakṣobhakaram ‘japet’ japaṃ kuryāt // aṣṭadalakamalamadhye svanāma tattvaṃ daleṣu cittabhavam | punar apy aṣṭadalāmbujam ibhavaśakaraṇaṃ tato lekhyam || 7.14 || %Vivaraṇa: %‘aṣṭadalakamalamadhye’ aṣṭadalāmbujamadhye karṇikāyām ‘svanāma tattvam’ svakīyanāmānvitaṃ hrīṃkāram / ‘daleṣu cittabhavam’ tadaṣṭadaleṣu klīṃkāram / ‘punar apy aṣṭadalāmbujam’ punar api aṣṭadalapadmam / ‘tataḥ’ tad aṣṭadaleṣu ‘ibhavaśakaraṇaṃ’ kroṃkāraḥ ‘lekhyaṃ’ lekhanīyaḥ // ṣoḍaśadalagatapadmaṃ klauṃkāraṃ taddaleṣu surabhidravyaiḥ | klāṃ klīṃ klūṃ klauṃkārais tad yantraṃ veṣṭayet paritaḥ || 7.15 || %Vivaraṇa: %‘ṣoḍaśadalapadmam’ pūrvoktāṣṭapatrabahiḥpradeśe ṣoḍaśadalānvitaṃ padmaṃ likhet / ‘klauṃkāraṃ taddaleṣu’ tatṣoḍaśadaleṣu klauṃkāraṃ likhet / kaiḥ? ‘surabhidravyaiḥ’ sugandhidravyaiḥ / ‘klāṃ klīṃ klūṃ klauṃkāraiḥ’ klāṃ klīṃ klūṃ klauṃ ity akṣaracatuṣṭayena ‘tad yantram’ prāglikhitayantram ‘veṣṭayet’ veṣṭanaṃ kuryāt / katham? ‘paritaḥ’ samantāt // tadbāhye 'rkaśaśibhyāṃ japataḥ śūnyaiś ca pañcabhir nityam | nāganarāmaralokaḥ kṣubhyati vaśyatvam āyāti || 7.16 || %Vivaraṇa: %‘tadbāhye’ tadveṣṭanabahiḥpradeśe ‘arkaśaśibhyāṃ’ ādityacandrābhyāṃ veṣṭanīyam / ‘japataḥ śūnyaiś ca pañcabhir nityam’ sarvakālaṃ hrāṃ hrīṃ hrūṃ hrauṃ hraḥ iti pañcaśūnyaiḥ japaṃ kurvataḥ puruṣasya ‘nāganarāmaralokaḥ kṣubhyati’ nāgalokaḥ manuṣyalokaḥ devalokaḥ iti lokatrayaṃ tasya kṣobhaṃ yāti, ‘vaśyatvam āyāti’ vaśavartitvam eti // aṣṭau laghupāṣāṇān diśāsu parijapya nikṣiped dhīmān | caurāriraudrajīvād abhayaṃ sampadyate 'ṭavyām || 7.17 || %Vivaraṇa: %‘aṣṭau laghupāṣāṇān’ aṣṭa kṣudrapāṣāṇān ‘diśāsu’ pūrvādidiśāsu ‘parijapya’ prakarṣeṇa japitvā ‘nikṣipet’ sthāpayet / kaḥ? ‘dhīmān’ buddhimān / ‘caurāriraudrajīvāt’ taskaraśatruraudrajīvebhyaḥ sakāśāt ‘abhayaṃ sampadyate’ nirbhayaṃ bhavati / kva? ‘aṭavyām’ araṇye // [p.40] %mantroddhāraḥ–––oṃ namo bhagavado ariṭṭhanemissa ariṭṭheṇa baṃdheṇa baṃdhāmi rakkhasāṇaṃ bhūyāṇaṃ kheyarāṇaṃ corāṇaṃ dāḍhīṇaṃ sāiṇīṇaṃ mahoragāṇaṃ aṇṇe je ke vi duṭṭhā saṃbhavaṃti tesiṃ savvesiṃ maṇaṃ muhaṃ gaïṃ diṭṭhiṃ baṃdhāmi dhaṇu dhaṇu mahādhaṇu jaḥ jaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ / ity ariṣṭanemimantraṃ prākṛtam // smarabījayutaṃ śūnyaṃ tattvenaiṃkāraveṣṭitam | bāhye 'ṣṭadalam ambhojaṃ nityaklinne madadrave || 7.18 || madanāture vaṣaḍ iti vilikhet svāhāntavinayapūrveṇa | tribhuvanavaśyam avaśyaṃ pratidivasaṃ bhavati saṃjapataḥ || 7.19 || %Vivaraṇa: %‘smarabījayutam’ klīṃkārayutam / kiṃ tat? ‘śūnyaṃ’ hakāram / evaṃ hklīṃ iti bījam / punaḥ kathaṃbhūtam? ‘tattvenaiṃkāraveṣṭitam’ hrīṃkāreṇaiṃkāreṇa veṣṭitam / ‘bāhye’ tadaiṃkārabāhye ‘aṣṭadalam ambhojam’ aṣṭadalakamalaṃ likhet / ‘nityaklinne madadrave madanāture vaṣaḍ’ iti mantraṃ taddaleṣu likhet / ‘svāhāntavinayapūrveṇa’ svāhāśabdam antyaṃ oṃkāraṃ pūrvaṃ kṛtvā likhet / ‘tribhuvanavaśyam’ bhuvanatrayavaśyam ‘avaśyaṃ’ niścitam ‘pratidivasam’ dinaṃ dinaṃ prati ‘bhavati’ syāt / ‘saṃjapataḥ’ samyag japaṃ kurvataḥ puruṣasya // %mantroddhāraḥ–––oṃ hklīṃ hrīṃ aiṃ nityaklinne madadrave madanāture mamāmukīṃ vaśyākṛṣṭiṃ kuru kuru vaṣaṭ svāhā // varṇāntaṃ madanayutaṃ vāgbhavaparisaṃsthitaṃ vasudalābjam | dikṣu vidikṣu ca māyāvāgbhavabījaṃ tato lekhyam || 7.20 || %Vivaraṇa: %‘varṇāntaṃ’ varṇasyānto varṇāntaḥ hakāraḥ taṃ hakāram / kathaṃbhūtam? ‘madanayutam’ klīṃkārayutam / hklīṃ iti / ‘vāgbhavaparisaṃsthitam’ aiṃkārasamantāt sthitam / ‘vasudalābjam’ tadaiṃkārād bahir aṣṭadalapadmam / ‘dikṣu vidikṣu ca māyāvāgbhavabījam’ prācyādicaturdiśāsu hrīṃkārabījam, āgneyyādicaturvidiśāsu ca aiṃkārabījam ‘tato lekhyam’ tasmāl lekhanīyam // trailokyakṣobhaṇaṃ yantraṃ sarvadā pūjayed idam | haste baddhaṃ karoty eva trailokyajanamohanam || 7.21 || %Vivaraṇa: %‘trailokyakṣobhaṇaṃ’ trailokyavartijanakṣobhakāri ‘yantraṃ’ etat kathitayantram / ‘sarvadā’ sarvakālaṃ pūjayed ‘idam’ etad yantram / ‘haste baddhaṃ’ bāhau baddham ‘karoty eva’ avaśyaṃ karoti ‘trailokyajanamohanam’ trailokyāntarvartijanānāṃ mohanam // %mantroddhāraḥ–––oṃ aiṃ hrīṃ devadattasya sarvajanavaśyaṃ kuru kuru vaṣaṭ // bhramayugalaṃ keśi bhrama māte bhrama vibhrama ca muhyapadam | mohaya pūrṇaiḥ svāhā mantro 'yaṃ praṇavapūrvagataḥ || 7.22 || [p.41] %Vivaraṇa: %‘bhramayugalam’ bhrama bhrama iti padadvayam / ‘keśi bhrama’ keśi bhrama keśi bhrameti padadvayam / ‘māte bhrama’ māte bhrama māte bhrameti padadvayam / ‘vibhramaṃ’ vibhrama vibhrameti padadvayam / ‘caḥ’ samuccaye / ‘muhyapadam’ muhya muhyeti padadvayam / ‘mohaya’ mohaya mohaya iti padadvayam / ‘pūrṇaiḥ’ sampūrṇaiḥ / ‘svāhā’ svāheti padam / ‘mantro 'yam’ ayaṃ mantraḥ ‘praṇavapūrvagataḥ’ oṃkārapūrvakaḥ // %asya mantroddhāraḥ–––oṃ bhrama bhrama keśi bhrama keśi bhrama māte bhrama māte bhrama vibhrama vibhrama muhya muhya mohaya mohaya svāhā // etena lakṣam ekaṃ bhūmim asamprāptasarṣapair japtvā | kṣipte gṛhadehalyām akālanidrāṃ janaḥ kurute || 7.23 || %Vivaraṇa: %‘etena’ kathitamantreṇa / ‘lakṣam ekam’ ekaṃ lakṣam / ‘bhūmim asamprāptasarṣapaiḥ’ bhūmyapatitasiddhārthaiḥ / ‘japtvā’ japaṃ kṛtvā / ‘kṣipte’ nikṣipte sati / kva? ‘gṛhadehalyām’ gṛhodumbarake / kiṃ karoti? ‘akālanidrāṃ’ ākasmikanidrām / ‘janaḥ’ lokaḥ / ‘kurute’ kuryāt // mṛtavidhavābrāhmaṇyāḥ pādatalālaktakena parilikhitam | tadvaktrapihitavastre vidhavārūpaṃ nirābharaṇam || 7.24 || %Vivaraṇa: %‘mṛtavidhavā’ pañcatvaprāptaraṇḍāyāḥ, kasyāḥ? ‘brāhmaṇyāḥ’ dvijakulaprasūtāyāḥ / ‘pādatalālaktakena’ tasyāḥ pādatalālaktakena / ‘parilikhitaṃ’ samantāl likhitam / kva? ‘tadvaktrapihitavastre’ tanmṛtaraṇḍāmukhapracchāditavasane / kam? ‘vidhavārūpam’ raṇḍārūpam / ‘nirābharaṇam’ ābharaṇarahitam // praṇavaṃ vicce mohe svāhāntaṃ saptalakṣajāpyena | ekākinī niśāyāṃ sidhyati sā yakṣiṇī raṇḍā || 7.25 || %Vivaraṇa: %‘praṇavaṃ’ oṃkāram / kathaṃbhūtam? ‘vicce mohe svāhāntam’ vicce mohe svāhāśabdāntam / ‘saptalakṣajāpyena’ saptalakṣapramāṇam etan mantrajāpena / ‘ekākinī’ ekākinī bhūtvā / ‘niśāyāṃ’ rātrau / ‘sidhyati’ siddhiṃ prāpnoti / kāsau? ‘yakṣiṇī raṇḍā’ sā raṇḍā yakṣiṇī // %mantraḥ–––oṃ vicce mohe svāhā // yat sādhakābhilaṣitaṃ tat tasmai vastu sā dadāty eva | kṣobhaṃ prayānti raṇḍāḥ sarvā api bhuvanavartinyaḥ || 7.26 || %Vivaraṇa: %‘yat sādhakābhilaṣitam’ yat kiṃcit sādhakapuruṣasya manovāñchitam / ‘tat’ tad vastu ‘tasmai’ tasmai sādhakāya / ‘sā dadāty eva’ sā yakṣiṇī na kevalaṃ vastv eva dadāti, api tu ‘kṣobhaṃ prayānti’ kṣobhaṃ gacchanti / kāḥ? ‘raṇḍāḥ’ vidhavāḥ / ‘sarvā api bhuvanavartinyaḥ’ samastā api bhuvanābhyantaravartinyaḥ // [p.42] tattvaṃ manmathabījasya talopari vicintayet | pārśvayor eva laṃpiṇḍaṃ bhramantam aruṇaprabham || 7.27 || %Vivaraṇa: %‘tattvaṃ’ hrīṃkāram / ‘manmathabījasya’ kāmadevabījasya klīṃkārasya / ‘talopari’ tataḥ klīṃkārārdhoparipradeśe hrīṃ hrīm iti / ‘pārśvayoḥ’ tatklīṃkārobhayapārśvayor eva / ‘laṃ piṇḍaṃ’ kleṃkāram / ‘vicintayet’ dhyānaṃ kuryāt / kathaṃbhūtam? ‘bhramantaṃ’ cakravad bhrāmyantam / punaḥ kathaṃbhūtam? ‘aruṇaprabham’ japākusumavarṇam // yonau kṣobhaṃ mūrdhani vimohanaṃ pātanaṃ lalāṭastham | locanayugme drāvaṃ dhyānena karotu vanitānām || 7.28 || %Vivaraṇa: %‘yonau kṣobham’ tadakṣaratrayātmake cakrākāre vanitāyonau dhyāne kṛte vanitā kṣobhaṃ prayāti / ‘mūrdhani vimohanam’ tad eva dhyānaṃ vanitāmastake kṛte strīmohanam / ‘pātanaṃ lalāṭastham’ tad eva dhyānaṃ vanitālalāṭe kṛte sati sā vihvalībhavati / ‘locanayugme drāvam’ tad eva dhyānaṃ vanitādṛṣṭiyugme kṛte sati drāvo bhavati / ‘dhyānena’ anena kathitadhyānena / ‘karotu’ kṣobham ityādi karma kuryāt / kāsām? ‘vanitānāṃ’ strīṇām // śīrṣāsyahṛdayanābhau pāde cānaṅgabāṇam atha yojyam | sammohanam anulomye viparīte drāvaṇaṃ kuryāt || 7.29 || %Vivaraṇa: %‘śīrṣe’ mastake ‘āsye’ vadane ‘hṛdaye’ hṛtpradeśe ‘nābhau’ nābhipradeśe ‘pāde’ pādayoḥ / ‘caḥ’ samuccaye / ‘anaṅgabāṇam’ drāṃ drīṃ klīṃ blūṃ saḥ iti pañcabāṇān / ‘atha yojyam’ śīrṣādiṣu pañcasthāneṣu krameṇa yojanīyam / ‘sammohanam anulomye’ mūrdhādipādāntadhyānena sammohanam / ‘viparīte drāvaṇaṃ kuryāt’ tān eva pañca bāṇān pādād ārabhya krameṇa mastakaparyantaṃ dhyātvā drāvaṇaṃ kuryāt / drāṃ drīṃ klīṃ blūṃ saḥ ity aṅgānulomasthāpane pañca bāṇāḥ // dadyāt tāmbūlagandhādīn smarabāṇābhimantritān | kṣālayed ātmavaktraṃ ca sa strīṇāṃ manmatho bhavet || 7.30 || %Vivaraṇa: %‘dadyāt’ dadātu / kān? ‘tāmbūlagandhādīn’ tāmbūlaśrīkhaṇḍagandhapuṣpaphalādīn / kathaṃbhūtān? ‘smarabāṇābhimantritān’ kāmabāṇamantreṇābhimantritān / na kevalaṃ tāmbūlādīny eva dīyante ‘kṣālayed ātmavaktraṃ ca’ tanmantreṇodakam abhimantrya svavadanaṃ prakṣālayec ca / ‘saḥ’ evaṃvidhaḥ puruṣaḥ / ‘strīṇām’ vanitānām / ‘manmathaḥ’ kāmadevo ‘bhavet’ / %tatpuṣpābhimantraṇamantroddhāraḥ–––oṃ drāṃ drīṃ klīṃ blūṃ saḥ hsklīṃ aiṃ nityaklinne madadrave madanāture sarvajanaṃ mama vaśyaṃ kuru kuru vaṣaṭ // vicintayed eva lapiṇḍam ekaṃ sindūravarṇaṃ vanitāvarāṅge | tad drāvaṇaṃ dṛṣṭinipātamātrāt stryākarṣaṇaṃ saptadināni madhye || 7.31 || [p.43] %Vivaraṇa: %‘vicintayet’ viśeṣeṇa cintayet / kam? ‘eva lapiṇḍam ekam’ kleṃkāram ekam / kathaṃbhūtam? ‘sindūravarṇaṃ’ sindūrasadṛśavarṇam / kva? ‘vanitāvarāṅge’ strīṇāṃ yonau / ‘tad drāvaṇaṃ’ taccintanaṃ drāvaṇaṃ karoti / kasmāt? ‘dṛṣṭinipātamātrāt’ dhyānakartuḥ dṛṣṭinipātamātrāt / na kevalaṃ drāvaṃ mohaṃ ca karoti, ‘stryākarṣaṇaṃ saptadināni madhye’ saptadinānāṃ madhye stryākarṣaṇaṃ karoti // brāhmaṇamastakakeśaiḥ kṛtvā rajjuṃ tayā narakapālam | āveṣṭya sādhyadehodvartanamalakeśanakharapādarajaḥ || 7.32 || manujāsthicūrṇamiśraṃ kṛtvā tan nikṣipet puroktapuṭe | jvarayati mantrasmaraṇāt saptāhād asthimathanena || 7.33 || yugalam || %Vivaraṇa: %‘brāhmaṇamastakakeśaiḥ’ dvijaśiroruhaiḥ / ‘kṛtvā rajjum’ tacchiroruhaiḥ rajjuṃ kṛtvā / ‘tayā’ rajjvā / ‘narakapālaṃ’ nṛkapālapuṭam / ‘āveṣṭya’ samantād veṣṭayitvā / ‘sādhyadehodvartanamalakeśanakharapādarajaḥ’ sādhyapuruṣasya śarīrodvartanamalaśiroruhanakhapādareṇūn gṛhītvā ‘manujāsthicūrṇamiśram’ narāsthicūrṇamiśram / ‘kṛtvā’ vidhāya / ‘tat’ malādicūrṇam / ‘nikṣipet’ sthāpayet / kva? ‘puroktapuṭe’ prāguktanṛkapālapuṭe / ‘jvarayati’ sādhyapuruṣaṃ jvareṇa gṛhṇāti / kasmāt? ‘mantrasmaraṇāt’ oṃ caṇḍeśvara ityādi mantracintanāt / katham? ‘saptāhāt’ saptadinamadhyataḥ / kena? ‘asthimathanena’ puruṣāsthikīlakamathanena / %mantroddhāraḥ–––oṃ caṇḍeśvara caṇḍakuṭhāreṇa amukaṃ jvareṇa hrīṃ gṛhṇa gṛhṇa māraya māraya hūṃ phaṭ ghe ghe // caṇḍeśvarāya homāntaṃ saṃjaped vinayādinā | sahasradaśakaṃ mantrī pūrvam āruṇapuṣpakaiḥ || 7.34 || %Vivaraṇa: %‘caṇḍeśvarāya’ caṇḍeśvarāyeti padam / ‘homāntam’ svāhāśabdāntam / ‘saṃjapet’ samyag japet / katham? vinayādinā’ oṃkārapūrveṇa / ‘sahasradaśakaṃ’ daśasahasram / ko 'sau? ‘mantrī’ mantravādī / katham? ‘pūrvaṃ’ pūrvasevāyām / kaiḥ? ‘aruṇapuṣpakaiḥ’ raktakaravīrapuṣpaiḥ // %mantroddhāraḥ–––oṃ caṇḍeśvarāya svāhā // jāpya sahasradaśa (10000) ṭāntavakārapraṇavanajāntārdhaśaśipraveṣṭitaṃ nāma | śītoṣṇajvaraharaṇaṃ syād uṣṇahimāmbunikṣiptam || 7.35 || %Vivaraṇa: %‘ṭāntavakāra’ ṭāntaḥ––ṭhakāraḥ / vakāraḥ––va ity akṣaram / ‘praṇavanam’ oṃkāram / ‘jānto’ jhakāraḥ / ‘ardhaśaśipraveṣṭitam’ ardhacandrākārarekhāveṣṭitaṃ etaiḥ ṭhakārādipañcabhiḥ ‘praveṣṭitam’ prakarṣeṇa veṣṭitam / kiṃ tat? ‘nāma’ jvaragṛhītapuruṣanāma / ‘śītoṣṇajvaraharaṇaṃ syād uṣṇahimāmbunikṣiptaṃ’ etad yantraṃ uṣṇodakamadhye nikṣiptaṃ śītajvaraharaṇaṃ syāt, tad eva yantraṃ śītodakamadhye nikṣiptaṃ uṣṇajvaraharaṇaṃ syāt // %idānīṃ homadravyavidhānam abhidhīyate–– [p.44] śālyakṣatadūrvāṅkuramalayajahomena śāntikaṃ puṣṭim | karavīrapuṣpahavanāt strīṇāṃ kuryād vaśīkaraṇam || 7.36 || %Vivaraṇa: %‘śālyakṣatadūrvāṅkuramalayajahomena’ kalamākṣataśvetadūrvāṅkuraśrīgandhadravyahavanena / ‘śāntikaṃ puṣṭim’ śāntikarma puṣṭikarma ca kuryāt / ‘karavīrapuṣpahavanāt’ / strīṇāṃ’ vanitānām / ‘vaśīkaraṇaṃ’ vaśyakarma kuryāt // mahiṣākṣapadmahomāt pratidivasaṃ bhavati purajanakṣobhaḥ | kramukaphalapatrahavanāt rājāno vaśyam āyānti || 7.37 || %Vivaraṇa: %‘mahiṣākṣapadmahomāt’ guggulapadmahavanāt / ‘pratidivasaṃ bhavati purajanakṣobhaḥ’ dinaṃ dinaṃ prati purajanakṣobho bhavati / ‘kramukaphalapatrahavanāt’ pūgaphalanāgavallīpatrahavanāt / ‘rājāno vaśyam āyānti’ sarve pārthivā vaśyaṃ gacchanti // tiladhānyānāṃ homair ājyayutair bhavati dhānyadhanavṛddhiḥ | malliprasūnahomāt saghṛtād vaśyā niyogijanāḥ || 7.38 || %Vivaraṇa: %‘tiladhānyānāṃ homaiḥ’ tilādidhānyahavanaiḥ / kathaṃbhūtaiḥ? ‘ājyayutaiḥ’ ghṛtānvitaiḥ / ‘bhavati dhānyadhanavṛddhiḥ’ dhānyadhanavṛddhiḥ syāt / ‘malliprasūnahomāt’ mallikāpuṣpahomāt / kathaṃbhūtāt? ‘saghṛtāt’ gavājyayuktāt / ‘vaśyā niyogijanāḥ’ niyogijanā vaśyā bhavanti // ghṛtayuktacūtaphalanikarahomato bhavati khecarī vaśyā | vaṭayakṣiṇī ca homād bhavati vaśā brahmapuṣpāṇām || 7.39 || %Vivaraṇa: %‘ghṛtayuktacūtaphalanikarahomataḥ’ ājyayutāmraphalasamūhahavanāt / ‘bhavati’ syāt / ‘khecarī’ khecarī nāma devī / ‘vaśyā’ vaśyā bhavatītyarthaḥ / ‘vaṭayakṣiṇī ca’ vaṭayakṣiṇī nāma devī ca / ‘brahmapuṣpāṇām’ palāśapuṣpāṇām / ‘havanāt’ homāt / ‘bhavati vaśā’ vaśībhavati // gṛhadhūmanimbarājīlavaṇānvitakākapakṣakṛtahomaiḥ | ekodarajātānām api bhavati parasparaṃ vairam || 7.40 || %Vivaraṇa: %‘gṛhadhūma’ āgāradhūma / ‘nimbaḥ’ picumandaḥ / ‘rājī’ kṛṣṇasarṣapaḥ / ‘lavaṇam’ sāmudram / ‘anvitaiḥ’ etair yuktaiḥ ‘kākapakṣakṛtahomaiḥ’ vāyasapakṣakṛtahomaiḥ / ‘ekodarajātānām’ ekodarasamutpannapuruṣāṇām / ‘api’ niścayena / parasparaṃ vairam’ / bhavati’ jāyate // pretavanaśalyamiśritabibhītakāṅgārasadmadhūmānām | homena bhavati maraṇaṃ pakṣāhād vairilokasya || 7.41 || %Vivaraṇa: %‘pretavanaśalyamiśritabibhītakāṅgārasadmadhūmānām’ śmaśānāsthiyuktabhūtavṛkṣāṅgāragṛhadhūmānām / ‘homena’ havanena / ‘bhavati’ jāyate / kiṃ tat? ‘maraṇam’ pañcatvam / katham? ‘pakṣāhāt’ pakṣadinamadhyataḥ / kasya? ‘vairilokasya’ śatrujanasya // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe vaśyamantrādhikāraḥ saptamaḥ paricchedaḥ || 7 || [p.45] \section{aṣṭamo darpaṇādinimittaparicchedaḥ || 8 ||} sidhyati sahasrajāpyair daśaguṇitaiḥ praṇavapūrvahomāntaiḥ | darpaṇanimittamantraś cale cule cūle prabhṛtinoccāryaḥ || 8.1 || %Vivaraṇa: %‘sidhyati’ siddhiṃ prāpnoti / kaiḥ? ‘sahasrajāpyaiḥ’ / kathaṃbhūtaiḥ? ‘daśaguṇitaiḥ’ daśasahasrair ity abhiprāyaḥ / punaḥ kathaṃbhūtaiḥ? ‘praṇavapūrvahomāntaiḥ’ oṃkārapūrvasvāhāśabdāntyaiḥ / ‘darpaṇanimittamantraḥ’ ādarśanimittamantraḥ uccāryaḥ // %mantroddhāraḥ–––oṃ cale cule cūḍe(le) kumārikayor aṅgaṃ praviśya yathābhūtaṃ yathābhāvyaṃ yathāsatyaṃ mā vilambaya mamāśāṃ pūraya pūraya svāhā // saptavārābhimantritagodugdhaṃ pāyayet kumārikayoḥ | brāhmaṇakulaprasūtyos tayor dvayoḥ saptavatsarayoḥ || 8.2 || %Vivaraṇa: %‘saptavārābhimantritam’ kathitamantreṇa saptavārābhimantritam / kim? ‘godugdham’ gokṣīram / ‘pāyayet’ pānaṃ kārayet / ‘kumārikayoḥ’ kanyayoḥ / kiṃviśiṣṭayoḥ? ‘brāhmaṇakulaprasūtyoḥ’ vipravaṃśasaṃjātayoḥ / punaḥ kathaṃbhūtayoḥ? ‘saptavatsarayoḥ’ saptavārṣikayoḥ / ‘tayor dvayoḥ’ ubhayoḥ // saṃsnāpya tataḥ prātar dattvā tābhyām atha prasūnādīn | bhūmyām apatitagomayasammārjitabhūtale sthitvā || 8.3 || %Vivaraṇa: %‘saṃsnāpya’ samyak snapayitvā / ‘tataḥ’ snānānantaram / ‘prātaḥ’ prabhātasamaye / dattvā ‘tābhyāṃ’ kumārībhyām / ‘atha’ paścāt / ‘prasūnādīn’ puṣpākṣatānulepanādīn / ‘bhūmyām’ pṛthivyām / ‘apatitam’ na patitam / ‘gomayaṃ’ śakṛt / ‘sammārjitabhūtale’ tena gośakṛtā samyag mārjitabhūtale / ‘sthitvā’ uṣitvā // caturasramaṇḍalasthaṃ kalaśaṃ gandhodakena paripūrṇam | tasyoparyādarśaṃ niveśayet paścimābhimukham || 8.4 || %Vivaraṇa: %‘caturasramaṇḍalastham’ samacaturasramaṇḍalamadhyasthitam / kaṃ tam? ‘kalaśam’ ghaṭam / kathaṃbhūtam? ‘gandhodakena paripūrṇam’ sugandhadravyānvitodakena paripūrṇam / ‘tasyopari’ tatpūrṇakumbhasyopari / ‘ādarśaṃ’ darpaṇam / ‘niveśayet’ sthāpayet / katham? ‘paścimābhimukham’ pratīcyabhimukham // tadabhimukhe prākkalpitakumārikāyugalam atha niveśya tataḥ | taddhṛdaye blūṃkāraṃ vicintayet praṇavasampuṭitam || 8.5 || %Vivaraṇa: %‘atha’ paścāt / ‘tadabhimukhe’ taddarpaṇābhimukhe / ‘prākkalpitakumārikāyugalam’ pūrvaṃ snānādikasaṃkalpitakanyāyā yugmam / ‘niveśya’ tanmaṇḍale saṃsthāpya / ‘tataḥ’ paścāt / ‘taddhṛdaye’ tatkumārikāyugalahṛdaye / ‘blūṃkāraṃ’ blūm iti bījākṣaram / ‘vicintayet’ viśeṣeṇa dhyāyet / katham? ‘praṇavasampuṭitam’ oṃkārasampuṭagatam / oṃ blūṃ oṃ ity oṃkārasampuṭitam // [p.46] śaśimaṇḍalavat saumyaṃ tanmantram anusmaran svayaṃ tiṣṭhet | ādarśavīkṣyamāṇaṃ kumārikāyugalakaṃ pṛcchet || 8.6 || %Vivaraṇa: %‘śaśimaṇḍalavat saumyaṃ’ candramaṇḍalavat saumyarūpam / ‘tanmantram’ vakṣyamāṇamantram / ‘anusmaran svayaṃ tiṣṭhet’ mantravādy ātmanā tiṣṭhet / ‘ādarśavīkṣyamāṇaṃ kumārikāyugalakam’ kanyakāyugalam / ‘pṛcchet’ praṣṭavyam // yad dṛṣṭaṃ yac chrutaṃ tābhyāṃ tatra rūpaṃ vaco yathā | khaḍgāṅguṣṭhe jalādarśe tat satyaṃ nānyathā bhavet || 8.7 || %Vivaraṇa: %‘yad dṛṣṭam’ yat tatra dṛṣṭam / ‘yac chrutam’ yat tatra śrutam / ‘tābhyām’ kumārikābhyām / ‘tatra’ mukurādinimitte / ‘rūpaṃ vaco yathā’ yena prakāreṇa dṛṣṭaṃ rūpam, ākarṇitaṃ vacanam / kva? ‘khaḍgāṅguṣṭhe jalādarśe’ khaḍgāṅguṣṭhanimitte, jalapūrṇakalaśe, darpaṇanimitte / ‘tat satyam’ yad dṛṣṭam, yac chrutaṃ tat sarvaṃ tathyam / ‘nānyathā bhavet’ anye prakāreṇāsatyaṃ kim api na bhavati // darpaṇāṅguṣṭhadīpādinimittam avalokayet | sidhyaty aṣṭasahasreṇa mantro jāpyena mantriṇām || 8.8 || %Vivaraṇa: %‘darpaṇāṅguṣṭhadīpādi nimittaṃ avalokayet’ nirīkṣeta / ‘sidhyati’ siddhiṃ prāpnoti / ‘aṣṭasahasreṇa’ sahasrāṣṭakena / ko 'sau? ‘mantraḥ’ vakṣyamāṇamantraḥ / ‘jāpyena’ japanena / keṣām? ‘mantriṇām’ mantravādinām / %tadārādhanamantroddhāraḥ–––oṃ namo meru mahāmeru, oṃ namo gaurī mahāgaurī, oṃ namaḥ kālī mahākālī, oṃ indre mahāindre, oṃ jaye mahājaye, oṃ namo vijaye mahāvijaye, oṃ namaḥ paṇṇasamaṇi mahāpaṇṇasamaṇi, avatara avatara devi avatara avatara svāhā // dattvā darbhāstaraṇaṃ dugdhāhāraṃ purā kumārikayoḥ | saṃsnāpya tataḥ prātar dhavalāmbarabhūṣaṇādīni || 8.9 || %Vivaraṇa: %‘dattvā’ / kiṃ? ‘darbhāstaraṇam’ darbhaśayyām / ‘dugdhāhāram’ kṣīrāhāram / katham? ‘purā’ niśi prathamayāme / kayoḥ? ‘kumārikayoḥ’ / ‘tataḥ’ tadanantaram / ‘prātaḥ’ prabhātasamaye / ‘saṃsnāpya’ samyak snapayitvā / ‘dhavalāmbarabhūṣaṇādīni’ śvetavastrālaṃkaraṇādīni // kalaśādarśakumārīsthāneṣv atha vinyased imaṃ mantram | vinayaṃ gajavaśakaraṇaṃ kṣāṃ-kṣīṃ-kṣūṃ-kārahomāntam || 8.10 || %Vivaraṇa: %‘kalaśādarśakumārīsthāneṣu’ kalaśasthāpane, darpaṇasthāpane, kumārīsthāpane, eteṣu sthāneṣu / ‘atha’ paścāt / [p.47] %‘vinyaset’ / kam? ‘imaṃ mantram’ vakṣyamāṇamantram / ‘vinayaṃ gajavaśakaraṇaṃ kṣāṃ kṣīṃ kṣūṃkārahomāntam’ oṃkāraṃ vinaya iti saṃjñam, gahavaśakaraṇaṃ––kroṃkāram, kṣāṃkāram, kṣīṃkāram, kṣūṃkāram ‘homāntam’ svāhāśabdāntam // %sthānatrayasaṃsthāpanamantroddhāraḥ–––oṃ kroṃ kṣāṃ kṣīṃ kṣūṃ svāhā / etan mantraṃ sthānatraye vinyaset // praṇavādipañcaśūnyair abhimantrya kumārikākucasthāne | aśituṃ tayoś ca dadyād ghṛtena sammiśritān pūpān || 8.11 || %Vivaraṇa: %‘praṇavādipañcaśūnyaiḥ’ oṃkārādi hrāṃ hrīṃ hrūṃ hrauṃ hraḥ iti pañcaśūnyaiḥ / ‘abhimantrya’ mantrayitvā / kva? ‘kumārikākucasthāne’ kanyāstanayugalasthāne / ‘tayoḥ’ dvayoḥ kumārikayoḥ / ‘ca’ punaḥ / ‘aśitum’ bhakṣayitum / ‘dadyāt’ dātavyam / kān? ‘pūpān’ polikāḥ / kathaṃbhūtān? ‘ghṛtena sammiśritān’ ājyayuktān // ālaktakābhirañjitahastāṅguṣṭhe nirīkṣayed rūpam | karanirvartitatailenāṅguṣṭhasnānakaraṇena || 8.12 || %Vivaraṇa: %‘ālaktakābhir añjitahastāṅguṣṭhe’ mantridakṣiṇakarāṅguṣṭhe / ‘nirīkṣayet’ avalokayet / kim? ‘rūpam’ pratibimbam / kena? ‘karanirvartitatailena’ hastābhyāṃ marditatailena / kathaṃbhūtena? ‘aṅguṣṭhasnānakaraṇena’ mantryaṅguṣṭhena tailābhyaktena aṅguṣṭhanimittam idam // praṇavaḥ piṅgalayugalaṃ paṇṇattidvitayaṃ mahāvidyeyam | ṭāntadvayaṃ ca homo darpaṇamantro jinoddiṣṭaḥ || 8.13 || %Vivaraṇa: %‘praṇavaḥ’ oṃkāraḥ / ‘piṅgalayugalaṃ’ piṅgala piṅgaleti padadvayam / ‘paṇṇattidvayaṃ ca’ paṇṇatti paṇṇattīti padadvayaṃ ca / ‘mahāvidyeyam’ iyaṃ mahāvidyā / ‘ṭāntadvayaṃ’ ṭhakāradvayam / ‘ca’ / ‘homaḥ’ svāhā / iti ‘darpaṇamantraḥ’ ādarśamantraḥ / ‘jinoddiṣṭaḥ’ jineśvarapraṇītaḥ // %mantraḥ–––oṃ piṅgala piṅgala paṇṇatti paṇṇatti ṭha ṭha svāhā // jāpyaṃ bhānusahasraiḥ sitapuṣpaiś candrakiraṇasaṃkāśaiḥ | sidhyati daśāṃśahomād ādarśanimittamantro 'yam || 8.14 || %Vivaraṇa: %‘jāpyaṃ’ japam / ‘bhānusahasraiḥ’ dvādaśasahasraiḥ / kaiḥ? ‘sitapuṣpaiḥ’ śvetaprasūnaiḥ / kathaṃbhūtaiḥ? ‘candrakiraṇasaṃkāśaiḥ’ candraraśmisaṃnibhaiḥ / ‘sidhyati’ siddhiṃ yāti / kena? ‘daśāṃśahomena’ dvādaśasahasrāṇāṃ daśāṃśahomena / ‘ādarśanimittamantro 'yam’ ayaṃ mantraḥ darpaṇanimittasādhanam // citabhasmanaikaviṃśativārān sammardya darpaṇaṃ pūrvam | śālyakṣatoparisthitanavāmbuparipūrṇanavakumbhe || 8.15 || [p.48] %Vivaraṇa: %‘citabhasmanaikaviṃśativārān’ / ‘sammardya’ mardayitvā / kam? ‘darpaṇam’ / ‘śālyakṣatoparisthita’ kalamākṣatapūjoparisthita / ‘navāmbuparipūrṇanavakumbhe’ agrodakaparipūrṇanavakumbhe // taṃ pratinidhāya tasminn ekakulodbhūtakanyakāyugalam | triṣu varṇeṣv anyatamaṃ snātaṃ dhavalāmbaropetam || 8.16 || %Vivaraṇa: %‘taṃ pratinidhāya’ taṃ ādarśaṃ kumbhasyopari saṃsthāpya / ‘tasmin’ tatkumbhasamīpe / ‘ekakulodbhūtakanyakāyugalam’ ekakulajanitakanyakāyugmam / kiṃviśiṣṭam? ‘triṣu varṇeṣv anyatamaṃ’ brāhmaṇakṣatriyavaiśyānāṃ madhye satkanyakāyugalaṃ prāpya, tad ekam / punaḥ kathaṃbhūtam? ‘snātam’ kṛtasnānam / ‘dhavalāmbaropetam’ śvetavastraparidhānānvitam // abhyarcya gandhatandulanivedyakusumādibhis tataḥ kalaśam | dattvā tāmbūlādīn ādarśaṃ darśayet tābhyām || 8.17 || %Vivaraṇa: %‘abhyarcya’ samyag arcayitvā / kaiḥ? ‘gandhataṇḍulanivedyakusumādibhiḥ’ gandhākṣatavarapuṣpadīpadhūpādyaṣṭavidhārcanadravyaiḥ / ‘tataḥ’ tasmāt / ‘kalaśaṃ’ pūrṇakumbham / ‘dattvā tāmbūlādīn’ tāmbūlagandhākṣatakusumādīn dattvā / ‘ādarśaṃ darśayet’ / ‘tābhyām’ kumārikābhyām // mantraṃ prapaṭhaṃs tiṣṭhet kumārikāyugalakaṃ tathā pṛcchet | dṛṣṭaṃ śrutaṃ ca kathayati rūpaṃ vacanaṃ ca mukurānte || 8.18 || %Vivaraṇa: %‘mantraṃ prapaṭhan’ mantraṃ uccārayan / ‘tiṣṭhet’ nivaset / ‘kumārikāyugalakam’ kanyakāyugalam / ‘tathā’ tena prakāreṇa / ‘pṛcchet’ praśnaṃ kurvīta / ‘dṛṣṭaṃ śrutaṃ ca kathayati’ yad dṛṣṭaṃ yac chrutaṃ tat sarvaṃ kathayati / ‘rūpaṃ vacanaṃ ca mukurānte’ ādarśe yad dṛṣṭaṃ rūpaṃ yac chrutaṃ vacanaṃ tat kathayati // iti darpaṇāvatāraḥ / %idānīṃ dīpaniṣadyā kathyate––– aṣṭasahasrair jātīpuṣpaiḥ śrīvīranāthajinapurataḥ | japte sundaradevī sidhyati mantreṇa sadbhaktyā || 8.19 || %Vivaraṇa: %‘aṣṭasahasraiḥ’ sahasrāṣṭakaiḥ / ‘jātīpuṣpaiḥ’ mālatīprasūnaiḥ / ‘śrīvīranāthajinapurataḥ’ śrīvardhamānasvāmijinasyāgre / ‘japte’ jāpye kṛte sati / ‘sundaradevī’ sundarīnāma devī / ‘sidhyati’ siddhiṃ prāpnoti / kena? ‘mantreṇa’ vakṣyamāṇamantreṇa / katham? ‘sadbhaktyā’ sadbhaktiviśeṣeṇa // %ārādhanāmantroddhāraḥ–––oṃ sundari paramasundari svāhā / brahmādisundarīśabdaṃ homāntaṃ karṇikāntare | aṣṭapatreṣu sarveṣu likhet paramasundarī || 8.20 || %Vivaraṇa: %‘brahmādisundarīśabdaṃ’ oṃkārādi sundarīpadam / ‘homāntaṃ’ svāhāntam / ‘karṇikāntare’ oṃ sundari svāhā iti [p.49] %karṇikābhyantare likhet / ‘aṣṭapatreṣu sarveṣu’ tatkarṇikābahiḥpradeśe aṣṭadaleṣu / ‘likhet paramasundarī’ oṃ paramasundarī svāhā iti padaṃ pratyekaṃ sarvadaleṣu likhet // kṛṣṇatilatailapūrṇe kulālakaramṛttikākṛte pātre | ālaktakakṛtavartyā dīpe nyagrodhavahnibhave || 8.21 || %Vivaraṇa: %‘kṛṣṇatilatailapūrṇe’ kṛṣṇatilodbhūtatailasampūrṇe / punaḥ kathambhūte? ‘kulālakaramṛttikākṛte’ kumbhakārakarāgragṛhītamṛttikayā kṛte / kasmin? ‘pātre’ dīpapātre / ‘ālaktakakṛtavartyā’ ālaktakapaṭalāveṣṭitavartyā / ‘dīpe’ pradīpe / kathaṃbhūte? ‘nyagrodhavahnibhave’ vaṭavṛkṣakāṣṭhajanitāgniprajvalite / kumārikādyaṣṭavidhārcanaṃ prākkathitavidhānavaj jñātvā kartavyam / dīpanimittam idam // %idānīṃ karṇapiśācīvidhānam abhidhīyate––– śravaṇapiśācini muṇḍe svāhāntaḥ praṇavapūrvakoccāryaḥ | sidhyati ca lakṣajāpyāt karṇapiśācīty ayaṃ mantraḥ || 8.22 || %Vivaraṇa: %‘śravaṇapiśācini muṇḍe’ śravaṇapiśācī muṇḍe iti padam / ‘svāhāntaḥ’ svāhāśabdāntyaḥ / punaḥ kathaṃbhūtaḥ? ‘praṇavapūrvakoccāryaḥ’ oṃkāram ādiṃ kṛtvoccāritaḥ / ‘sidhyati ca lakṣajāpyāt’ lakṣapramāṇajāpyāt siddhiṃ prāpnoti / ‘karṇapiśācīty ayaṃ mantraḥ’ ayaṃ mantraḥ karṇapiśācī nāma syāt // %mantroddhāraḥ–––oṃ śravaṇapiśācini muṇḍe svāhā // mantraparijaptakuṣṭaṃ hṛnmukhakarṇāṅghriyugalam ālipya | suptasya karṇamūle kathayati yac cintitaṃ kāryam || 8.23 || %Vivaraṇa: %‘mantraparijaptakuṣṭaṃ’ karṇapiśācinīmantreṇaikaviṃśativārābhimantritaṃ kuṣṭaṃ udakapeṣitam / ‘hṛnmukhakarṇāṅghriyugalam ālipya’ etenodakena piṣṭakuṣṭena hṛdayavadanaśravaṇayugalapādayugalāni lepayitvā / ‘suptasya’ nidritasya ‘karṇamūle’ śravaṇamūle / ‘kathayati’ vadati / ‘yac cintitaṃ kāryaṃ’ yad atītānāgatavartamānepsitaṃ prayojanam // malayūṃkāracaturdaśakalānvitaṃ kūṭabījakaṃ vilikhet | śikhivāyumaṇḍalasthaṃ sanāmakharatāḍapatragatam || 8.24 || %Vivaraṇa: %‘malayūṃkāracaturdaśakalānvitaṃ’ maś ca laś ca yūṃkāraś ca caturdaśakalā ca aukāraḥ taiḥ ‘anvitam’ āvṛtaṃ malayūṃkāracaturdaśakalānvitam / kam? ‘kūṭabījakaṃ’ kṣakārabījakam / evaṃ kṣmlyūauṃ īdṛśaṃ bījam / ‘vilikhet’ etad bījākṣaraṃ likhet / katham? ‘śikhivāyumaṇḍalasthaṃ agnipuravāyupuramadhyasthitam / punar api kathaṃbhūtam? ‘sanāmakharatāḍapatragatam’ devadattanāmānvitakharatāḍapatre sthitam // [p.50] mārtaṇḍasnuhidugdhaṃ trikaṭukahayagandhasadmabhavadhūmaiḥ | ālipya lalāṭasthaṃ gṛhiṇāṃ kurute gṛhāveśam || 8.25 || %Vivaraṇa: %‘mārtaṇḍasnuhidugdhaṃ’ arkakṣīraṃ, snuhīkṣīram / ‘trikaṭukaṃ’ prasiddham, ‘hayagandhā’ aśvagandhā, ‘sadmabhavadhūmaiḥ’ gṛhadhūmaiḥ / ityādi dravyaiḥ ‘ālipya’ tatpatram ālipya / ‘lalāṭasthaṃ’ bhālastham / keṣām? ‘gṛhiṇāṃ’ gṛhītapuruṣāṇām / ‘kurute’ karoti / kam? ‘gṛhāveśam’ gṛhāvatāram // kunaṭīgandhakatālakacūrṇaṃ kṛtvā sitārkatūlena | saṃveṣṭya padmanālakasūtreṇa ca vartir iha kāryā || 8.26 || %Vivaraṇa: %‘kunaṭī’ manaḥśilā, ‘gandhakaḥ’ prasiddhaḥ, ‘tālakam’ godantacūrṇam, ‘kṛtvā’ eteṣāṃ dravyāṇāṃ cūrṇaṃ kṛtvā / ‘sitārkatūlena’ śvetaraviphalodbhavatūlena / ‘saṃveṣṭya’ tac cūrṇaṃ tat tūlamadhye samyag veṣṭayitvā, kevalaṃ tena ‘padmanālakasūtreṇa ca’ padmanālodbhavasūtreṇa pariveṣṭya ca / ‘vartir iha kāryā’ anena prakāreṇa vartir iha kartavyā // sā kaṅgutailabhāvyā tayā pradīpaṃ vibodhayen mantrī | yatrādhomukham agamad dīpas tatrāsti vasurāśiḥ || 8.27 || %Vivaraṇa: %‘sā kaṅgutailabhāvyā’ sā kṛtā vartiḥ kaṅgutailena bhāvanīyā / ‘tayā’ evaṃvidhavartyā / ‘pradīpaṃ’ prakāśitadīpam / ‘vibodhayet’ prajvālayet / kaḥ? ‘mantrī’ mantravādī / ‘yatrādhomukham agamad dīpaḥ’ tatra yasmin sthale taddīpaḥ adhomukhaṃ gacchati ‘tatrāsti vasurāśiḥ’ tasmin sthale suvarṇarāśir astīti jñātavyam // vinayādiprajvalitajyotir diśāyāṃ marunnabho'ntapadam | prapaṭhan manasā mantraṃ pradīpam ālokayen mantrī || 8.28 || %Vivaraṇa: %‘vinayādi’ oṃkārapūrvam ‘prajvalitajyotir diśāyām’ iti padam / punaḥ kathaṃbhūtam? ‘marunnabho'ntapadam’ svāhāśabdānvitam / ‘prapaṭhan manasā mantraṃ’ evaṃ viśiṣṭamantraṃ mānasenoccārayan / ‘pradīpaṃ’ prakṛṣṭaṃ dīpam / ‘ālokayet’ vilokayet / kaḥ? ‘mantrī’ mantravādī // %mantroddhāraḥ–––oṃ jvalitajyotir diśāyāṃ svāhā / iyaṃ dīpavartiḥ aśvakhure churikāyāṃ vā pratibodhya saṃsthāpyāvalokanīyā // prāyorvīśanadīnavagrahanagavyādhiprasūnākṣarāṇy ekīkṛtya nakhānvitaṃ triguṇitaṃ tithyā punar bhājitam | brūyād uddharitāc chubhāśubhaphalaṃ vaiṣamyasāmye sudhīr etat tathyam ihoditaṃ munivarair bhavyābjagharmāṃśubhiḥ || 8.29 || [p.51] %Vivaraṇa: %‘prāya’ bālayuvavṛddheti trividhaprāyamadhye nāmaikam, ‘urvīśa’ sārvabhaumānāṃ rājñāṃ madhye nāmaikaṃ, ‘nadī’ gaṅgādimahānadīnāṃ madhye nāmaikaṃ, ‘navagraha’ ādityādinavagrahāṇāṃ madhye nāmaikam, ‘naga’ mandarādiparvatānāṃ madhye nāmaikaṃ, ‘vyādhi’ vātapittaśleṣmodbhavānāṃ madhye nāmaikaṃ, ‘prasūna’ mallikājātiśatapatrādipuṣpāṇāṃ madhye nāmaikam, ‘akṣarāṇi’ prāyādiprasūnāntānāṃ praśnakathitākṣarasaṃkhyām / ‘ekīkṛtya’ tāni sarvāṇy apy ekatrāṅkaṃ kṛtvā / ‘nakhānvitaṃ’ tadaṅkarāśimadhye viṃśatyaṅkaṃ yojayitvā / ‘triguṇitaṃ’ tat saptarāśi tribhir guṇitaṃ kṛtvā, ‘tithyā punar bhājitam’ punaḥ paścāt triguṇitarāśiṃ pañcadaśabhiḥ saṃkhyair vibhajya / ‘brūyāt’ kathayet / kasmāt? ‘uddharitāt’ bhāgāvaśeṣāt / kiṃ? ‘śubhāśubhaphalaṃ’ śubhaphalam aśubhaphalaṃ ca / kasmin? ‘vaiṣamyasāmye’ viṣamāṅke śubhaphalaṃ brūyāt, samāṅke viruddhaphalaṃ brūyāt / kaḥ? ‘sudhīḥ’ dhīmān / ‘etat tathyaṃ’ etat praśnanimittaṃ niścitaṃ satyam / ‘iha’ asmin kalpe / ‘uditaṃ’ pratipāditam / kaiḥ? munivaraiḥ munivṛṣabhaiḥ / kathambhūtaiḥ? bhavyābjagharmāṃśubhiḥ bhavyā eva abjāni teṣāṃ gharmāṃśur ādityas tad vartair munibhiḥ iti praśnaḥ // ardhendurekhāgragataṃ triśūlaṃ madhye ca samyak pravilikhya dhīmān | ṛkṣe 'mavāsyāpratipaddine tu yasmin mṛgāṅko vyavatiṣṭhate 'sau || 8.30 || %Vivaraṇa: %‘ardhendurekhāgragatam’ ardhacandrākārarekhāgrasthitam / kiṃ tat? ‘triśūlam’ triśūlākāram, na kevalacandrākārāgragataṃ triśūlam / ‘madhye ca’ tad ardhacandrākārarekhāmadhye 'pi ca triśūlam / ‘samyak pravilikhya’ śobhanaṃ prakarṣeṇa likhitvā / kaḥ? ‘dhīmān’ buddhimān / ‘ṛkṣe’ nakṣatre / ‘amavāsyāpratipaddine tu’ amāvāsyānivartamānapratipaddine tu / ‘yasmin mṛgāṅkaḥ’ asau candramāḥ pratipaddine yasmin ṛkṣe ‘vyavatiṣṭhate’ saṃtiṣṭhate // kṛtvā tadādiṃ vigaṇayya yuddhe vindyāt triśūlāgragateṣu mṛtyum | mārtaṇḍasaṃkhyeṣu jayaṃ ca teṣu parājayaṃ ṣaṭsu bahiḥsthiteṣu || 8.31 || %Vivaraṇa: %‘kṛtvā tadādiṃ’ tatpratipaddine yasmin nakṣatre mṛgāṅkas tiṣṭhati taṃ nakṣatraṃ triśūlarekhāgre saṃsthāpya tan nakṣatram ādiṃ kṛtvā / ‘vigaṇayya’, kva? ‘yuddhe’, yasmin dine yuddhe yasya yudhyamānasya puruṣasya janmanakṣatraṃ yatra labhyate tatparyantaṃ gaṇayet / ‘triśūlāgragateṣu mṛtyum’ janmanakṣatraṃ triśūlāgragataṃ yadā bhavati tadā mṛtyum / ‘vindyāt’ jānīyāt / ‘mārtaṇḍasaṃkhyeṣu jayaṃ ca teṣu’ ardhacandrākārarekhābhyantaragatadvādaśarkṣeṣu teṣu jayaṃ syāt / ‘parājayaṃ ṣaṭsu bahiḥsthiteṣu’ ardhacandrākārarekhābahiḥsthiteṣu ṣaḍakṣeṣu parājayaḥ syāt // %iti yuddhaprakaraṇe 'rdhendurekhācakram // diśi vidiśi tad ubhayāntaravartibhyāṃ diśatu pṛcchake mantrī | kramaśo bālaṃ bālāṃ napuṃsakaṃ pūrṇagarbhiṇyāḥ || 8.32 || %Vivaraṇa: %‘diśi vidiśi’ diśāsu vidiśāsu / ‘tad ubhayāntaravartibhyāṃ’ tad ubhayapārśvavartibhyāṃ tad digvidigbhyāṃ ubhayapārśvasthitānām / ‘diśatu’ kathayatu / ‘pṛcchake’ praśnakāripuruṣe / kaḥ? ‘mantrī’ mantravādī / katham? ‘kramaśaḥ’ yathākramam / ‘bālaṃ bālāṃ napuṃsakam’ diśi pṛcchake bālaṃ, vidiśi pṛcchake kumārīṃ diśatu, tad digvidigbhyāṃ madhye vartini pṛcchake napuṃsakaṃ diśatu / kasyāḥ? ‘pūrṇagarbhiṇyāḥ’ sampūrṇagarbhiṇyāḥ // [p.52] varṇamātrāś ca dampatyor ekīkṛtya tribhājitāḥ | śūnyenaikena mṛtpuṃso nāryā dvyaṅkena nirdiśet || 8.33 || %Vivaraṇa: %‘varṇamātrāś ca’ varṇāḥ kakārādihakāraparyantāḥ, mātrāś ca akārādiṣoḍaśasvarāḥ / kayoḥ? ‘dampatyoḥ’ strīpuṃsoḥ / ‘ekīkṛtya’ tayor nāmavarṇamātrāś ca pṛthak pṛthag viśleṣya tāḥ sarvā ekasthāne kṛtvā / ‘tribhājitāḥ’ tāṃ rāśiṃ tryaṅkena vibhājitāḥ / ‘śūnyenaikena’ tadbhāgoddharitaśūnyena ekena ca / ‘mṛtpuṃsaḥ’ puruṣasya mṛtyuḥ / ‘nāryā dvyaṅkena’ taduddharitadvyaṅkena nāryā mṛtyum / ‘nirdiśet’ kathayet // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe nimittādhikāraḥ aṣṭamaḥ paricchedaḥ || 8 || [p.53] \section{navamaḥ stryādivaśyauṣadhaparicchedaḥ || 9 ||} lavaṅgaṃ kuṅkumośīraṃ nāgakesararājikāḥ | elāmanaḥśilākuṣṭaṃ tagarotpalarocanāḥ || 9.1 || %Vivaraṇa: %‘lavaṅgaṃ’ devakusumam / ‘kuṅkumam’ vālhīkam / ‘uśīraṃ’ śvetavālakam / ‘nāgakesaraṃ’ cāmpeyam / ‘rājikāḥ’ śvetasarṣapāḥ / ‘elā’ pṛthvīkā / ‘manaḥśilā’ kunaṭī / ‘kuṣṭam’ vāpyam / ‘tagaraṃ’ piṇḍītagaram / ‘utpalaṃ’ śvetakamalam / ‘rocanā’ piṅgalā // śrīkhaṇḍatulasīpikvī padmakaṃ kuṭajānvitam | sarvaṃ samānam ādāya nakṣatre puṣyanāmani || 9.2 || %Vivaraṇa: %‘śrīkhaṇḍaṃ’ mākhāśrayam / ‘tulasī’ sarasā / ‘pikvī’ gandhadravyam / ‘padmakaṃ’ prasiddham / ‘kuṭajānvitaṃ’ indrayavānvitam / ‘sarvaṃ samānam ādāya’ etat sarvaṃ samānabhāgaṃ gṛhītvā / ‘nakṣatre puṣyanāmani’ puṣyanāmni nakṣatre // kanyayā peṣayet sarvaṃ himabhūtena vāriṇā | kuru candrodaye jāte tilakaṃ janamohanam || 9.3 || %Vivaraṇa: %‘kanyayā’ kumāryā / ‘peṣayet’ saṃcūrṇayet / ‘sarvaṃ’ tatsarvam auṣadham / kena? ‘himabhūtena vāriṇā’ himāj janitodakena / ‘kuru’ / kasmin? ‘candrodaye jāte’ amṛtodaye jāte / kiṃ? ‘tilakam’ viśeṣakam / kathaṃbhūtam? ‘janamohanam’ janavaśyakaram // barhiśikhāsitaguñjāgorambhābhānukīṭakasya malam | nijapañcamalopetaṃ cūrṇaṃ vanitāṃ vaśīkurute || 9.4 || %Vivaraṇa: %‘barhiśikhā’ mayūraśikhā, ‘sitaguñjā’ śvetaguñjā ‘gorambhā’ prasiddhā / ‘bhānukīṭakasya malaṃ’ arkapatrakīṭakaviṭ / ‘nijapañcamalopetaṃ’ svakīyapañcamalopetam / ‘cūrṇaṃ’ etad dravyānvitaṃ tāmbūlacūrṇam / ‘vanitāṃ’ striyam / ‘vaśīkurute’ vaśīkaroti // karavīrabhujaṅgākṣījārīdaṇḍīndravāruṇī –| gobandhinīsalajjānāṃ vidhāya vaṭikā bahūḥ || 9.5 || %Vivaraṇa: %‘karavīra’ raktāśvamārajaṭā, ‘bhujaṅgākṣī’ sarpākṣījaṭā, ‘jārī’ putraṃjārī, ‘daṇḍī’ brahmadaṇḍījaṭā, ‘indravāruṇī’ viśālājaṭā, ‘gobandhinī’ adhaḥpuṣpī, priyaṅgur ity eke, ‘salajjānāṃ’ samantāj jaṭānvitānāṃ eteṣāṃ dravyāṇāṃ cūrṇaṃ sampeṣya / ‘vidhāya vaṭikā bahūḥ’ bahūr api vaṭikāḥ kṛtvā // [p.54] vaṭikābhiḥ samaṃ kṣiptvā lavaṇaṃ śubhabhājane | paktvā svamūtrato dadyāt khādye strījanamohanam || 9.6 || %Vivaraṇa: %‘vaṭikābhiḥ samaṃ kṣiptvā’ prakṛtavaṭikābhiḥ samaṃ kṣiptvā kṣepayitvā / kim? ‘lavaṇam’ samudralavaṇam / kva? ‘śubhabhājane’ manojñabhāṇḍe / ‘paktvā’ pākaṃ kṛtvā / katham? ‘svamūtrataḥ’ nijamūtrataḥ / ‘dadyāt khādye’ annādiṣu dadyāt / ‘strījanamohanaṃ’ vanitājanamohanaṃ syāt // mṛtabhujagavadanamadhye lajjarikāṃ saṃnidhāya sitaguñjām | rudrajaṭāsammiśrām ākṛṣya dinatrayaṃ yāvat || 9.7 || %Vivaraṇa: %‘mṛtabhujagavadanamadhye’ pañcatvaprāptakṛṣṇasarpāsyamadhye / ‘lajjarikāṃ’ samaṅgāmūlam / ‘saṃnidhāya’ samyag nidhāya / ‘sitaguñjāṃ’ śvetaraktikām / kiṃviśiṣṭām? ‘rudrajaṭāsammiśrām’ rudrajaṭāsaṃyuktām / ‘ākṛṣya dinatrayaṃ yāvat’ etan mūlatrayaṃ tatsarpāsye dinatrayaṃ yāvat saṃsthāpya, paścāt ‘ākṛṣya’ niṣkāsya // lāṅgalikāyāḥ kande gomayalipte parikṣipec cūrṇam | paribhāvya śunīpayasā svamalaiḥ pañcāṅgasambhūtaiḥ || 9.8 || %Vivaraṇa: %‘lāṅgalikāyāḥ kande’ kalihāryāḥ kandaṃ utkīrya tad dvayasampuṭamadhye / kathaṃbhūte? ‘gomayalipte’ gośakṛtā parilipya / ‘parikṣipec cūrṇam’ prākkathitauṣadhatrayakṛtacūrṇaṃ tatkandamadhye nikṣipet / kiṃ kṛtvā? ‘paribhāvya’ tac cūrṇaṃ samyag bhāvayitvā / kena? ‘śunīpayasā’ kṛṣṇaśunīdugdhena, na kevalaṃ śunīdugdhena bhāvyam / ‘svamalaiḥ pañcāṅgasambhūtaiḥ’ svakīyapañcāṅgajanitamalair api bhāvayitvā // netraśrotramalaṃ śukraṃ dantajihvāmalaṃ tathā | vaśyakarmaṇi mantrajñaiḥ pañcāṅgamalam ucyate || 9.9 || %Vivaraṇa: %‘netraṃ’ locanam, ‘śrotraṃ’ śravaṇam, tayor malam / ‘śukraṃ’ bījam / ‘dantaḥ’ radanaḥ, ‘jihvā’ rasanā ‘malaṃ’ anayor malam / ‘tathā’ tena prakāreṇa / ‘vaśyakarmaṇi’ strīvaśyakarmakaraṇe / ‘mantrajñaiḥ’ mantravidbhiḥ / ‘pañcāṅgamalam ucyate’ evaṃ pañcāṅgamalam iti kathyate // paktvā cūrṇam idaṃ paścāj jagad vaśyakaraṃ param | dadyāt khādyānnapāneṣu strīpuṃsoś ca parasparam || 9.10 || %Vivaraṇa: %‘paktvā’ pākaṃ kṛtvā / ‘cūrṇam idam’ etat kathitacūrṇam / ‘paścāt’ tadanantaram / ‘jagadvaśyakaraṃ’ sakalajanavaśyakaram / ‘paraṃ’ atiśayena / ‘dadyāt’ dadātu / keṣu? ‘khādyānnapāneṣu’ khādanapāneṣu / kayoḥ? ‘strīpuṃsoś ca’ strīpuruṣayoḥ / katham? ‘parasparaṃ’ ekaikaṃ tad dadyāt vaśībhavati // pañcapayastarupayasā potakyaṇḍakarasena paribhāvyā | tilatailadīpavartis tribhuvanajanamohakṛd bhavati || 9.11 || [p.55] %Vivaraṇa: %‘pañcapayastarupayasā’ nyagrodha––udumbara––aśvattha––plakṣa––vaṭī, vaṭasthāne vaṃdulam iti vadanti kecit, iti pañcakṣīravṛkṣakṣīraiḥ / na kevalaṃ pañcakṣīravṛkṣakṣīrair eva ‘potavayaṇḍakarasena’ kṛṣṇamanthelikārasena / ‘paribhāvyā’ pañcasūtravartiḥ paribhāvyā, arkatūlābjasūtrasālmalītūlapaṭṭatkapāsā iti pañcasūtrakṛtā / ‘tilatailadīpavartiḥ’ / ‘tribhuvanajanamohakṛd bhavati’ bhuvanatrayasthitajanānāṃ mohakāriṇī bhavati // viṣamuṣṭikanakahalinīpiśācikācūrṇam ambu dehabhavam | unmattakabhāṇḍagataṃ kramukaphalaṃ tadvaśaṃ kurute || 9.12 || %Vivaraṇa: %‘viṣamuṣṭiḥ’ viṣadoḍikā / ‘kanakam’ kṛṣṇadhattūraḥ ‘halinī’ kalihalinī ‘piśācikā’ kapikacchukā, ‘cūrṇaṃ’ eteṣāṃ caturdravyāṇāṃ cūrṇam / ‘ambu dehabhavam’ svamūtram / ‘unmattakabhāṇḍagataṃ’ etad dravyāṇāṃ cūrṇaṃ svamūtrasahitaṃ kṛṣṇadhattūrakaphalabhāṇḍamadhye dinatrayasthitaṃ / ‘kramukaphalaṃ’ pūgīphalam / ‘tadvaśaṃ kurute’ tatkramukaphalaṃ khādane datte strīvaśaṃ karoti // kramukaphalaṃ mukhanihitaṃ tasmād divasatrayeṇa saṃgṛhya | kanakaviṣamuṣṭihalinīcūrṇaiḥ pratyekaṃ saṃkṣiptvā(pya) || 9.13 || %Vivaraṇa: %‘kramukaphalaṃ’ pūgīphalam / ‘mukhanihitaṃ’ sarpāsye sthāpitam / ‘tasmāt’ sarpamukhāt / ‘divasatrayeṇa saṃgṛhya’ tatkramukaphalaṃ dinatrayānantaraṃ gṛhītvā / ‘kanakaviṣamuṣṭihalinīcūrṇaiḥ’ dhattūrakamūlacūrṇam, viṣaḍoḍikācūrṇaṃ, halinīcūrṇam, ‘pratyekaṃ’ pṛthak pṛthak ‘saṃkṣiptvā(pya)’ nikṣipya // kharaturagaśunīkṣīraiḥ kramaśaḥ paribhāvya yojayet khādye | abalājanavaśakaraṇaṃ madanakramukaṃ samuddiṣṭam || 9.14 || %Vivaraṇa: %‘kharaturagaśunīkṣīraiḥ’ rāsabhāśvaśunīkṣīraiḥ / ‘kramaśaḥ’ paripāṭyā / ‘paribhāvya’ bhāvyaṃ, kanakacūrṇaṃ kharadugdhena bhāvyaṃ, viṣamuṣṭicūrṇaṃ turagadugdhena bhāvyaṃ, halinīcūrṇaṃ śunīdugdhena bhāvyam iti krameṇa tatpūgīphalaṃ dinatrayeṇa bhāvanīyam, ‘yojayet khādye’ etat prakārasiddhaṃ kramukaṃ sakalaṃ tāmbūle yojanīyam / ‘abalājanavaśakaraṇaṃ madanakramukaṃ’ strījanānāṃ vaśīkaraṇaṃ anaṅgabāṇanāmadheyaṃ kramukam / ‘samuddiṣṭaṃ’ samyak kathitam // puttaṃjārīkuṅkumaśarapuṅkhīmohanīśamīkuṣṭam | gorocanāhikesaratagararudantī ca karpūram || 9.15 || %Vivaraṇa: %‘puttaṃjārī’ prasiddhā, ‘kuṅkumaṃ’ kāśmīram, ‘śarapuṅkhī’ śvetabāṇapuṅkhī, ‘mohanī’ vaṭapatrikā, ‘śamī’ keśahantrī, ‘kuṣṭaṃ’ koṣṭam / ‘gorocanā’ piṅgalā, ‘ahikesaraṃ’ nāgakesaram, ‘tagaraṃ’ piṇḍītagaram, ‘rudantī’ pratītā / ‘karpūraṃ’ candrānvitam // kṛtvaiteṣāṃ cūrṇaṃ yāvakamadhye tataḥ parikṣipya | paṅkajabhavatantuvṛtā vartiḥ kāryā punas tena || 9.16 || [p.56] %Vivaraṇa: %‘eteṣāṃ prāguktadravyāṇāṃ / ‘cūrṇaṃ kṛtvā’ cūrṇaṃ vidhāya / ‘yāvakamadhye tataḥ parikṣipya’ tadanantaraṃ tac cūrṇaṃ alaktakapaṭalamadhye nikṣipya / ‘paṅkajabhavatantuvṛtā’ padmanālikājanitasūtreṇa vṛtā / ‘vartiḥ kāryā’ anena prakāreṇa vartiḥ kartavyā / ‘punas tena’ paścāt tena vakṣyamāṇena // kārukikucabhavapayasā trivarṇayoṣāsrutastanakṣīraiḥ | paribhāvya tataḥ kapilāghṛtena paribodhayed dīpam || 9.17 || %Vivaraṇa: %‘kārukikucabhavapayasā’ pañcakārukīstanodbhavadugdhena / ‘trivarṇayoṣāsrutastanakṣīraiḥ’ tataḥ kārukīkucabhavapayaso 'nantaraṃ brāhmaṇakṣatriyavaiśyastrīṇāṃ stanadugdhena / ‘paribhāvya’ prākkṛtavartiḥ tair dugdhair bhāvayitavyā / ‘tataḥ’ bhāvanānantaraṃ ‘kapilāghṛtena’ kapilājyena / ‘paribodhayet’ prajvālayet / kam? ‘dīpam’ // ubhayagrahaṇe dīpotsave ca navakarpare 'ñjanaṃ dhāryam | gomayaviliptabhūmyāṃ sthitvā mantrābhiṣiktāyām || 9.18 || %Vivaraṇa: %‘ubhayagrahaṇe’ somasūryagrahaṇe / ‘dīpotsave ca’ athavā dīpāvalīparvaṇi / ‘navakarpare 'ñjanaṃ dhāryam’ navīnamṛdbhāṇḍakapāle ‘añjanaṃ dhāryam’ kajjalaṃ grāhyam / ‘gomayaviliptabhūmyāṃ’ bhūmyapatitagomayena sammārjitapṛthivyām / ‘sthitvā’ uṣitvā / kathaṃbhūtāyām? ‘mantrābhiṣiktāyāṃ’ vakṣyamāṇamantreṇābhiṣiktabhūmyām // %mantroddhāraḥ–––oṃ bhūr bhūmidevate tiṣṭha tiṣṭha ṭhaḥ ṭhaḥ // bhūmisammārjanamantraḥ // oṃ namo bhagavate candraprabhāya candrendramahitāya nayanamanoharāya hariṇi hariṇi sarvaṃ vaśyaṃ kuru kuru svāhā // kajjaloddhāraṇamantraḥ // oṃ namo bhūtāya samāhitāya kāmāya rāmāya oṃ culu culu gulu gulu nīlabhramari nīlabhramari manohari namaḥ // nayanāñjanamantraḥ // kajjalarañjitanayane dṛṣṭvā tāṃ vāñchatīha madano 'pi | naram apy añjitanayanaṃ bhūpādyās tasya yānti vaśam || 9.19 || %Vivaraṇa: %‘kajjalarañjitanayane’ kajjalenāñjite netre / ‘dṛṣṭvā’ vilokya / ‘tāṃ’ kāminīṃ ‘vāñchatīha madano 'pi’ kāmadevo 'pi vaśaṃ yāti / ‘naram apy añjitanayanaṃ dṛṣṭvā / ‘bhūpādyāḥ tasya yānti vaśaṃ’ tasya kajjalāñjitapuruṣasya kṣatriyādyās tadañjanād vaśyā bhavanti // viṣamuṣṭikanakamūlaṃ rālākṣatavāriṇā tataḥ piṣṭam | tadrasabhāvitapatraṃ piśācayaty udaramadhyagatam || 9.20 || [p.57] %Vivaraṇa: %‘viṣamuṣṭiḥ’ viṣaḍoḍikā / ‘kanakamūlaṃ’ dhattūramūlam / ‘rālākṣatavāriṇā’ rālākṣatadhautodakena / ‘tataḥ piṣṭam’ tasmāt piṣṭam / ‘tadrasabhāvitapatraṃ’ tatpiṣṭauṣadharasena bhāvitaṃ tāmbūlapatram / ‘piśācayati’ piśāca ivācarati / ‘udaramadhyagataṃ’ jaṭharamadhyaṃ gate sati puruṣaṃ piśācayati // cikkaṇikepsitarūpāpiśācikāsārdracitamaṣīmathite | nṛkapāle mātṛgṛhe kānanakārpāsakṛtavartyā || 9.21 || %Vivaraṇa: %‘cikkaṇikā’ iloṭhā, karṇāṭabhāṣāyāṃ uhāṭhā / ‘īpsitarūpā’ bahurūpā, saraṭaviṭ / ‘piśācikā’ kapikacchukā / ‘sārdracitamaṣīmathite’ sārdracitodbhavamaṣyā nirmathite / kasmin? ‘nṛkapāle’ narakapāle / ‘mātṛgṛhe’ saptamātṛkāṇāṃ gṛhe / ‘kānanakārpāsakṛtavartyā’ araṇyodbhavakārpāsatūlena nirmitavartyā // dhāryaṃ kṛṣṇāṣṭamyām añjanam etan mahāghṛtodbhūtam | tena triśūlam añjanam api kuryād aṅkabhīty artham || 9.22 || %Vivaraṇa: %‘dhāryam’ dhartavyam / ‘kṛṣṇāṣṭamyāṃ’ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā / kim? ‘añjanaṃ’ kajjalam / ‘etat’ etat kajjalam / ‘mahāghṛtodbhūtam’ mahāghṛtodbhavam / ‘tena triśūlaṃ kuryāt’ anena prakāreṇa kṛtakajjalena na kevalaṃ triśūlaṃ kuryāt / ‘añjanam api kuryāt’ nayanāñjanam api karotu / kim artham? ‘aṅkabhītyartham’ etad añjanaṃ pratipakṣakasya bhayotpādanārtham // %tatkajjaloddhāramantraḥ–––oṃ namo bhagavati hiḍimbavāsini allallamāṃsappiye nahayalamaṃḍalapaïṭṭhie tuha raṇamatte paharaṇaduṭṭhe āyāsamaṃḍi pāyālamaṃḍi siddhamaṃḍi joiṇimaṃḍi savvamuhamaṃḍi kajjalaṃ paḍaü svāhā // prākṛtamantraḥ // kajjalapātanaṃ aiśānyabhimukhena kartavyam // citavahnidagdhabhūtadrumayamaśākhāmaṣīṃ samāhṛtya | aṅkollatailasūtakakṛṣṇabiḍālījarāyuś ca || 9.23 || %Vivaraṇa: %‘citavahnidagdhabhūtadrumayamaśākhāmaṣīṃ’ citāgnijvalitakalidrumadakṣiṇadigbhavaśākhājanitamaṣīm / ‘samāhṛtya’ samyag āhṛtya / ‘aṅkollatailaṃ’ aṅkollabījodbhavatailaṃ / ‘sūtakam’ pāradarasam / ‘kṛṣṇabiḍālījarāyuś ca’ kṛṣṇamārjārījarāyum api // ghūkanayanāmbumarditagulikāṃ kṛtvā trilohasambhaṭhitām | dhṛtvā tām ātmamukhe puruṣo 'dṛśyatvam āyāti || 9.24 || %Vivaraṇa: %‘ghūkanayanāmbumarditagulikāṃ kṛtvā’ ulūkanetrāmbumarditabhūtadrumodbhavamaṣyādicaturdravyāṇāṃ guṭikāṃ kṛtvā / ‘trilohasammaṭhitāṃ’ tāmratārasuvarṇākhyaiḥ arkaṣoḍaśavahnibhir iti bhāgakṛtatrilohena samyag mathitāṃ kṛtvā / ‘dhṛtvā tām ātmamukhe’ tāṃ trilohamaṭhitāṃ gulikāṃ svamukhe dhārayitvā / ‘puruṣaḥ’ pumān / ‘adṛśyatvam’ adṛśyabhāvam / ‘āyāti’ āgacchati // [p.58] sitaśarapuṅkhāmūlaṃ dhṛtvā sitakokilākṣabījaṃ ca | vanavasalārasapiṣṭaṃ vīryastambhaṃ mukhe saṃstham || 9.25 || %Vivaraṇa: %‘sitaśarapuṅkhāmūlaṃ’ śvetabāṇapuṅkhāmūlam / ‘dhṛtvā’ gṛhītvā / ‘sitakokilākṣabījaṃ ca’ śvetakokilākṣabījāni ca / ‘vanavasalārasapiṣṭam’ araṇyodbhava (u)podakīrasena peṣitaṃ vanavalā iti karṇāṭabhāṣāyāṃ kāsali / ‘vīryastambhaṃ’ śukrastambham / ‘mukhe saṃsthaṃ’ puruṣamukhe saṃstham // kṛṣṇavṛṣadaṃśadakṣiṇajaṅghāyāḥ śalyakhaṇḍam ādāya | baddhaṃ kaṭipradeśe vīryastambhaṃ nṛṇāṃ kurute || 9.26 || %Vivaraṇa: %‘kṛṣṇavṛṣadaṃśadakṣiṇajaṅghāyāḥ’ kṛṣṇabiḍāladakṣiṇajaṅghāyāḥ / ‘śalyakhaṇḍaṃ’ tadasthikhaṇḍam / ‘ādāya’ gṛhītvā / ‘baddhaṃ kaṭipradeśe’ puṃsaḥ kaṭipradeśe baddham / ‘nṛṇāṃ’ manuṣyāṇām / vīryastambhaṃ ‘kurute’ karoti // kapilāghṛtena bodhitadīpaḥ suragopacūrṇasammilitaḥ | stambhayati puruṣavīryaṃ ratyārambhe niśāsamaye || 9.27 || %Vivaraṇa: %‘kapilāghṛtena’ kapilājyena / ‘bodhitadīpaḥ’ prajvālitadīpaḥ / kathaṃbhūtaḥ? ‘suragopacūrṇasammilitaḥ’ indragopacūrṇagarbhakṛtavartyānvitaḥ / sa dīpaḥ kiṃ karotīty āha ‘stambhayati’ stambhaṃ karoti / kim? ‘puruṣavīryam’ nṛvīryam / kasmin? ‘ratyārambhe’ surataprārambhe / kva? ‘niśāsamaye’ rātrisamaye // ṭaṅkaṇapippalikāmāsūraṇakarpūramātuliṅgarasaiḥ | kṛtvātmāṅgulilepaṃ kurute strīṇāṃ bhagadrāvam || 9.28 || %Vivaraṇa: %‘ṭaṅkaṇaṃ’ mālatītaṭasambhavam / ‘pippalikāmā’ mahārāṣṭrī / ‘sūraṇa’ araṇyaśvetasūraṇakandaḥ / ‘karpūraḥ’ candraḥ / ‘mātuliṅgaṃ’ bījapūram / teṣāṃ rasaiḥ / ‘kṛtvā’ / kam? ‘ātmāṅgulilepaṃ’ svāṅgulilepam / ‘strīṇāṃ’ vanitānām / ‘bhagadrāvaṃ’ bhaganirjharaṇaṃ kurute // mūlaṃ śvetāpamārgasya kuberadiśi saṃsthitam | uttarātritayaṃ grāhyaṃ śīrṣasthaṃ dyūtavādajit || 9.29 || %Vivaraṇa: %‘mūlaṃ śvetāpamārgasya’ śvetakharamañjaryā mūlam / kathaṃbhūtam? ‘kuberadiśi saṃsthitam’ / ‘uttarātritaye’ uttarāphālgunī––uttarāṣāḍhā––uttarābhādrapadeti ṛkṣatraye / ‘grāhyaṃ’ gṛhītavyam / ‘śīrṣasthaṃ’ mastake sthitam / ‘dyūtavādajit’ dyūte vivāde vijayaṃ karoti // agnyāvartitanāge haravīryaṃ nikṣipet tato dviguṇam | munikanakanāgasarpajyotiṣmatyatasibhiś ca tanmardyam || 9.30 || [p.59] %Vivaraṇa: %‘agnyāvartitanāge’ agninā vartite nāge / ‘haravīryaṃ’ pāradarasam / ‘nikṣipet tato dviguṇaṃ’ tataḥ nāgaikabhāgād rasaṃ dvibhāgaṃ nikṣipet / ‘muniḥ’ raktāgastiḥ / ‘kanakaṃ’ kṛṣṇadhattūraṃ / ‘nāgasarpaḥ’ nāgadamanakaṃ / ‘jyotiṣmatyatasibhiś ca’ kaṃguṇyatasībhyāṃ ca / ‘tan mardyam’ tatpūrvoktanāgam eteṣāṃ rasair mardanīyam // ḍīkena mardayitvā gaṇiyāryā madanavalayakaṃ kṛtvā | ratisamaye vanitānāṃ ratidarpavināśanaṃ kuryāt || 9.31 || %Vivaraṇa: %‘ḍīkena’ niryāsena / ‘mardayitvā’ punar api mardanaṃ kṛtvā / kasyāḥ ḍīkena? ‘gaṇiyāryāḥ’ karṇikāravṛkṣasya / ‘madanavalayakaṃ kṛtvā’ smaravalayaṃ liṅge kṛtvā / ‘ratisamaye’ suratakāle / ‘vanitānāṃ’ strīṇām / ‘ratidarpavināśanaṃ’ suratagarvavināśanam / ‘kuryāt’ karoti // vyāghrībṛhatīphalarasasūraṇakaṇḍūticaṇakapatrāmbu | kapikacchuvajravallīpippalikāmāmlikācūrṇam || 9.32 || %Vivaraṇa: %‘vyāghrībṛhatīphalarasaṃ’ bṛhatīdvayaphalarasaṃ / ‘sūraṇaṃ’ śvetasūraṇaṃ / ‘kaṇḍūtiḥ’ agnikaḥ / ‘caṇakapatrāmbu’ ārdracaṇakapatrāmbu / ‘kapikacchuḥ’ piśācikā / ‘vajravallī’ kāṇḍavallī / ‘pippalikāmā’ mahārāṣṭrī / ‘amlikā’ cāṅgerī / ‘cūrṇaṃ’ keṣāṃcid rasaḥ // agnyāvartitanāgaṃ navavāraṃ bhāvayed imair dravyaiḥ | smaravalayaṃ kṛtvaivaṃ vanitānāṃ drāvaṇaṃ kurute || 9.33 || %Vivaraṇa: %‘agnyāvartitanāgaṃ’ / ‘navavāraṃ’ navasaṃkhyāvāraiḥ / ‘bhāvayed’ bhāvanāṃ kuryāt / kaiḥ? ‘imair dravyaiḥ’ etatkathitadravyaiḥ / ‘smaravalayaṃ kṛtvaivaṃ’ anena prakāreṇa madanavalayaṃ kṛtvā / ‘vanitānāṃ’ strīṇām / ‘drāvaṇaṃ’ bhaganirjharaṇaṃ / ‘kurute’ karoti // bhānusvarajinasaṃkhyāpramāṇasūtakagṛhītadīnārān | aṅkollarājavṛkṣakumārīrasaśodhanaṃ kuryāt || 9.34 || %Vivaraṇa: %‘bhānusvarajinasaṅkhyā’ dvādaśasaṅkhyā, ṣoḍaśasaṅkhyā, caturviṃśatisaṅkhyā / ‘pramāṇasūtakagṛhītadīnārān’ evaṃ trisaṅkhyākathitapramāṇapāradarasagṛhītagadyāṇakān / ‘aṅkollarājavṛkṣakumārīrasaśodhanaṃ kuryāt’ ‘aṅkollarasaḥ’ sampākarasaḥ / ‘rājavṛkṣarasaḥ’ / ‘kumārīrasaḥ’ gṛhakanyārasaḥ / etaiḥ rasaiḥ pāradasaṃśodhanaṃ kuryāt // śaśirekhākharakarṇīkokilanayanāpamārgakanakānām | cūrṇaiḥ sahaikaviṃśatidināni parimardayet sūtam || 9.35 || %Vivaraṇa: %‘śaśirekhā’ vākucībījaṃ / ‘kharakaṇī’ gardabhakarṇī, karṇāṭabhāṣayā kartyegiri / ‘kokilānayanaṃ,’ kokilākṣibījaṃ ca / ‘apāmārgaḥ’ pratyekapuṣpībījam / ‘kanakaṃ’ kṛṣṇadhattūrakam / ‘cūrṇaiḥ sahaikaviṃśatidināni’ ebhiḥ cūrṇaiḥ saha pratyekaṃ ekaviṃśatidināni / ‘parimardayet sūtaṃ’ śodhitapāradarasaṃ mardayet // [p.60] niśāyāṃ kāñjikādhūpaṃ dattvā yonau praveśayet | bālāṃ madhyāṃ gataprāyāṃ yoṣāṃ vijñāya tatkramāt || 9.36 || %Vivaraṇa: %‘niśāyāṃ’ rātrau / ‘kāñjikādhūpaṃ dattvā’ āranalinadhūpaṃ dattvā / ‘yonau praveśayet’ taddhūpitarasaṃ strīyonau praveśayet / ‘bālāṃ madhyāṃ gataprāyāṃ yoṣāṃ vijñāya tatkramāt’ bālastrīṇāṃ dvādaśagadyāṇapramāṇarasakṛtajalūkā madhyapramāṇastrīṇāṃ ṣoḍaśagadyāṇapramāṇarasakṛtajalūkā gataprāyastrīṇāṃ caturviṃśatigadyāṇapramāṇarasakṛtajalūkā iti kramaṃ jñātvā praveśayet / nīrasatāṃ bibhrāṇāṃ yoṣāṃ ratisaṃgare madonmattām | drāvayati tāddṛśīm apy eṣa jalūkāprayogas tu || 9.37 || %Vivaraṇa: %‘nīrasatāṃ bibhrāṇāṃ’ nirdravabhāvaṃ dhārayantīṃ / ‘yoṣāṃ’ striyam / ‘ratisaṃgare’ surataraṇaraṅge / ‘madonmattāṃ’ yauvanamadonmattām / ‘drāvayati tādṛśīm api’ evaṃvidhāṃ madonmattām api kṣarayati / ‘eṣa jalūkāprayogas tu’ tu––punaḥ eṣaḥ––kathitaprakāreṇa kṛtajalūkāprayogaḥ // iti jalūkāprayogavidhānam // somāśāśritamūlaṃ kapikacchorgojalena paripiṣṭam | nijatilakapratibimbaṃ sampaśyati śākinīśīrṣe || 9.38 || %Vivaraṇa: %‘somāśāśritamūlaṃ’ uttarādiggatamūlam / kasyāḥ? ‘kapikacchoḥ’ piśācyāḥ / kathaṃbhūtaṃ mūlam? ‘gojalena paripiṣṭaṃ’ gomūtreṇa vartitam / ‘nijatilakapratibimbaṃ’ svakīyaviśeṣakaṃ pratirūpam / ‘sampaśyati śākinīśīrṣe’ svakīyatilakaṃ śākinīlalāṭe tad eva paśyati // ādityākṣatadivyastambhavidhau maricapippalīkāmām | divyastambhe suṇṭhīcūrṇaṃ ca bhakṣayed dhīmān || 9.39 || %Vivaraṇa: %‘ādityākṣatadivyastambhavidhau’ ādityatanduladivyastambhane / ‘maricapippalīkāmām’ uṣaṇamahārāṣṭrīcūrṇaṃ bhakṣayet / karpūradivyastambhane tu kapālikādi karparādi / ‘divyastambhe’ divyastambhavidhāne / ‘suṇṭhīcūrṇaṃ ca bhakṣayet’ mahauṣadhīcūrṇaṃ bhakṣayet / kaḥ? ‘dhīmān’ buddhimān // lajjarikābhekavasāṃ karaliptaṃ stambhanaṃ karoty agneḥ | śvāsanirodhena tulādivyastambho bhavaty eva || 9.40 || %Vivaraṇa: %‘lajjarikā’ lajjarikāsamaṅgā / ‘bhekavasā’ harivasā / ‘karaliptaṃ’ taccūrṇāni tadvasayā hastaliptam / ‘stambhanaṃ karoty agneḥ’ agnistambho bhavaty eva / ‘śvāsanirodhena tulādivyastambho bhavaty eva’ śvāsanirodhena ghaṭe tulādivyastambho 'vaśyaṃ bhavaty eva // [p.61] nirguṇḍikā ca siddhārthā gṛhadvāre 'thavāpaṇe | baddhaṃ puṣyārkayogena jāyate krayavikrayam || 9.41 || %Vivaraṇa: %‘nirguṇḍikā’ sitabhūtakeśī / ‘siddhārthāḥ’ śvetasarṣapāḥ / ‘gṛhadvāre’ svaveśmadvāre / ‘athavā āpaṇe’ vipaṇau / ‘baddhaṃ puṣyārkayogena’ puṣyanakṣatre ravivāreṇa yoge baddhaṃ cet / ‘jāyate krayavikrayaṃ’ vastukrayavikrayaṃ bhavaty eva // pibati prasūnasamaye japāprasūnaṃ vimardya kañjikayā | na bibharti sā prasūnaṃ ghṛte 'pi tasyāḥ na garbhaḥ syāt || 9.42 || %Vivaraṇa: %‘pibati’ pānaṃ karoti / ‘prasūnasamaye’ dinatrayapuṣpakāle / kim? ‘japāprasūnaṃ’ japākusumam / kiṃ kṛtvā? ‘vimardya’ viśeṣeṇa mardayitvā / kayā? ‘kañjikayā’ sauvīreṇa / ‘sā’ nārī / ‘prasūnaṃ’ puṣpaṃ / ‘na bibharti’ na dhārayati / ‘dhṛte 'pi’ yadi katham api puṣpaṃ dharati tathāpi ‘tasyā na garbhaḥ syāt’ tasyā vanitāyā garbhasambhavo na bhavaty eva // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracite bhairavapadmāvatīkalpe vaśyatantrādhikāro nāma navamaḥ paricchedaḥ || 9 || [p.62] \section{daśamaḥ gāruḍatantrādhikāraḥ paricchedaḥ || 10 ||} saṃgraham aṅganyāsaṃ rakṣāṃ stobhaṃ ca vacmy ahaṃ stambham | viṣanāśanaṃ sacodyaṃ khaṭikāphaṇidaśanadaṃśaṃ ca || 10.1 || %Vivaraṇa: %‘saṃgrahaṃ’ daṣṭasya saṃgraham / ‘aṅganyāsaṃ’ daṣṭapuruṣasya śarīrākṣaravinyāsam / ‘rakṣāṃ’ daṣṭasya rakṣākaraṇam / ‘stobhaṃ ca’ daṣṭāveśakaraṇaṃ, caḥ samuccaye / ‘vacmy ahaṃ’ malliṣeṇācāryaḥ kathayāmi / ‘stambhaṃ’ daṣṭasya śarīre viṣaprasaraṇanirodhaḥ stambham / ‘viṣanāśanaṃ’ nirviṣīkaraṇam / ‘sacodyaṃ’ codyena saha vartata iti sacodyaṃ, daṣṭapaṭācchādanādi kautukam / ‘khaṭikāphaṇidaśanadaṃśaṃ ca’ khaṭikālikhitasarpadantadaṃśam ity aṣṭāṅgagāruḍam ahaṃ vacmīti sambandhaḥ // %prathamas tāvat saṃgraho 'bhidhīyate–– samaviṣamākṣarabhāṣiṇi dūte śaśidinakarau ca vahamānau |%cf. Yogaratnāvalī 1.37 daṣṭasya jīvitavyaṃ tadviparīte mṛtiṃ vindyāt || 10.2 || %Vivaraṇa: % ‘samaviṣamākṣarabhāṣiṇi dūte śaśidinakarau ca vahamānau’ candradivākarau svarau pravartamānau / ‘daṣṭasya jīvitavyaṃ’ samākṣarabhāṣiṇi dūte candre vahamāne, viṣamākṣarabhāṣiṇi dūte sūrye vahamāne daṣṭapuruṣasya saṃgraho 'stīti vindyāt / ‘daṣṭasya jīvitavyaṃ tadviparīte mṛtiṃ vindyāt’ samākṣarabhāṣiṇi dūte sūrye vahamāne, viṣamākṣarabhāṣiṇi dūte candre vahamāne iti svaravarṇavaiparītye daṣṭapuruṣasya saṃgraho na vidyate iti vindyāt // dūtamukhotthitavarṇān dviguṇīkṛtya tribhir hared bhāgam | %~ Yogaratnāvalī 1.38 śūnyenoddharitena ca mṛtijīvitam ādiśet prājñaḥ || 10.3 || %Vivaraṇa: % ‘dūtamukhotthitavarṇān dviguṇīkṛtya’ tāni praśnākṣarāṇi sarvāṇi dviguṇīkṛtya / ‘tribhir hared bhāgaṃ’ taddviguṇitarāśiṃ tribhir bhāge haret / ‘śūnyenoddharitena ca’ tadbhāgāvaśeṣaśūnyena śūnya samacchedena ekadviravaśiṣṭena ca / ‘mṛtajīvitam ādiśet’ śūnyena daṣṭasya saṃgrahābhāvam ādiśet, ekadvir uddharitena daṣṭasya saṃgraho 'stīty ādiśet // haṃ vaṃ kṣaṃ mantramantritatoyenoddhuṣati yasya gātraṃ cet | sa ca jīvaty athavākṣispandanato nānyathā daṣṭaḥ || 10.4 || %cf. Yogaratnāvalī 1.44–45 %Vivaraṇa: % ‘haṃ vaṃ kṣaṃ mantraḥ’ haṃ vaṃ kṣaṃ iti mantraḥ / ‘mantritatoyena’ anena mantreṇābhimantritodakenācchoṭitena / ‘uddhuṣati yasya gātraṃ cet’ yasya daṣṭasya śarīraṃ kampavac cet / ‘sa ca jīvati’ sa uddhuṣitagātrapuruṣo jīvati / ‘athavākṣispandanataḥ’ anyena prakāreṇākṣṇor unmīlanena saṃdaṣṭo jīvati / ‘nānyathā daṣṭaḥ’ yasya daṣṭasya tadudakasiñcanena gātroddhuṣaṇaṃ tadakṣispandanaṃ ca na vidyate tasya daṣṭasya jīvitaṃ na syād iti jñātavyam // iti saṃgrahaparicchedaḥ / % ataḥ param aṅganyāso 'bhidhīyate–– kṣipa oṃ svāhā bījāni vinyaset pādanābhihṛnmukhaśīrṣe | %Cf. Yogaratnāvalī 1.39 pītasitakāñcanāsitasuracāpanibhāni paripāṭyā || 10.5 || [p.63] %Vivaraṇa: % ‘kṣipa oṃ svāhā bījāni’ kṣipa oṃ svāheti pañca bījāni / vinyaset’ viśeṣeṇa sthāpayet / keṣu? ‘pādanābhihṛnmukhaśīrṣe’ pādadvaye, nābhau, hṛdaye, āsye, mastake ity eteṣu pañcasu sthāneṣu / kathaṃbhūtāni bījāni? ‘pītasitakāñcanāsitasuracāpanibhāni’ pītaṃ–haridrānibhaṃ, śvetaṃ–śvetavarṇaṃ, kāñcanaṃ–suvarṇavarṇaṃ, asitaṃ–kṛṣṇavarṇaṃ, suracāpaṃ–indradhanurvarṇaṃ, nibhāni–sadṛśāni / evaṃ pañcavarṇabījāni ‘paripāṭyā’ ‘kṣi’ bījaṃ pītavarṇaṃ pādadvaye, ‘pa’ bījaṃ śvetavarṇaṃ nābhau, ‘oṃ’ bījaṃ kāñcanavarṇaṃ hṛdi, ‘svā’ iti bījaṃ kṛṣṇavarṇaṃ āsye, ‘hā’ iti bījaṃ indracāpavarṇaṃ mūrdhni, evaṃ krameṇa pañcasu sthāneṣu vinyaset // ity aṅganyāsakramaḥ // % ataḥ paraṃ rakṣāvidhānaṃ kathyate–– padmaṃ caturdalopetaṃ bhūtāntaṃ nāmasaṃyutam | %cf. Yogaratnāvalī 1.31 daleṣu śeṣabhūtāni māyayā pariveṣṭitam || 10.6 || %Vivaraṇa: % ‘padmaṃ’ kamalam / ‘caturdalopetaṃ’ catuḥpatrayuktam / ‘bhūtāntaṃ’ bhūtāni–pṛthivyaptejovāyvākāśasaṃjñāni teṣām anta ākāśo hakāraḥ, taṃ hakāraṃ karṇikāmadhye / kathaṃbhūtam? ‘nāmasaṃyutaṃ’ daṣṭanāmagarbhīkṛtam / ‘daleṣu’ bahiḥsthitacaturdaleṣu / ‘śeṣabhūtāni’ kṣipa oṃ svāheti caturbījāni likhet / ‘māyayā pariveṣṭitaṃ’ tatpadmopari hrīṃkāreṇa tridhā pariveṣṭitaṃ likhitvā daṣṭasya gale badhnīyāt / athavā candanena daṣṭavakṣaḥsthale etad yantraṃ likhet // iti rakṣāvidhānam // %idānīṃ stobhakaraṇam ārabhyate–– vahnijalabhūmipavanavyomāgre dahapacadvayaṃ yojyam | stobhayayugalaṃ stobhaṃ madhyamikācālanād bhavati || 10.7 || %Vivaraṇa: % ‘vahniḥ’ oṃkāraḥ / ‘jalaṃ’ pakāraḥ / ‘bhūmiḥ’ kṣikāraḥ / ‘pavanaḥ’ svākāraḥ / ‘vyoma’ hakāraḥ / ‘agre’ eteṣāṃ pañcabījākṣarāṇām agre / ‘dahapacadvayaṃ yojyam’ daha daheti padadvayaṃ yojyaṃ, tadagre paca pacaeti padadvayaṃ yojanīyam / ‘stobhayayugalaṃ’ stobhaya stobhaya padadvayam / ‘stobhaṃ’ anena mantroccāraṇena daṣṭāveśaḥ / katham? ‘madhyamikācālanāt’ madhyamāṅgulyāś cālanāt / ‘bhavati’ jāyate // %mantroddhāraḥ––oṃ pakṣi svāhā daha daha paca paca stobhaya stobhaya // iti stobhanamantraḥ // %iti stobhanavidhānam // % idānīṃ viṣastambhanam udīryate–– ādyante bhūbījaṃ madhye jalavahnimārutaṃ yojyam | stambhayayugalaṃ stambho vāmakarāṅguṣṭhacālanataḥ || 10.8 || %Vivaraṇa: % ‘ādyante bhūbījaṃ’ mantrādau mantrānte pṛthvībījam–kṣi iti / ‘madhye jalavahnimārutaṃ yojyaṃ’ mantramadhye pa oṃ sveti bījatrayaṃ yojanīyam / ‘stambhayayugalaṃ’ tadagre stambhayeti padadvayam / ‘stambhaḥ’ anena kathitamantroccāraṇena viṣaprasarastambho bhavati / katham? ‘vāmakarāṅguṣṭhacālanataḥ’ svavāmakarāṅguṣṭhacālanena / [p.64] % mantroddhāraḥ––kṣipa oṃ svākṣi stambhaya stambhaya // viṣastambhanamantraḥ // % idānīṃ nirviṣīkaraṇam abhidhīyate–– jalabhūmivahnimārutagaganaiḥ samplāvayadvayopetaiḥ | bhavati ca viṣāpahāras tarjanyāś cālanād acirāt || 10.9 || %Vivaraṇa: % ‘jalaṃ’ pakāraḥ / ‘bhūmiḥ’ kṣikāraḥ / ‘vahniḥ’ oṃkāraḥ / ‘pavanaḥ’ svākāraḥ / ‘gaganaṃ’ hākāraḥ / iti pañca bījākṣaraiḥ / kathaṃbhūtaiḥ? ‘samplāvayadvayopetaiḥ’ samplāvaya samplāvayeti padadvayānvitaiḥ / ‘bhavati’ syād eva / kaḥ? ‘viṣāpahāraḥ’ viṣanirviṣīkaraṇam / kasmāt? ‘tarjanyāś cālanāt’ svavāmakaratarjanyāś cālanāt / katham? ‘acirāt’ śīghrataḥ / ataḥ mantroddhāraḥ––pakṣi oṃ svāhā samplāvaya samplāvaya // iti viṣāpahāraḥ // %idānīm anyatraviṣasaṃkramaṇakautukam abhidhīyate–– marudagnivāridhāmavyomapadaṃ saṃkramavrajadvitayam | cālanayānāmikayā nitarāṃ viṣasaṃkramo bhavati || 10.10 || %Vivaraṇa: % ‘marut’ svākāraḥ / ‘agniḥ’ oṃkāraḥ / ‘vāri’ pakāraḥ / ‘dhāma’ kṣikāraḥ / ‘vyoma’ hākāraḥ / ‘saṃkramavrajadvitayaṃ’ saṃkrama saṃkrama vraja vrajeti padadvayam / ‘cālanayānāmikayā’ svavāmakarānāmikāyāś cālanena / ‘nitarāṃ’ atiśayena / ‘viṣasaṃkramo bhavati’ paraṃ prati viṣasaṃkramo bhavati // % svā oṃ pa kṣi hā saṃkrama saṃkrama vraja vrajeti viṣasaṃkrāmaṇamantraḥ // % nāgāveśaḥ–– vyomajalavahnipavanakṣitiyutamantrād bhavaty athāveśaḥ | saṃ kṣi pa haḥ pa kṣi pa haḥ paṭhanena kaniṣṭhicālanataḥ || 10.11 || %Vivaraṇa: % ‘vyoma’ hākāraḥ / ‘jalaṃ’ pakāraḥ / ‘vahniḥ’ oṃkāraḥ / ‘pavanaḥ’ svākāraḥ / ‘kṣitiḥ’ kṣikāraḥ / ‘yutamantrāt’ yuktamantrāt / ‘bhavati’ etatkathitamantrāj jāyate / ‘atha’ paścāt / ‘āveśaḥ’ puruṣaśarīre nāgāveśaḥ / ‘saṃ kṣi pa haḥ pa kṣi pa haḥ iti / ‘paṭhanena’ etanmantrapaṭhanena / kasmāt? ‘kaniṣṭhicālanataḥ’ vāmakarakaniṣṭhikācālanāt // % mantroddhāraḥ––hā pa oṃ svākṣi saṃ kṣi pa haḥ pa kṣi pa haḥ / iti pade nāgāveśamantraḥ // karṇajāpyena bheruṇḍā nirviṣaṃ kurute naram | vidyā suvarṇarekhāpi daṣṭaṃ toyābhiṣekataḥ || 10.12 || %Vivaraṇa: % ‘karṇajāpyena’ daṣṭapuruṣasya karṇajāpyena / ‘bheruṇḍā’ bheruṇḍadevyā vidyā / ‘nirviṣaṃ kurute’ nirviṣīkaraṇaṃ kurute / ‘naraṃ’ daṣṭaṃ puruṣam / ‘vidyā suvarṇarekhāpi’ api–paścāt suvarṇarekhā vidyā / ‘daṣṭaṃ’ puruṣaṃ / ‘toyābhiṣekataḥ’ suvarṇarekhānāmavidyayābhimantritodakābhiṣekeṇa nirviṣaṃ karoti // [p.65] % bheruṇḍavidyāmantroddhāraḥ––oṃ ekahi ekamāte bheruṇḍā vijjābhavikajakaraṃḍe taṃtu maṃtu āmosaï huṃkāra viṣa nāsaï thāvara jaṃgama kittima aṃgaja oṃ phaṭ // iyaṃ karṇajāpyā bheruṇḍavidyā / prākṛtamantraḥ // % ataḥ suvarṇarekhāmantroddhāraḥ––oṃ suvarṇarekhe! kukkuṭavigraharūpiṇi! svāhā // %(kukkuṭa-] em., kūṭa- Codd.) % iyaṃ toyābhiṣekakaraṇasuvarṇarekhā vidyā / bhūjalamarunnabho 'kṣaramantreṇa ghaṭāmbu mantritaṃ kṛtvā | pādādivihitadhārānipātanād bhavati viṣanāśaḥ || 10.13 || %Vivaraṇa: % ‘bhū’ kṣi / ‘jalaṃ’ pa / ‘marut’ svā / ‘nabho 'kṣaraṃ’ hā / ‘mantreṇa’ kṣi pa svā hety akṣaracatuṣṭayamantreṇa / ‘ghaṭāmbu mantritaṃ kṛtvā’ kalaśodakam anena mantreṇābhimantritaṃ kṛtvā / ‘pādādivihitadhārānipātanāt’ āpādamastakādikṛtajaladhārānipātanāt / ‘bhavati’ syāt / ‘viṣanāśaḥ’ daṣṭasya viṣanāśaḥ / % mantroddhāraḥ––kṣipa svāhā // iti nirviṣīkaraṇamantraḥ // % idānīm aṣṭavidhanāgābhidhānam abhidhīyate–– ananto vāsukis takṣaḥ karkoṭaḥ padmasaṃjñakaḥ | mahāsarojanāmā ca śaṅkhapālas tathā kuliḥ || 10.14 || %Vivaraṇa: % ‘ananto vāsukis takṣaḥ’ anantanāmā nāgaḥ, vāsukir nāma nāgaḥ, takṣako nāma nāgaḥ / ‘karkoṭaḥ’ karkoṭako nāma nāgaḥ / ‘padmasaṃjñakaḥ’ padmanāmā nāgaḥ / ‘mahāsarojanāmā ca’ mahāpadmanāmanāgaḥ / ‘śaṅkhapālaḥ’ śaṅkhapālo nāma nāgaḥ / ‘tathā kuliḥ’ tena prakāreṇa kuliko nāma nāgaḥ / ity aṣṭavidhanāgānāṃ nāmāni nirūpitāni // % ataḥ paraṃ teṣāṃ nāgānāṃ kula-jāti varṇa-viṣa-vyaktayaḥ pṛthak pṛthag abhidhīyate–– kṣatriyakulasambhūtau vāsukiśaṅkhau dharāviṣau raktau | karkoṭakapadmāv api śūdrau kṛṣṇau ca vāruṇīyagarau || 10.15 || %Vivaraṇa: % ‘kṣatriyakulasambhūtau’ kṣatriyakulasambhavau / kau? ‘vāsukiśaṅkhau’ vāsukiśaṅkhapālanāgau / ‘dharāviṣau’ tau dvau pṛthvīviṣānvitau / ‘raktau’ raktavarṇau / ‘karkoṭakapadmāv api’ api–paścāt karkoṭakapadmau / śūdrau śudrakulodbhūtau / ‘kṛṣṇau’ tau dvau kṛṣṇavarṇau / caḥ samuccaye / ‘vāruṇīyagarau’ tau dvau abdhiviṣānvitau // viprāv anantakulikau vahnigarau candrakāntasaṃkāśau | takṣakamahāsarojau vaiśyau pītau marudgaralau || 10.16 || %Vivaraṇa: %‘anantakulikau’ anantakulikanāmanāgau / ‘viprau’ viprakulasambhūtau / ‘vahnigarau’ agniviṣānvitau / ‘candrakāntasaṃkāśau’ sphaṭikavarṇasadṛśau / ‘takṣakamahāsarojau’ takṣakamahāpadmanāmanāgau / ‘vaiśyau’ vaiśyakulodbhavau / ‘pītau’ pītavarṇau / ‘marudgaralau’ vāyuviṣānvitau / ity aṣṭavidhanāgānāṃ kulavarṇaviṣavyaktayaḥ pratipāditāḥ / jayavijayanāgau devakulodbhūtau āśīviṣau pṛthivyāṃ na pravartete ity etasmin granthe na pratipāditau // %idānīṃ caturvidhaṃ cihnam abhidhīyate–– [p.66] pārthivaviṣeṇa gurutā jaḍatā dehasya saṃnipātatvam | lālākaṇṭhanirodho galanaṃ daṃśasya toyaviṣāt || 10.17 || %Vivaraṇa: %‘pārthivaviṣeṇa’ pṛthvīviṣanāgadaṣṭasya / ‘gurutā’ gurutvam / ‘jaḍatā dehasya’ śarīrasya jāḍyam / ‘saṃnipātatvaṃ’ saṃnipātasvarūpam iti pārthivaviṣacihnaṃ syāt / ‘lālākaṇṭhanirodhaḥ’ mukhe lālāsravaḥ / ‘galanaṃ daṃśasya’ sarpadaṣṭadaṃśe raktakṣaraṇam / kasmāt? ‘toyaviṣāt’ ambuviṣāt ambuviṣadaṣṭasyaivaṃvidhaṃ cihnaṃ syāt // gaṇḍodgamatā dṛṣṭer apāṭavaṃ bhavati vahniviṣadoṣāt | vicchāyatāsyaśoṣaṇam api mārutagaraladoṣeṇa || 10.18 || %Vivaraṇa: %gaṇḍodgamatā’ daṣṭaśarīre gaṇḍodgamatvam / ‘dṛṣṭer apāṭavaṃ’ netrayor apaṭutvam / ‘bhavati’ syāt / kasmāt? ‘vahniviṣadoṣāt’ vahniviṣanāgadaṣṭasya puruṣasyaivaṃvidhaṃ cihnaṃ syāt / ‘vicchāyatā’ śarīre duśchavitvaṃ, ‘āsyaśoṣaṇam api’ vadane nirdravatvam api / kena? ‘mārutagaraladoṣeṇa’ vāyuviṣadoṣeṇa / vāyuviṣanāgadaṣṭapuruṣasyaivaṃ cihnaṃ syāt // %ity aṣṭavidhanāgānāṃ kulavarṇaviṣacihnavyaktayaḥ pratipāditāḥ // oṃ namo bhagavatyādimantram aṣṭottaraṃ śatam | paṭhitvā krośapaṭahaṃ tāḍayed daṣṭasaṃnidhau || 10.19 || %Vivaraṇa: %‘oṃ namo bhagavatyādimantraṃ’ oṃ namo bhagavati - ityādi vakṣyamāṇamantraṃ / ‘aṣṭottaraṃ śataṃ’ aṣṭādhikaṃ śatam / ‘paṭhitvā’ paṭhanaṃ kṛtvā / ‘krośapaṭahaṃ’ krośaḍamarum / ‘tāḍayet’ tāḍanaṃ kuryāt / ‘daṣṭasaṃnidhau’ daṣṭasya pārśve // %mantroddhāraḥ––oṃ namo bhagavati vṛddhagaruḍāya sarvaviṣavināśini chinda chinda bhinda bhinda gṛhṇa gṛhṇa ehi ehi bhagavati vidye hara hara huṃ phaṭ svāhā // daṣṭaśrutau krośapaṭahatāḍanamantraḥ // dhṛtvārdhacandramudrāṃ dakṣiṇabhāge 'hidaṃśinaḥ sthitvā | vadatu tava gaur idānīṃ taskaralokena nīteti || 10.20 || %Vivaraṇa: %‘dhṛtvārdhacandramudrām’ ardhacandrākārāṃ––vāmakarāṅguṣṭhatarjanībhyāṃ dhṛtvā mudrām / kva? ‘dakṣiṇabhāge’ dakṣiṇadigbhāge / kasya? ‘ahidaṃśinaḥ’ sarpadaṣṭapuruṣasya / ‘sthitvā’ uṣitvā / ‘vadatu’ bhāṣatām / kiṃ vadatu? ‘tava gauḥ’ tvadīyā gauḥ / ‘idānīṃ’ sāmprataṃ / ‘taskaralokena’ dasyujanena / ‘nīteti’ gṛhītvā nīteti vadati // taṃ samāhanya pādena yāhīty ukte sa dhāvati | utthāpayati taṃ śīghraṃ mantrasāmarthyam īdṛśam || 10.21 || %Vivaraṇa: %‘taṃ samāhanya pādena’ taṃ daṣṭapuruṣaṃ mantriṇā svapādena āhanya / ‘yāhīty ukte’ gacchety ukte / ‘sa dhāvati’ sa daṣṭapuruṣo dhāvanaṃ karoti / ‘utthāpayati taṃ śīghraṃ’ taṃ daṣṭapuruṣaṃ jhaṭity utthāpayati / ‘mantrasāmarthyam īdṛśaṃ’ bhagavatyā mantramāhātmyam īdṛśaṃ evaṃvidham // %krośapaṭahatāḍanena daṣṭotthāpanavidhānam // [p.67] %idānīṃ nāgākarṣaṇamantravidhānam abhidhīyate–– niyutajapāt saṃsidhyati daśāṃśahomena phaṇisamākṛṣṭiḥ | praṇavādiḥ svāhāntaḥ ciriciriśabdādiko mantraḥ || 10.22 || %Vivaraṇa: %‘niyutajapāt’ lakṣajapāt / ‘saṃsidhyati’ samyak siddhiṃ prāpnoti / kena? ‘daśāṃśahomena’ daśasahasrahavanena / ‘phaṇisamākṛṣṭiḥ’ nāgākarṣaṇam / ‘praṇavādiḥ svāhāntaḥ’ oṃkārādiḥ svāhāśabdāntaḥ / ‘ciriciriśabdādiko mantraḥ’ ciri ciri iti śabdādyo mantraḥ // %mantroddhāraḥ––oṃ ciri ciri indravāruṇi ehi ehi kaḍa kaḍa svāhā // iti nāgākṛṣṭimantraḥ // %idānīṃ nāgapreṣaṇamantravidhānam abhidhīyate–– nāgapreṣaṇamantro 'śītisahasrair daśāṃśahomena | sidhyati jāpyena punaḥ śoṇitakaravīrapuṣpāṇām || 10.23 || %Vivaraṇa: %‘nāgapreṣaṇamantraḥ’ nāgānāṃ kṣudrakarmakaraṇaprasthāpanamantraḥ / ‘aśītisahasraiḥ’ aśītisahasrapramāṇaiḥ / jāpyena / kathaṃbhūtena? ‘daśāṃśahomena’ aṣṭasahasrahavanena / ‘sidhyati’ siddhiṃ prāpnoti / ‘punaḥ’ paścāt / keṣāṃ? ‘śoṇitakaravīrapuṣpāṇām’ raktakaravīrapuṣpāṇām // %nāgasampreṣaṇamantroddhāraḥ––oṃ namo nāgapiśāci raktākṣibhrukuṭimukhi ucchiṣṭadīptatejase ehi ehi bhagavati huṃ phaṭ svāhā // nāgapreṣaṇamantraḥ // valmīkanikaṭe homaṃ kuryāt trimadhurānvitam | mantrasiddhau tam ājñāpya preṣayed urageśvaram || 10.24 || %Vivaraṇa: %‘valmīkanikaṭe’ vāmalūrasamīpe / ‘homaṃ’ havanam / ‘kuryāt’ karotu / ‘trimadhurānvitaṃ’ kṣīrājyaśarkarāmiśrita prāgbhārīkṛtaprasūnānvitam / ‘mantrasiddhau’ etad dvividhānena kṛtamantrasiddhau prāptāyāṃ / ‘tam ājñāpya’ taṃ nāgeśvaram ājñāṃ kṛtvā / ‘preṣayed urageśvaraṃ’ nāgeśvaraṃ kṣudrakarmakaraṇe prasthāpayet // nāgapreṣaṇa-karmakaraṇa-japa-homavidhānam abhihitam // preṣito 'ham aneneti mā kasyāpi puro vadeḥ | anyamantreṇa mā gaccha mānavaṃ bhakṣayāmukam || 10.25 || %Vivaraṇa: %‘preṣitaḥ’ prasthāpitaḥ / kaḥ? ‘ahaṃ’ nāgaḥ / kena? ‘anena’ mantravādinā / ‘iti’ evaṃ / ‘kasyāpi puro mā vadeḥ’ kasyāpi puruṣasyāgrataḥ mā bhāṣasva / ‘anyamantreṇa mā gaccha’ etan mantraṃ vihāya anyamantreṇa tvaṃ mā gaccha / ‘mānavaṃ bhakṣayāmukaṃ’ amukaṃ daṣṭapuruṣaṃ bhakṣaya // iti nāgapreṣaṇavidhānam // [p.68] %idānīṃ dūtapātanavidhānam abhidhīyate–– phaṇidaṣṭasya śarīrād oṃsvāhāmantrato viṣaṃ hṛtvā | somaṃ śraval lalāṭād dūtaṃ mantreṇa pātayet || 10.26 || %Vivaraṇa: %‘phaṇidaṣṭasya śarīrāt’ sarpadaṣṭasya puruṣasya śarīrāt / ‘oṃ svāhā mantrataḥ’ oṃ svāheti vakṣyamāṇamantrāt / ‘viṣam’ daṣṭapuruṣadehasthaṃ viṣam / ‘hṛtvā’ apahṛtya / katham? ‘somaṃ śravat’ amṛtaṃ śravamāṇam / kasmāt? ‘lalāṭāt’ bhālasthalāt / ‘dūtaṃ’ preṣakam / ‘mantreṇa pātayet’ pātayitavyaḥ // %etanmantroddhāraḥ––oṃ svāhā ity anena mantreṇa viṣam āhriyate / oṃ namo bhagavate vajratuṇḍāya svāhā raktākṣi kunakhi dūtaṃ pātaya pātaya mara mara dhara dhara ṭha ṭha ṭha huṃ phaṭ ghe ghe // iti dūtapātanamantraḥ / oṃ lām oṃ phaḍ mantroccāraṇataḥ patati bhoginā daṣṭaḥ | oṃ homādiphaḍanto daṣṭapaṭacchādano mantraḥ || 10.27 || %Vivaraṇa: %‘oṃ lām oṃ phaḍ mantroccāraṇataḥ’ / ity anena mantroccāraṇena bhūmau patati / kaḥ? ‘bhoginā daṣṭaḥ’ sarpeṇa daṣṭapuruṣaḥ / ‘oṃ homādiphaḍantaḥ’ oṃ svāhā śabdam ādiṃ kṛtvā phaṭśabdāntaḥ––vakṣyamāṇamantraḥ / ‘daṣṭapaṭacchādano mantraḥ’ patitadaṣṭapuruṣasya śarīroparivastracchādanamantraḥ / %mantroddhāraḥ––oṃ lāṃ oṃ phaḍ iti daṣṭapātanamantraḥ / oṃ svāhā ru ru ru ru ho plaṃ sarvaṃ hāraya saṃhāraya oṃ ryūṃ oṃ oṃ garuḍākṣi oṃ phaṭ // iti daṣṭapaṭacchādanamantraḥ // pavananabho 'kṣaramantreṇākṛṣya ca dhāvate tato vastram | anudhāvati tatpṛṣṭhe yatra paṭaḥ patati tatrāsau || 10.28 || %Vivaraṇa %‘pavananabho’kṣaramantreṇa’ svāhetyakṣaramantreṇa / ‘ākṛṣya’ taddaṣṭācchādanapaṭam ākṛṣya / ‘dhāvate’ dhāvanaṃ karoti / ‘tataḥ’ tasmāt / ‘vastraṃ’ ācchādanapaṭam / ‘anudhāvati tatpṛṣṭham’ tadvastram ākṛṣya yaḥ puruṣo dhāvati tatpṛṣṭhaṃ sa daṣṭaḥ anudhāvati / ‘yatra paṭaḥ patati tatrāsau’ yasmin sthale tad gṛhītapaṭaḥ patati tatraivāsau daṣṭaḥ patati // svāheti daṣṭācchāditapaṭākarṣaṇamantraḥ // mantreṇānena phaṇī viṣamukto bhavati jalpitena śanaiḥ | apaharati nijasthānād aśite 'pi viṣaṃ na saṃkramate || 10.29 || %Vivaraṇa: %‘mantreṇānena’ anena kathitamantreṇa / ‘phaṇī viṣamukto bhavati’ sarpo viṣamukto bhavati / kena? ‘jalpitena’ vakṣyamāṇamantrapaṭhanena / ‘śanaiḥ’ śanair api / ‘apaharati nijasthānāt’ svakīyasthānāt taddaṣṭasya viṣāpahāro bhavati / ‘aśite 'pi viṣaṃ na saṃkramate’ sarpeṇa bhakṣite 'pi sati tasya puruṣasyāpi viṣasaṃkramo na bhavatīti nirviṣīkaraṇam // [p.69] %mantroddhāraḥ––oṃ namo bhagavate pārśvatīrthaṃkarāya haṃsaḥ mahāhaṃsaḥ padmahaṃsaḥ śivahaṃsaḥ kopahaṃsaḥ urageśahaṃsaḥ pakṣi mahāviṣabhakṣi huṃ phaṭ // iti nirviṣīkaraṇamantraḥ // tejo namaḥ sahasrādi mantraṃ prapaṭhataḥ phaṇī | anuyāti tataḥ pṛṣṭhaṃ yāhīty ukte nivartate || 10.30 || %Vivaraṇa: %‘tejo namaḥ sahasrādi mantraṃ prapaṭhataḥ’ oṃ namaḥ sahasrajihve ityādi mantraṃ prapaṭhataḥ puruṣasya / ‘phaṇī’ sarpaḥ / ‘anuyāti tataḥ pṛṣṭhaṃ’ tanmantrapaṭhitapuruṣasya pṛṣṭham anugacchati / ‘yāhīty ukte nirvartate’ sa eva sarpaḥ punar api yāhīty ukte vyāghuṭya gacchati // %tanmantroddhāraḥ––oṃ namo sahasrajihve kumudabhojini dīrghakeśini ucchiṣṭabhakṣiṇi svāhā // iti nāgasahāgamanamantraḥ // oṃ hrīṃ śrīṃ gloṃ huṃ kṣūṃ ṭāntadvitayena phaṇimukhastambhaḥ | huṃ kṣūṃ ṭhaṭheti gamane dṛṣṭiṃ hāṃ kṣāṃ ṭhaṭheti badhnāti || 10.31 || %Vivaraṇa: %‘oṃ hrīṃ śrīṃ gloṃ huṃ kṣūṃ’ / ‘ṭāntadvitayena’ ṭhaṭheti mantreṇa / ‘phaṇimukhastambhaḥ’ anena mantreṇa sarpamukhastambho bhavati / ‘huṃ kṣūṃ ṭhaṭheti gamane’ huṃ kṣūṃ ṭha ṭha ity anena mantreṇa sarpasya gatistambho bhavati / ‘dṛṣṭiṃ hāṃ kṣāṃ ṭhaṭheti badhnāti’ sarpasya dṛṣṭiṃ hāṃ kṣāṃ ṭha ṭha iti mantreṇa badhnāti // // iti phaṇimukha-gati-dṛṣṭistambhanavidhiḥ // vāmaṃ suvarṇarekhāyā garuḍājñāpayaty ataḥ | svāhāntaṃ mantram uccārya kuṇḍalīkaraṇaṃ kuru || 10.32 || %Vivaraṇa: %‘vāmaṃ suvarṇarekhāyāḥ’ oṃ suvarṇarekhāyā iti padam / ‘garuḍājñāpayaty ataḥ’ suvarṇarekhāpadānantaraṃ garuḍājñāpayatīti padam / ‘svāhāntaṃ mantram uccārya’ svāhāśabdam ante kṛtvā tanmantraṃ paṭhitvā / ‘kuṇḍalīkaraṇaṃ kuru’ / %mantroddhāraḥ––oṃ suvarṇarekhāyā garuḍājñāpayati kuṇḍalīkaraṇaṃ kuru kuru svāhā // sapraṇavaḥ svāhānto lalalalalalasaṃyutaḥ karoty eṣaḥ | mantro ghaṭapraveśaṃ kṣaṇena nāgeśvarasyāpi || 10.33 || %Vivaraṇa: %‘sapraṇavaḥ svāhāntaḥ’ oṃkārādiḥ svāhāśabdāntyaḥ / ‘lalalalalalasaṃyutaḥ’ lalalalalala ity akṣaraiḥ ṣaḍbhir yuktaḥ / ‘karoti’ kurute / ‘eṣaḥ mantraḥ’ etatkathitamantraḥ / kiṃ karoti? ‘ghaṭapraveśaṃ’ kumbhapraveśaṃ / ‘kṣaṇena’ kṣaṇamātreṇa / kasya? ‘nāgeśvarasyāpi’ nāgādhipasyāpi kṣaṇena ghaṭapraveśaṃ karoti // %mantroddhāraḥ––oṃ lalalalalala svāhā // phaṇikumbhapraveśanamantraḥ // oṃ hrāṃ hrīṃ garuḍājñā ṭhaṭheti tanmudrayā kṛtāṃ rekhām | bhujago maraṇāvasthāṃ na laṅghate tāṃ kadācid api || 10.34 || [p.70] %Vivaraṇa: %‘oṃ hrāṃ hrīṃ garuḍājñā ṭhaṭheti’ oṃ hrāṃ hrīṃ garuḍājñā ṭhaṭha ity anena mantreṇa / ‘tanmudrayā’ garuḍamudrayā / ‘kṛtāṃ rekhāṃ’ mantriṇā bhūmau kṛtāṃ rekhāṃ / ‘bhujago maraṇāvasthaḥ’ sarpo maraṇāvasthāṃ prāptaḥ / ‘na laṅghate’ laṅghanaṃ kartuṃ na śaknoti / ‘kadācid api’ kasmiṃś cit kāle 'pi // %mantroddhāraḥ––oṃ hrāṃ hrīṃ garuḍāya ṭha ṭha // iti rekhāmantraḥ // kapikacchūrasabhāvitakhaṭikā praṇavādinīla parijaptvā | lekhyas tayopadeśāt khaṭikāsarpaḥ śaner vāre || 10.35 || %Vivaraṇa: %‘kapikacchūrasabhāvitakhaṭikā’ kaṇḍukarīrasena saptavāraṃ bhāvitā khaṭikā / ‘praṇavādinīla parijaptvā’ sā khaṭikā praṇavādinīlamantreṇa samaṃ japtvā / ‘lekhyas tayā’ khaṭikayā lekhanīyaḥ / katham? ‘upadeśāt’ upadeśapūrveṇa / kaḥ? ‘khaṭikāsarpaḥ’ tatkhaṭikālikhitasarpaḥ / kasmin? ‘śaner vāre’ śanidine // %mantroddhāraḥ––oṃ nīlaviṣamahāviṣasarpasaṃkrāmaṇi svāhā // iti viṣasaṃkrāmaṇamantraḥ // yo hanyāt tadvaktraṃ khaṭikāsarpo daśati nātra saṃdehaḥ | dṛṣṭvā karataladaśanaṃ mūrcchati viṣavedanākulitaḥ || 10.36 || %Vivaraṇa: %‘yo hanyāt tadvaktraṃ khaṭikāsarpo daśati nātra saṃdehaḥ’ atra khaṭikāsarpavidhāne saṃdeho na kāryaḥ / ‘dṛṣṭvā karataladaśanaṃ’ tatsarpadaśanadaṃśaṃ karatale dṛṣṭvā / ‘mūrcchati’ puruṣo mūrcchāṃ prāpnoti / kathaṃbhūtaḥ? ‘viṣavedanākulitaḥ’ viṣajanitavedanākulitaḥ / iti khaṭikāsarpakautukavidhānam // %ataḥ paraṃ mūlaviṣavidhānam abhidhīyate–– oṃ kroṃ proṃ trīṃ ṭhaḥ mantreṇa viṣaṃ hrūṃkāramadhyagaṃ japtvā | sūryaṃ dṛśāvalokya bhakṣayet pūrakāt tataḥ || 10.37 || %Vivaraṇa: %‘oṃ kroṃ proṃ trīṃ ṭhaḥ mantreṇa’ anena mantreṇa / ‘viṣaṃ’ sthāvaraviṣam / kathaṃbhūtam? ‘hrūṃkāramadhyagam’ karatalahrūṃkāramadhye sthitaṃ viṣaṃ kathitamantreṇa / ‘japtvā’ abhimantrya / ‘sūryaṃ’ raviṃ / ‘dṛśāvalokya’ dṛṣṭyā nirīkṣya / ‘bhakṣayet’ viṣabhakṣaṇaṃ kuryāt / katham? ‘pūrakāt tataḥ’ pūrakayogāt // %mantroddhāraḥ––oṃ kroṃ proṃ trīṃ ṭhaḥ // iti viṣabhakṣaṇamantraḥ // pratipakṣāya dātavyaṃ dhyātvā nīlanibhaṃ viṣam | glauṃ hlauṃ mantrayitvā tu tato ghe gheti mantriṇā || 10.38 || %Vivaraṇa: %‘pratipakṣāya’ śatrulokāya / ‘dātavyaṃ’ deyam / ‘dhyātvā’ dhyānaṃ kṛtvā / kathaṃbhūtam? ‘nīlanibham’ nīlavarṇasvarūpam / kiṃ? ‘viṣaṃ’ mūlaviṣam / kiṃ kṛtvā? ‘glauṃ hlauṃ mantrayitvā’ iti mantreṇābhimantrya / ‘tu’ punaḥ / ‘tataḥ’ glauṃ hlauṃ iti bījadvayāt / ‘ghegheti’ ghe ghe iti padaṃ japitvā / kena? ‘mantriṇā’ mantravādinā // %mantroddhāraḥ––glauṃ hlauṃ ghe ghe // // iti pratipakṣāya nīladhyānena yuktaviṣadānamantraḥ // [p.71] munihayagandhāghoṣā vandhyā kaṭutumbikā kumārī ca | trikaṭukakuṣṭhendrayavā ghnanti viṣaṃ nasyapānena || 10.39 || %Vivaraṇa: %‘muniḥ’ agastiḥ / ‘hayagandhā’ aśvagandhā / ‘ghoṣā’ devadālī / ‘vandhyā’ karkoṭī / ‘kaṭutumbikā’ kaṭukālābukā / ‘kumārī’ gṛhakanyā / ‘trikaṭukaṃ’ tryūṣaṇam / ‘kuṣṭhaṃ’ ruk / ‘indrayavā’ kuṭajabījam / ‘ghnanti’ nāśayanti / ‘viṣaṃ’ sthāvarajaṅgamaviṣam / katham? ‘nasyapānena’ etadauṣadhānāṃ nasyena pānena ca sarvaṃ viṣaṃ naśyati // dvipamalabhūtachatraṃ ravidugdhaṃ śleṣmataruphalopetam | vṛścikaviṣasaṃkrāmaṃ badarītarudaṇḍasaṃyogāt || 10.40 || %Vivaraṇa: %‘dvipamalabhūtacchattraṃ’ dviradamalodbhūtacchatram / ‘ravidugdhaṃ’ mārtaṇḍakṣīram / ‘śleṣmataruphalopetam’ śleṣmātakaphalacikvānvitam / ‘vṛścikaviṣasaṃkrāmaṃ’ vṛścikaviṣottāraṇaṃ anyeṣāṃ viṣasaṃkrāmam / ‘badarīphaladaṇḍasaṃyogāt’ puṣyārke ūrdhvādhogatakaṇṭakadvayānvitabadarīśalākāṃ gṛhītvā tadauṣadhatrayalepaṃ kṛtvā ūrdhvakaṇṭakenottārya adhogatakaṇṭakena anyo 'nyaṃ saṃkrāmati // ṣaṭkoṇabhavanamadhye kurukullāṃ yo likhed gṛhe vidyām | tatra na tiṣṭhati nāgo likhite nāgāribandhena || 10.41 || %Vivaraṇa: %‘ṣaṭkoṇabhavanamadhye’ ṣaṭkoṇacakramadhye / ‘kurukullāṃ’ kurukullānāmadevyā mantraḥ / ‘yo likhed’ yaḥ ko 'pi mantravādī likhet / kva? ‘gṛhe’ gṛhadehalyām, svavāsottarāṅge / kām? ‘vidyām’ kurukullādevyā vidyām / ‘tatra’ tasmin gṛhe / ‘na tiṣṭhati’ na sthāti / kaḥ? ‘nāgaḥ’ sarpaḥ / kasmin kṛte sati? ‘likhite’ sati / kena? ‘nāgāribandhena’ garuḍabandhena // %mantraḥ––oṃ kurukulle hūṃ phaṭ // %idānīṃ maṇḍaloddhāraṇam abhidhīyate–– caturasraṃ maṇḍalam atiramaṇīyaṃ pañcavarṇacūrṇena | pravilikhya catuḥkoṇe toyabhṛtān sthāpayet kalaśān || 10.42 || %Vivaraṇa: %‘caturasraṃ’ samacaturasram / ‘maṇḍalaṃ’ vakṣyamāṇamaṇḍalam / ‘atiramaṇīyaṃ’ atyantaśobhamānam / ‘pañcavarṇacūrṇena’ śvetaraktapītaharitakṛṣṇam iti pañcavarṇacūrṇena / ‘pravilikhya’ prakarṣeṇa likhitvā / ‘catuḥkoṇe’ tanmaṇḍalacatuḥkoṇe / ‘toyabhṛtān’ jalaparipūrṇān / sthāpayet / kān? ‘kalaśān’ kumbhān // tasyopari vipulataraṃ maṇḍapam atisurabhipuṣpamālikākīrṇam | candroyakadhvajatoraṇaghaṇṭāravadarpaṇopetam || 10.43 || %Vivaraṇa: %‘tasyopari’ tanmaṇḍalopari / ‘vipulataraṃ’ ativistīrṇam / ‘maṇḍapaṃ’ / kathaṃbhūtam? ‘atisurabhipuṣpamālikākīrṇam’ / punaḥ kathaṃbhūtam? candroyakadhvajatoraṇaghaṇṭāravadarpaṇopetam’ vitānadhvajavandanamālākṣudraghaṇṭikāviśiṣṭadarpaṇānvitam // [p.72] pañcaparameṣṭhimantraṃ pratyekaṃ praṇavapūrvahomāntam | aṣṭadalakamalamadhye himakuṅkumamalayajair vilikhet || 10.44 || %Vivaraṇa: %‘pañcaparameṣṭhimantraṃ’ arhatsiddhācāryopādhyāyasarvasādhūnāṃ mantram / amuṃ ca kathaṃbhūtam? ‘pratyekaṃ’ pṛthakpṛthak / ‘praṇavapūrvahomāntaṃ’ oṃkārādisvāhāśabdāntam / ‘aṣṭadalakamalamadhye’ aṣṭadalāmbujamadhye aṣṭadalakarṇikāmadhye / ‘himakuṅkumamalayajaiḥ’ karpūrakāśmīraśrīgandhaiḥ / ‘vilikhet’ viśeṣeṇa likhet // %mantroddhāraḥ––oṃ arhadbhyaḥ svāhā oṃ siddhebhyaḥ svāhā oṃ sūribhyaḥ svāhā oṃ pāṭhakebhyaḥ svāhā oṃ sarvasādhubhyaḥ svāhā / iti pañcaparameṣṭhināṃ mantraṃ karṇikāmadhye likhet // pūrvāgnyādiṣu dadyāj jayādijambhādidevatā hy etāḥ | taddakṣiṇadigbhāge hemamayīṃ pādukāṃ devyāḥ || 10.45 || %Vivaraṇa: %‘pūrvāgnyādiṣu’ pūrvādicaturdiśāsu āgneyyādicaturvidiśāsu ca / ‘hi’ sphuṭam / ‘etāḥ’ kathitadevatāḥ / ‘taddakṣiṇadigbhāge’ tanmaṇḍaladakṣiṇadikpradeśe / ‘hemamayīṃ’ svarṇavinirmitām / ‘pādukāṃ devyāḥ’ pādukādvayaṃ dadyād devyāḥ // %sthāpanakramaḥ––jaye svāheti prācyāṃ diśi 1, oṃ vijaye svāheti dakṣiṇāyāṃ diśi 2, oṃ ajite svāheti pratīcyāṃ diśi 3, oṃ aparājite svāheti uttarasyāṃ diśi 4, oṃ jambhe svāhety āgneyyāṃ diśi 5, oṃ mohe svāheti nairṛtyāṃ diśi 6, oṃ stambhe svāheti vāyavyāyāṃ diśi 7, oṃ stambhini svāhetīśānyāṃ diśi 8, ity aṣṭadaleṣu jayādijambhādidevatā vilikhet // abhyarcya gandhatandulakusumanivedyapradīpadhūpaphalaiḥ | parameṣṭhinaṃ ca mantraṃ bhairavapadmāvatīpādau || 10.46 || %Vivaraṇa: %‘abhyarcya’ abhipūjya / kaiḥ? ‘gandhatandulakusumanivedyapradīpadhūpaphalaiḥ’ śrīgandhākṣatapuṣpacarunaivedyadīpadhūpaphalādyaṣṭavidhārcanāṃdravyaiḥ / ‘parameṣṭhinaṃ ca mantram’ pañcaparameṣṭhimantram / ‘abhyarcya’ pūjayitvā / ‘pūjayet bhairavapadmāvatīpādau’ bhairavapadmāvatīdevyāḥ pādau svarṇapāduke api pūjayet // parasamayajanaviraktaṃ śiṣyaṃ jinasamayadevagurubhaktam | kṛtavastrālaṃkāraṃ saṃsnātaṃ maṇḍalābhimukham || 10.47 || %Vivaraṇa: %‘parasamayajanaviraktam’ mithyāśāsanalokaviraktam / ‘śiṣyaṃ’ vineyam / punaḥ kathaṃbhūtam? ‘jinasamayadevagurubhaktam’ jinaśāsanadevatāsadgurubhaktam / ‘kṛtavastrālaṃkāraṃ’ kṛto vastrālaṃkāro yenāsau kṛtavastrālaṃkāraḥ taṃ kṛtavastrālaṃkāram / punaḥ kathaṃbhūtam? ‘saṃsnātam’ samyak snātam / ‘maṇḍalābhimukham’ uddhāritamaṇḍalasyābhimukham // saṃsnāpya catuḥkalaśaiḥ sahiraṇyais taṃ tato 'nyavastrādīn | dattvā tasmai mantraṃ nivedayet gurukulāyātam || 10.48 || [p.73] %Vivaraṇa: %‘saṃsnāpya’ taṃ śiṣyaṃ samyak snāpayitvā / kaiḥ? ‘catuḥkalaśaiḥ’ prāṅmaṇḍalakoṇasthacatuḥpūrṇakalaśaiḥ / kathaṃbhūtaiḥ? ‘sahiraṇyaiḥ’ svarṇayuktaiḥ / ‘taṃ’ śiṣyam / ‘tataḥ’ snānānantaram / ‘anyavastrādīn dattvā’ pūrvavastrādīn apahāyānyanavavastrādīn dattvā / ‘tasmai’ evaṃvidhaśiṣyāya / ‘mantraṃ nivedayet’ / kathaṃbhūtam mantram? ‘gurukulāyātam’ gurupāramparyeṇāgatam // bhavate 'smābhir datto mantro 'yaṃ guruparamparāyātaḥ | sākṣīkṛtya hutāśanaraviśaśitārāmbarādrigaṇān || 10.49 || %Vivaraṇa: %‘bhavate’ tubhyaṃ śiṣyāya / ‘asmābhir dattaḥ’ / ‘mantro 'yaṃ’ prākkathitamantraḥ / kathaṃbhūtaḥ? ‘guruparamparāyātaḥ’ gurupāramparyeṇāgataḥ / kiṃ kṛtvā? ‘sākṣīkṛtya’ sākṣikaṃ kṛtvā / kān? ‘hutāśanaraviśaśitārāmbarādrigaṇān’ agnyarkacandranakṣatrākāśādrisamūhān // bhavatāpi na dātavyaḥ samyaktvavivarjitāya puruṣāya | kiṃtu gurudevasamayiṣu bhaktimate guṇasametāya || 10.50 || %Vivaraṇa: %‘bhavatāpi’ tvayāpi / ‘na dātavyaḥ’ na deyaḥ / kasmai? ‘samyaktvavivarjitāya’ samyaktvavihīnāya / ‘puruṣāya’ narāya / ‘kiṃtu’ athavā / ‘gurudevasamayiṣu bhaktimate’ gurudevasamaye bhaktiyuktāya / ‘guṇasametāya’ sakalaguṇasaṃyuktāya evaṃguṇaviśiṣṭāya puruṣāya dātavyaḥ // lobhād athavā snehād dāsyasi ced anyasamayabhaktāya | bālastrīgomunivadhapāpaṃ yat tad bhaviṣyati te || 10.51 || %Vivaraṇa: %‘lobhāt’ arthābhilāṣāt / athavā ‘snehāt’ vyāmohāt / ‘dāsyasi cet’ yadi imāṃ vidyāṃ dāsyasi / kasmai? ‘anyasamayabhaktāya’ parasamayabhaktiyuktāya / tadā ‘bālastrīgomunivadhapāpaṃ yat’ bālakastrījanagomunijanahananena yat pāpam / ‘tadbhaviṣyati te’ tat pāpaṃ tava bhaviṣyati / ity evaṃ śrāvayitvā taṃ saṃnidhau gurudevayoḥ | mantrī samarpayen mantraṃ mantrasādhanayogataḥ || 10.52 || %Vivaraṇa: %‘taṃ’ mantragrāhakam / ‘ity evaṃ śrāvayitvā’ ity anena prakāreṇa śapathaṃ kārayitvā / kathaṃ? ‘saṃnidhau gurudevayoḥ’ gurudevayoḥ saṃnidhāne / ‘mantrī’ mantravādī / ‘samarpayet’ niyojayet / kam? ‘mantram’ gurupāramparyāgataṃ mantram / katham? ‘mantrasādhanayogataḥ’ mantrārādhanavidhānayogāt // %praśastiḥ–– sakalanṛpamukuṭaghaṭitacaraṇayugaḥ śrīmadajitasenagaṇī | jayatu duritāpahārī bhavyaughabhavārṇavottārī || 10.53 || [p.74] %Vivaraṇa: %‘sakalanṛpamukuṭaghaṭitacaraṇayugaḥ’ sakalabhūpālamukuṭaghaṭitapādāravindadvayaḥ / ‘śrīmadajitasenagaṇī’ śrīmadajitasenācāryaḥ / ‘jayatu’ sarvotkarṣeṇa vartatām / ‘duritāpahārī’ pāpāpahārī / punaḥ kathaṃbhūtaḥ? ‘bhavyaughabhavārṇavottārī’ bhavyajanasamūhasya saṃsārasamudrottārakaḥ / jinasamayāgamavedī gurutarasaṃsārakānanocchedī | karmendhanadahanapaṭus tacchiṣyaḥ kanakasenagaṇiḥ || 10.54 || %Vivaraṇa: %‘jinasamayāgamavedī’ jineśvarasamayasakalāgamajñātā / ‘gurutarasaṃsārakānanocchedī’ durdharasaṃsṛtikāntāronmūlanasamarthaḥ / ‘karmendhanadahanapaṭuḥ’ sakalakarmendhanadahanakriyāyāṃ atīva dakṣaḥ / ‘tacchiṣyaḥ’ śrīmadajitasenācāryasya śiṣyaḥ / kaḥ? ‘kanakasenagaṇī’ kanakasenācāryaḥ // cāritrabhūṣitāṅgo niḥsaṅgo mathitadurjayānaṅgaḥ | tacchiṣyo jinaseno babhūva bhavyābjagharmāṃśuḥ || 10.55 || %Vivaraṇa: %‘cāritrabhūṣitāṅgaḥ’ sakalacāritrabhūṣitaśarīraḥ / ‘niḥsaṅgaḥ’ bāhyābhyantaraparigraharahitaḥ / ‘mathitadurjayānaṅgaḥ’ durjayaś cāsau anaṅgaś ca durjayānaṅgaḥ mathito durjayānaṅgo yena sa mathitadurjayānaṅgaḥ nirjitamadanaḥ / ‘tacchiṣyaḥ’ kanakasenācāryasya śiṣyaḥ / kaḥ? ‘jinasenaḥ’ jinasenācāryaḥ / ‘babhūva’ saṃjātaḥ / kathaṃbhūtaḥ? ‘bhavyābjagharmāṃśuḥ’ bhavyakamalaprabodhanadivākaraḥ // tadīyaśiṣyo 'jani malliṣeṇaḥ sarasvatīlabdhavaraprasādaḥ | tenodito bhairavadevatāyā kalpaḥ samāsena catuḥśatena || 10.56 || %Vivaraṇa: %‘tadīyaśiṣyaḥ’ jinasenācāryasya śiṣyaḥ / ‘ajani’ jātaḥ / kaḥ? ‘malliṣeṇaḥ’ malliṣeṇācāryaḥ / kathaṃbhūtaḥ? ‘sarasvatīlabdhavaraprasādaḥ’ sarasvatīdevyāḥ sakāśāt prāptavaraprasādaḥ / ‘tena’ malliṣeṇācāryeṇa / ‘uditaḥ’ kathitaḥ / ‘bhairavadevatāyāḥ’ bhairavapadmāvatīdevyāḥ / ‘kalpaḥ’ mantravādasamūhaḥ / ‘samāsena’ saṃkṣepeṇa / ‘catuḥśatena’ catuḥśatasaṃkhyāgranthapramāṇena // yāvad vārdhimahīdharatārāgaṇagaganacandradinapatayaḥ | tiṣṭhanti tāvad āstāṃ bhairavapadmāvatīkalpaḥ || 10.57 || %Vivaraṇa: %‘yāvat’ yāvatkālaparyantam / ‘vārdhiḥ’ samudraḥ / ‘mahīdharaḥ’ kulaśailaḥ / ‘tārāgaṇaḥ’ nakṣatrasamūhaḥ / ‘gaganaṃ’ ākāśaḥ / ‘candraḥ’ mṛgāṅkaḥ / ‘dinapatiḥ’ mārtaṇḍaḥ / ete vārdhyādayo yāvatkālaparyantaṃ ‘tiṣṭhanti’ sthāsyanti / ‘tāvat’ tāvatkālaparyantam / ‘āstām’ tiṣṭhatu / ‘bhairavapadmāvatīkalpaḥ’ bhairavapadmāvatīnāmadevyāḥ mantrakalpaḥ // ity ubhayabhāṣākaviśekharaśrīmalliṣeṇasūriviracito bhairavapadmāvatīkalpaḥ samāptaḥ ||